Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 402
________________ शमथ ६९२ अभिधानव्युत्पत्ति* शाम्यतीति शमः। 'शम्पाक'-.-११४०-२मागी. शमथ--३०४-शांति, उपशम. द्र० आरग्वधशब्दः। द्र० उपशमशब्दः। 'शम्बर'-.--१०६९-पाणी. * शमनं शमथः "भृशीशपिशमि-"-(उणा• द्र० अपशब्दः । २३२) इति अथः। 'शम्बर'--१२९३- प्रा२ • ६२०३. शमन-५-१८५-यभ, यमरान. शम्बल-न.-.-४९३-भातु. द्र० अर्कसूनुशब्दः। पाथेय । * शमयतीति शमनः । * शाम्यति क्षुदनेनेति शम्बलं पुंक्लीचलिङ्गः, शमन-1.-८३०-(शि.७२)-यजमा यतो पशुने १५. “शमिकमि"-(उणा-४९९) इति बलः । । परम्पराक, शसन, प्रोक्षण । शम्बाकृत-न.-९६८-से पा२ मेडेमेत२. . (शमभत्)-.-७६-शमने घा२९॥ ४२नार भुनि. द्र० द्विगुणाकृतशब्दः। शमल-न.-६३४-वि०४॥ भण. * शम्बा क्रियते स्म शम्बाकृतम्, अनुलोमकृष्टम् द्र० अवस्करशब्दः । पुनस्तिर्यक् कृष्यते स्म "तीयशम्बबीजाद्"-11७२।१३५॥ * शाम्यतीति शमलं "शमबचवा" (उणा. इति डान् । ४७०) इत्यलः । 'शम्बु'---१२०५-छायो. शमान्तक-पु-२२८-(शं. ७८)-रामदेव. द्र० शम्बूकशब्दः । द्र० अङ्गजशब्दः। शम्बुक-पु-१२०५-(शि. 10k)-छी५, मा. शमी-स्त्री-११३०-० अश, शी. 0 शम्बूक 'शाम्बुक, शम्बु' । . द्र० बीजकोशीशब्दः। शम्बूक-धु-१२०५-छी५, शा . * शाम्यत्यस्यां सस्यमिति शमी। 0 'शाम्बुक, शम्बु,' [शम्बुक शि१०८] । शमीगर्भ-५-८१३-श्रीम. * शाम्यन्तीति शम्बूकाः, "शम्बूक"-(उणाद्र० अग्रजशब्दः। ६९) इत्युके निपात्यते । शम्बुकोऽपि । शमीगर्भोऽग्निः, स इव घस्मरत्वात् शमीगभः।। शम्भली-स्त्री-५३३-३७०ी, मासी ४२नार स्त्री. शमीगर्भ-धु-१०९८-अनि. 0 चुन्दी, कुटनी। द्र. अग्निशब्दः। * शं श्रेयो भलते हिनस्ति इति शम्भली, * शम्या गर्भः शमीगर्भः, यत् कालिदासः "शमी-| शम्भ श्रेयोयुक्त लाति वा । मिवाभ्यन्तरलीनपावकाम्" इति । शम्भव--२६-त्री सलवनाथ भगवान. शमीधान्य-न.-१९८१-६, भग कोरे धान्य. * श सुखं भवत्यस्मिन् स्तुते इति शंभवः * शमी शम्बा तत् प्रधानं धान्यं शमीधान्यम् । यद्वा गर्भगतेऽप्यस्मिन्नभ्यधिकसस्यसंभवोऽपि । शम्पा-श्री-११०४-विरणी. शम्भु-धु-२४-मति , निनेश्व२. द्र० अचिरप्रभाशब्दः। . द्र० अभयदशब्दः । * शाम्यतीवि शम्पा "भापाचणि-" (उणा * शं शाश्वतसुरवं तत्र भवति शम्भुः, "शंसं २९६) इति पः, शपिचतीति वा । दन्त्यादिरयमिति स्वयं विप्राद् भुवोडुः" ॥५॥२१८४॥ इति दुः । प्राच्याः , सं पिबति नायनं तेज इति व्याख्यन् । शम्भु-पु-१९५-२४२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544