________________
श्रेयस
श्रेयस्-न.-८६-उदयाणु, शुभ.
द्र० कल्याणशब्दः ।
* अतिशयेन प्रशस्यं श्रेयः ।
श्रेयस् - न.- १३७९-६भ', पुण्य, सुट्टत्य, धर्म, पुण्य, वृष, सुकृत |
* अतिशयेन प्रशस्यं श्रेयः ।
श्रेयस - न . - १४३९- श्रेष्ठ, प्रधान [
श्रेष्ठ, उत्तम, पुष्कल, 'अतिशोभन' | * अतिशयेन प्रशस्यं श्रेयः ।
श्रेयसी - स्त्री - ११४६-२३.
द्र० अभयाशब्दः ।
श्रेयांस-५-२७- अगियारमां तीर्थ ४२ भगवान. * श्रेयांसावसावस्येति श्रेयांसः पोदरादित्वात्, यथा-1
गर्भस्थेऽस्मिन् केनाप्यानाक्रान्तपूर्व देवताधिष्ठि तशय्या जनन्याक्रान्तेति श्रेयो जातमिति श्रेयांसः । श्रेयांस -५ - २९ - यगियारमां तीर्थ ४२ लगवान श्रेयस् ।
श्रेष्ठ- न . - १४३९- अत्यंत उत्तम प्रधान [] श्रेयसू, सत्तम, पुष्कल, 'अतिशोभन' । * अतिशयन प्रशस्यं श्रष्टम् ।
श्रोण-पु-४५२ - पांगणी.
द्र० पङ्गशब्दः ।
“श्रोण सङ्घाते" श्रोणतीति श्रोणः । श्रोणि स्त्री-५-६०७-९.
द्र० ककुद्मतीशब्दः ।
७२४
श्रूयते किङ्किणीध्वनिरत्रेति श्रणिः पुंस्त्रीलिङ्गः " कावा - " ( उणा - ६३४) इति णिः, श्रोण्यते संहनते इति वा ।
श्रोत्र - न . - ५७४ - अन.
द्र० कर्णशब्दः ।
* श्रयतेऽनेनेति श्रोत्र' “हुयभा-" ( उणा४५१ ) इति त्रः ।
Jain Education International
श्रोत्रिय - ५-८१७ - वेह गुनार श्राह्मण. छान्दस |
अभिधानव्युत्पत्ति
* छन्दोऽधीते इति श्रोत्रियः, "छन्दोऽधीत श्रोत्रच" वा । ।।७।११।१७३॥ इतीयः श्रोत्रादेशच । (श्रोत्रिय समाज) -५ - १४१४- श्रोत्रियोनो समुदाय. श्रौषट् - अ.- १५३८-देवाने सिहान आपवामां वपरातोश
वौषट् वषट् स्वाहा स्वधा ।
श्रूयते इति श्रौषट् बाहुलकात् क्विन्तो निपात्यते, यथा-" अस्तु श्रौषट् ” । श्लक्ष्ण-नं.-१४२७-सूक्ष्म, भारी, भीअर्जु सूक्ष्म, पेलव |
* लिप्यते इति गम्, “भ्रूणगुण-" ( उणा - १८६ ) इति साधुः । श्लथ-५-४९१-डीओ, शिथिल, दुर्भ [] शिथिल |
* कथयतीति छथः ।
*
श्लीधा-स्त्री - २७०-वषाणु, प्रशांत द्र० अथवादशब्दः । श्लीपद-न-४६५ थी रोग [] पादवन्नीक |
*पदं येन श्रीपदं पृषोदरादित्वात् । श्लील ५- ३५७- अक्ष्मीवाले.
द्र० लक्ष्मणशब्दः ।
* श्रियं लातीति श्रीलः, श्रीरस्यास्तीति वा सिध्मादित्वादयः, ऋफिडादित्वाद्रस्य त्वम्, श्रीमान् इत्यपि । श्लेष्मण-पु-४६०-सोम, अनो रोगी.
श्लेष्मल, कपिन् ।
* श्लेष्मा अस्त्यस्येति श्लेष्मणः अङ्गादित्वादन: श्लेष्मन् - ५ - ४६२-४३.
द्र० कफशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org