________________
शोणित
७१८
अभिधानव्युत्पत्तिशोणित-न.-६२९-सोसी.
३१६) इति के निपात्यते । द्र० असुगशब्दः।
शोभ--८९-(शे.४) देव. * शोणतीति शोणितम् ।
द्र. अनिमिषशब्दः। शोणितपुर-.-९७७-याणासुर २, शोभन-न.-१४४४-सु-६२, भना१२. 0 देवीकोट, उमावन, कोटिवष, बाणपुर ।
द्र. अभिरामशब्दः । * शोणितलिप्त पुरमितिशोणितपुरम् ।
* शोभते इति शोभनम् । ... शोथ-धु-न.-४६८-माने.
शोभा-स्त्री-५०९-सात्वि असार । म. 10 श्वयथु, शोफ ।
* शोभा रूपायैः पुंभोगोपबृहित ः किञ्चिच्छा* शवति विसपतीति शोथः, पुलिङ्गः, क्लीब- | यान्तराश्रयणम् । ऽपि वैयजन्ती, यदाह--
शोभा-स्त्री-१५१२-शोमा, अन्ति. ___ “शोथोऽस्त्रीश्वयथुः शोफः" "कमिपु'-(उणा
द्र० अभिख्याशन्दः । २२५) इति बहुवचनात्यः ।
* शोभनं शोभा, भिदादित्वादङि साधुः । शोधनी-श्री-१०१५-सा३२४ी.
शोभाञ्जन-पु-११३४-२२ गयो. - संमार्जनी, बहुकरी, वधनी; समूहनी,
द्र० अक्षीवशब्दः । [पवनी शि.८८] ।
* शोभामनक्तीति शोभाजनः, सुष्टु भनक्ति * शोध्यते निर्मलीक्रियते गृहमनया इति शो- मुम्वमिति वा, पृषोदरादित्वात् । धनी, पवनी अपि ।
शोष---४६३-क्षय . शोधिका-स्त्री-११७७-माल ग.
अष, राजयक्ष्मन्, यक्ष्मन् । * शोधयतीति शोधिका ।
* गुष्यत्यनेनेति शोषः । शोधित-न.-४१४-सा ४२.
शोषण--.-३९४-
सु न त. - स मृष्ट।
-रसादान। * शोच्यते स्मेति शोधितम् ।
* शुष्यते इति शोषणम् । शोधित-.-१४३७-सा रे, धोये. शोक-.-१४१५-पोपटानी समूद. 0 निर्णिक्त, मृष्ट, धोत, आलित ।
* शूकानां समूहः इति शौकम् , “षष्ठयाः समूह" * शोध्यते स्मेति शोधितम् । अमरस्तु- ॥६।२।९॥ इत्यण् । "निर्णिक्तं शोधित मृष्ट, निःशोध्यमनवस्करम्"
(शौक)--.-१४२०-पोपटानी समूह. इत्येकार्थानाह ।
शौच-.-८२-१२२२ भननी शुद्धि. शोध्य-न.-६२२-(शे.१२८)-ओरी.
* गुचर्भावः कर्म वा शौच कायमनसोःशुद्धिः। द्र० असगशब्दः ।
शौण्ड---४३६-भत्त, भहवाणा. शोध्य-न.-१०४३-(श.१२)-२५.
0 मत्त, उत्कट, क्षीब । द्र० कलधौतशब्दः ।
* शुण्डा मदिरा तस्यां भवः शौण्डः, शुण्डाशोफ-५-४६८-सामने.
ऽस्त्यस्य वा, ज्योत्स्नादित्वादण। 0 शोथ, यथु ।
शौण्ड-पु-१३२५ (शे.१८२)-31. *श्यति धान्निति शोफः, "शफकफ'-(उणा- | द्र० कुक्कुटशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org