________________
शेपस
द्र० कामलताशब्दः ।
* शेतेऽनेनेति शेषः, "भापाचणि-" ( उणा२९६ ) इति पः ।
शेपम् - न.६१० - सिंग, पुरुष यिह्न.
द्र० कामलताशब्दः ।
* शेतेऽनेन " शीङ्गःफश्र " - ( उणा - ९८२ ) इति चकारात् पसि शेप: क्लीबलिङ्गः । शेपाल - न.
११६७ - सेवास, सीस,
द्र० जलनीलिकाशब्दः ।
* शेतेऽम्भसीति शेपाले " शीडस्तलकूपालवालणूवलणूवलाः”–(उणा-५०१) इति साधुः । पुंक्ली - बलिङ्गोऽयम् । शेफ-५-६१०-(शे.१२८ ) - सिंग, पुरुष चिह्न.
द्र० कामलताशब्दः ।
शेफस- न.-६१०- (शे.१२८) लिंग, पुरुष चिन्ह, द्र० कामलताशब्दः ।
७१६
शेमुषी - स्त्री - ३०९ - मुद्धि.
द्र० उपलब्धिशब्दः |
* शेत इति शेमोहस्तं मुष्णातीति शेमुषी, मूलविभुजादित्वात् के ङीः, शमेः क्वसौ ङयां वा, पेचुषीवत् । शेलु -५ - १९४४ - मोटी गुट्टी.
श्लेष्मातक, 'सेल' |
शेरतेऽस्मिन्निति शेलः पुंलिङ्ग, "शिङ्गो लुः” (उणा ८२०) ।
शेव-५ - १३४४ - (शे. १८६ ) - २७, भालु. द्र० अनिमिषशब्दः ।
शेवधि - ५ - १९२- भडार, निधान. निधान, कुनाभि, निधि |
* शेते शेवं स्थाप्यधनं " शीङ्गापो ह्रस्वश्व वा"( उणा - ५०६ ) इति वः, तद्धीयतेऽस्मिन्निति शेवधिः पुंसि "व्याप्यदाधारे" || ५|३|८८|| इति किः, पु क्लबयोर्वाचस्पतिः यदाह
"निधिः शेवधिरस्त्रियाम्" । शेषल - न. -- १९६७ - सेवास, सीस.
Jain Education International
अभिधानव्युत्पत्ति
द्र० जलनीलिकाशब्दः ।
* शेतेऽम्भसीति शेवलं " शीडस्तलकूपालवाल -
वलवला : " - ( उणा - ५०१ ) इति साधुः । पुंक्लीनलिङ्गोऽयम् ।
शेषाल - न. -- ११६७-सेवास, सीस. द्र० जलनीलिकाशब्दः ।
* शेवालं तु शेवालस्य जपादित्वाद् वत्वं साधुः, पुंक्लीचलिङ्गोऽयम् ।
शेष - ५ - १३०७ - शेषनाग
द्र० अनन्तशब्दः ।
* श्लिष्यति अस्मिन् धात्रीति शेषः, "श्लिषेः शे च " - (उणा--५४३) इति षः, शिष्यत इति वा, "शेतेऽस्मिन् हरिः" इत्यन्ये । शेषाहिनामभृत्-५ - २२५-(शे.७७)-गहेव. द्र० अच्युताग्रजशब्दः ।
शैक्ष-५ - ७९- नवीन शिष्य, प्रथम शिक्षा सेना२. [ प्राथमकल्लिक |
* शिक्षाशीलमस्येति शैक्षः, 'अस्वाच्छत्रा -- देरञ" || ६|४१६०॥ इत्यन् । शिक्षायां भव इति वा “शिक्षादेवाऽण" ||६|३ | १४८ || इत्याण् । शेर्पा च्छेदिक-५-३७३ - १६ ४२वा योग्य. [] शीर्षच्छेद्य ।
* शीर्षच्छेदमहतीति शेषच्छेदिकः, "तमहति " ||६|४|१७७॥ इतीकणू । शैल - ५-१०२७-५वत.
द्र० अचलशब्दः ।
* शिलानामयमिति शैलः, शिलाः सन्त्यत्रेति वा ज्योत्स्नादित्वाद |
शैलधन्वन - ५ - २००- (शे.४४)- २४२. द्र० अट्टहासिन्शब्दः । शैली-स्त्री.- २०५-(शे.५६ ) - पार्वती.
द्र० अद्रिजाशब्दः ।
शैली - स्त्री - १३६१ - ( शे. १८८ ) - वालुअ अलानाभની ત્રીજી તરક.
For Private & Personal Use Only
www.jainelibrary.org