Book Title: Vasudevhindi Part 2
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
Catalog link: https://jainqq.org/explore/001889/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्द-जैनग्रन्थरत्नमालाया एकाशीतितम सरा पूज्यश्रीसङ्घदासगणिवाचकविनिर्मितं वसुदेवहिण्डिप्रथमखण्डम् । तस्याऽयं द्वितीयोंऽशः । (परिशिष्टषटकान्वितः।) सम्पादकौ संशोधको चबृहत्तपागच्छान्तर्गतसंविमशाखीय-आद्याचार्य-न्यायाम्भोनिधिसंविमचूडामणि-सिद्धान्तोदधिपारगामि-श्रीमद्विजयानन्दसूरीशशिष्यरत्नः मित्कान्तिविजयमुनिपुङ्गवानां शिष्यप्रंशिष्यौ चतुरविजय-पुण्यविजयौ । ARTI प्रकाशयित्री भावनगरस्था श्रीजैन-आत्मानन्दसभा। वीरसंवत् २४५७ आत्मसंवत् ३६ । मूल्यम्सार्द्धरूप्यकत्रयम्। विक्रमसंवत् १९८७ ईवीसन् १९३१ Page #2 -------------------------------------------------------------------------- ________________ निवेदन. आजी बे वर्ष पहेला अमे विद्वानोनी सेवामां वसुदेवहिंडी प्रथमखंडनो प्रथम विभाग तैयार करी हाजर कर्यो हतो. आजे तेनो ज बीजो विभाग अमे रजु करीए छीए. आ विभाग अमे आजथी एक वर्ष पहेलां पण विद्वानो समक्ष घरी शकीए तेम हतुं. तेम छतां आ विभागने परिशिष्टो प्रस्तावना शब्दकोष आदिथी अलंकृत करी विद्वानोनी सेवामां अर्पवानो अमारो संकल्प होवाथी अमे आ विभागने रोकी राख्यो हतो. परंतु प्रस्तावना आदि बधुं य आ विभागमां एकी साथे आपवाथी आ विभाग घणो मोटो थई जाय तेम होवाथी अने प्रस्तावना आदि तैयार करवामाटे अमे धारेल हतो ते करतां य हजु वधारे वखतनी आवश्यकता होवाथी त्यांसुधी आ विभागने पड्यो राखवो ए अमने उचित न लागवाथी छेवटे छ परिशिष्टो साथेनो आ बीजो विभाग एटले उपलब्ध वसुदेवहिंडीनो प्राप्त थतो अपूर्ण प्रथमखंड पर्यंतनो अंश अमे विद्वानोना करकमलमां अर्पण करीए छीए. अने साथै साथै अमे इच्छीए छीए के प्रत्येक विद्वान अमने एवो आशीर्वाद आपे जेथी अमे प्रस्तावना आदि तैयार करी आ ग्रंथना तृतीय विभागने पण सत्वर प्रकाशमां मूकी शकीए... - परिशिष्टो आ विभागने छेडे अमे छ परिशिष्टो आप्यां छे. ते आ प्रमाणे छे – परिशिष्ट पहेलामां धम्मिल्ल अने वसुदेवनी पत्नीओनो परिचय छे. बीजा परिशिष्टमां वसुदेवहिंडीप्रथमखंडमां आतां पद्योनो अनुक्रम आपवामां आव्यो छे. त्रीजा परिशिष्टमां विशेष नामोनो अनुक्रम आप्यो छे. चोथा परिशिष्टमां विशेषनामोनो विभागवार अनुक्रम आपवामां आव्यो छे. पांचमा परिशिष्टमां प्रथमखंडमां आवतां कथानको चरितो अने उदाहरणोनो अनुक्रम आपवामां आव्यो छे. छठा परिशिष्टमां वसुदेवदिंडी प्रथमखंडमां आवतां चार्चिक आदि विशिष्ट स्थळोनी नोंध आपवामां आवी छे. आ धांय परिशिष्टोने लगतो विशेष परिचय, प्रस्तावना, विषयानुक्रम, कोष आदि बधुं य अमे श्रीजा विभागमां आपीशुं. प्रस्तुत विभागना संशोधनमां अमे गुरु-शिष्योए घणी ज सावधानी राखी छे. तेम छतां अमे स्खलनाओ करी ज हशे तेमाटे अमे क्षमा प्रार्थनापूर्वक सौने विनवीए छीए के जे महाशयो अमने अमारी ते ते स्खलनाओ सूचवशे तेने अमे त्रीजा विभागमां सादर योग्य स्थान आपवा जरा य संकोच नहि राखीए. निवेदक प्रवर्तक श्रीकान्तिविजयजीना शिष्य-प्रशिष्यो मुनि चतुरविजय - पुण्यविजय. Page #3 -------------------------------------------------------------------------- ________________ निवेदनम् । इतो वर्षद्वयादर्वाग् वयं वसुदेवहिंडीप्रथमखण्डस्य प्रथममंशं सज्जीकृत्य प्रसिद्धमकार्म । अद्य तस्यैव द्वितीयमंशं प्रकटीकुर्मः । विभागमेनं वयं संवत्सरसमयादपि प्राग विदुषां समक्षं धतुं शक्तिमन्तोऽभूम, किन्तु परिशिष्ट-प्रस्तावना-विषयानुक्रम-शब्दकोशादिभिरलङ्कस्य