________________
प्रक्रियाकोशः
[वालुकाप्रभा शे. ५८ ] । शैलाट-५- १२८५ - (शे. १८४) - सिंह. द्र० इभारिशब्दः ।
शैलालिन् -५ -३२९-नट ० आजीवशब्दः ।
* शिलालिना प्रोक्त' नटसूत्रमधीते इति शैलाली “शिलालिपाराशर्यान्नटभिक्षुसूत्रे” ||६|४|१८९|| इति णिन् । शैलूष-युं - ३२८-नट.
द्र० आजीवशब्दः ।
* शिषस्य ऋषेरपत्यं शैलूषः, दालति वेषान्तरमिति वा " कोरदूषाटरुष" - ( उणा - ५६१ ) इत्यादिना ऊपान्तो निपात्यते ।
'शैलूष' - ५ - ११३५ - श्रीसी जाउ.
द्र० बिल्वशब्दः । शैव-५-६९६-यांयम वासुदेव
1] पुरुपसिंह |
* शिवस्य राज्ञोऽपत्यमिति शवः शिवादित्वादन् । शैवल - न. -५ - ११६७-सेवास, पीस.
द्र० जलनीलिकाशब्दः ।
* शेतेऽम्भसीति शैवलं, “शीस्तलकूपालवालणूवलण्वलाः " ( उणा - ५०१ ) इति साधुः पुं क्लीबलिङ्गोऽयम् ।
शैवलिनी - स्त्री - १०८० - नही
द्र० आपगाशब्दः ।
* शैवलमस्त्यस्यामिति शैवलिनी ।
शैवाल - न.-५-११६७- सेवाण, सीस.
द्र० जलनीलिकाशब्दः |
* शेतेऽम्भसीति शैवाल “शीतलकूपालवालवलवलाः" - ( उणा - ५०१ ) इति साधुः पुं क्लीबलिङ्गो | ऽयम् ।
शैशव - न. - ३३९ - मास्यावस्था, मासपालु .
शिशुत्व, बाल्य ।
Jain Education International
७१७
शोणरश्न
* शिशोर्भावः शैशवं "वर्णात् " ॥७।१
६९ ।। इत्यण् ।
शेष - ५ - न . - १५६ - शिशिर ऋतु, महा અને ફાગણ માસ.
शिशिर ।
*शेषस्यायं पूजा हेतुत्वात् सैपः ।
शोक- ५ - ७२- तीथ ४२मां न होय ते १८ दोष પૈકી ૧૧ મદોષ,
* शोकश्चित्तवैधुर्यम् । शोक- ५- २९९-श उ.
शुच् शोचन, खेद | * शोको वैधुर्यम् ।
शोचन - न. -२९९ - शउ,
→ शोक, शुष, खेद ।
शोषिस न. ९९ - २.
द्र० अशुगशब्दः ।
* शोचति तमोऽस्मिन्निति इसि शोचिः क्लीब
लिङ्गः ।
शोधिकेश-- १०९९ - अग्नि.
द्र० अग्निशब्दः ।
* शोचींषि ज्वालयः केशा अस्येति शोचिष्केशः । शोण - ५ - १०९० - शोण नहीं.
→ हिरण्यबाहु, 'हिरण्यवाह' । * शोणजलत्वात् शोणः ।
शोण-५ - १२४२-२ भने अन्तिवाणी घोडो.
* शोणः शोणवर्णः ।
शोण - ५ - १३९५ - रातो वर्ण.
रक्त, रोहित, माञ्जिष्ट, लोहित । * शोणतीति शोणः ।
शोणरत्न - न.-१०६४ (शि०७४ ) - पद्मराग भलि
भाड
[] पद्मराग, लोहितक, लक्ष्मीपुष्प, अरुणोपल ।
For Private & Personal Use Only
www.jainelibrary.org