________________
प्रक्रियाकोशः
७१९
श्यामा
शोण्डिक-५-९०२-जुदास, महिरा चना२.
द्र० आसुतीबलशब्दः ।
* शुण्डा पानमदस्थानं मुरा वा पण्यमस्येति शौण्डिकः “तदस्य पण्यम्" ॥६।४।५४।। इतीकण् । शौण्डी -स्त्री-४२१-(शे.१०२)-५२.
द्र. उपकुल्याशब्दः । शौण्डीय --.-७३९--५२१ म साभय.
पौरुप, विक्रम, शौर्य, पराक्रम । * शौण्डीरस्य भाव कर्म वा शोण्डायम् । (शौद्धोदनि)---२३७-शायसिस, मु.
द्र० अर्कबान्धवशन्दः । 'शौभाजन'-५-११३४-२२२॥ो.
द्र० अक्षीवशदः । (शौरसेनी)-स्त्री-२८५-मे मापा नाम. (गौरि)-पु-२१६-विपy, नारायण
ट्र० अच्युतशब्दः । शौर्य -.-७३९-५२।३५, पुपाय.
| पौरुष, विक्रम, शौण्डीर्य, पराक्रम ।
* शूरस्य भावः कर्म वा शौर्यम् । शौर्य-..-७९६-५२।म.
द्र० ऊर्जासशब्दः ।
* शूरस्य भावःशीयम । शौकिक-y-७२४-१४ात ५२ निभायेर અધિકારી.
शुल्काध्यक्ष । * शुल्क नियुक्तः शौल्किः । शौल्किकेय--११९६-वनपति 14 स्थावर विप.
द्र० अङ्कोलसारशन्दः ।
* शुल्किकादेशे भवः यौकिकेयः नद्यादित्वादेयण । शौल्विक-धु-९२०--४सारी, वास बना२. .
ताम्रक । * शुल्वघटनं शिल्पमस्येति गोल्विकः ।
शौष्कल-५-४२९-(शे.30)-मांस माना२.
0 शाकुल, पिशिताशिन् । श्मशान-1.-९८९-मृतने मागवावें स्थान,
द्र० करवीरशब्दः ।
* दावानां, शयनमिति श्मशानम्, पृषोदरा-- दित्वात् । श्मशानवेश्मन्-धु-१९६-४२.
द्र० अरहासिनशब्दः ।
* इमयानं वेश्मास्येति श्मशानवेश्मा । इमभ-.-५८३-बाटी-भू.
द्र० आस्थलोमन्शब्दः ।
* श्मनि मुवैकदेशे होते इति श्मश्र, क्लीबलिङ्गः 'उमनागीको डित"-(उणा-८१०) इति रुः । श्याम-धु-१३९७-श्याम व
द्र० असितशब्दः ।
* श्यायते इति श्यामः, “विलिभिलि-" (उणा-- ३४०) इति मः। श्यामक-धु-११७६-९सयोमा.
श्यामाक। * श्यायते इति श्यामकः, जघन्यो व्रीहिः, "कीचक'-(उगा-३३) इत्यके निपात्यते । श्यामल-धु-१३९७-४ी वाणी
दु. असितशब्दः ।
* श्याम श्यामत्वं लातीति श्यामलः । श्यामा-श्री-४०-श्रीविभस नायल, नी भाता.
* श्यामवर्णत्वात् श्यामा । श्यामा-खी-४४-श्री ५प्रलमानी शासन देवी
* श्यामा वर्णन श्यामा अच्यतदेवीच्यपि । श्यामा-श्री-१४२-रात्री.
द्र० इन्दुकान्ताशन्दः ।
* श्यायते गच्छतीति श्यामा, "विलिभिलि-" (उणा-३४०) इत्यादि नामः, श्यामत्वाद्वा श्यामा । श्यामा-स्त्री-११४९--ग भुगधी हो..
2. प्रियङ्गशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org