एनं विभागं विबुधजनकरकमलेषु अर्पणसङ्कल्पोऽस्माकमासीदिति अस्माभिरस्य प्रकाशनमद्य यावद् रुद्धमभूत् । किञ्च प्रस्तावनादीनामस्मिन्नंशे एकत्रीकरणेऽस्यांशस्य प्रमाणमतितरां वर्धते तथा एतद्वन्थप्रस्तावनादीनां सज्जीकरणेऽस्मनिर्धारितकालक्षेपादप्यधिकतरः कालक्षेपः सम्भवीति तावत्समयावधि अस्य विभागस्य मुद्रणकार्यालयान्तः रुन्धनं नास्माकमुचितं प्रति. भाति इति परिशिष्टषट्करलङ्कतमेनं द्वितीयमंशं अष्टमलम्भकादारभ्य उपलभ्यमानापूर्णप्रथमखण्डपर्यन्तं वयं विद्वद्वर्गसेवायामुपदीकुर्महे । सहैवाशास्महे च यत् सर्वेऽपि विद्वांसोऽस्मभ्यं तथाऽऽशिषं ददतु यथा वयमस्य प्रस्तावनादिविभूषितं तृतीयमंशं सत्वरं प्रकाशयितुं शक्नुयाम । परिशिष्टानि विभागस्यास्य प्रान्ते षट् परिशिष्टानि मुद्रितानि वर्तन्ते । तानि चेमानि-आये परिशिष्ट धम्मिल्लस्य वसुदेवस्य च पत्नीनां परिचयः, द्वितीयस्मिन् वसुदेवहिण्डिप्रथमखण्डान्तर्गतानां पद्यानामनुक्रमणिका, तृतीयस्मिन् परिशिष्टे एतद्वन्थान्तर्गतानां विशेषनाम्नामकारादिक्रमेणानुक्रमः, तुर्ये एतदन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका, पञ्चमे कथा-चरितोदाहरणादीनामनुक्रमः, षष्ठे च परिशिष्टे चार्चिकादीनां विशिष्ट स्थलानामनुक्रम इति । परिशिष्टानामेषां सविशेषः परिचयः प्रस्तावना विषयानुक्रमः शब्दकोष इत्यादिकं सर्वमपि वयं तृतीयस्मिन् विभागे दास्यामः । __ प्रस्तुतेऽस्मिन् विभागे संशोधनसमये आवाभ्यां गुरु-शिष्याभ्यामतीव सावधानीभूय संशोधितेऽप्यवश्यं स्खलनाः काश्चन सञ्जाता भविष्यन्ति तदर्थं वयं क्षमाप्रार्थनापुरस्सरं प्रत्येकमखिलानपि विदुषो विज्ञपयामः यद्-ये महाशयाः अस्माकं तास्ताः सञ्जाताः स्खलनाः सूचयिष्यन्ति ता वयं तृतीयस्मिन् विभागे सादरमुल्लिखिष्याम इति निवेदकौप्रवर्तकश्रीकान्तिविजयशिष्य-प्रशिष्यौ मुनी चतुरविजय-पुण्यविजयो. Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः। पत्रम् २०१ विषयः ८ अट्ठमो पउमालंभो ९ नवमो आससेणालंभो १० दसमो पुडालंभो ११ एक्कारसमो रत्तवतीलंभो १२ बारसमो सोमसिरीलंभो १३ तेरसमो वेगवतीभो १४ चोदसमो मयणवेगालंभो १५ पन्नरसमो वेगवतीलंभो १६ सोलसमो बालचंदालंभो १७ सत्तरसमो बंधुमतीलंभो १८ अट्ठारसमो पियंगुसुंदरीलंभो २०६ २०८ २१७ २२० २२४ २२९ २४७ २५१ २६५ २८१ : २० ............................ : ३०८ ३५० ३५२ ३५५ ३५९ २१ एगवीसइमो केउमतीलंभो २२ बावीसइमो पभावतीलंभो २३ तेवीसइमो भद्दमित्त-सच्चरक्खियालंभो २४ चउवीसइमो पउमावतीलंभो २५ पंचवीसइमो पउमसिरिलंभो २६ छवीसइमो ललियसिरिलंभो २७ सत्तावीसइमो रोहिणिलंभो २८ अट्ठावीसइमो देवकीलंभो (?) परिशिष्टानि परिशिष्टं प्रथमम् परिशिष्टं द्वितीयम् परिशिष्टं तृतीयम् परिशिष्टं चतुर्थम् परिशिष्टं पञ्चमम् परिशिष्टं षष्ठम् ३६४ ३६७ Page #5 -------------------------------------------------------------------------- ________________ अहमो पउमालंभो कथाइं च गणियारी वणहत्थी आणीओ । सो दिह्रो य मया उण्णयमुहो, पमाणजुत्तसुरूवहत्थो, धणुपट्ठसंठियविसिट्ठपट्ठो, कच्छभसरिच्छधवलनमंडियचारुचलणो, वराहसरिसंजघणदेसो, अदुगुंछियछगलसच्छमसुण्णयकुच्छिभागो, ईसिसमुण्णयग्गसुहवण्णदंतमुसलो, सरसदालिमपसूणनिकरच्छविहराधरो, अकुडिलसंगयपसत्थवालो । तं च दट्टण 5 मया चिंतियं-एस गतो भद्दो सुहविणेओ। 'गेण्हामि गं?' अंसुमंतो पुच्छिओ। तेण हं निवारितो 'अलमेएणं' ति । अवइण्णो कविलेण राइणा वारिजमाणो वि, उवगतो गयसमीवं । आफालिओ य पच्छओ परियत्तो। अहं पि सिग्घयाए इयरं पासं संकेतो। सो चक्कमिव भमति । अहं अभीओ वंचेमि से । ततो मया पुरओ वत्थं खितं. तत्थ निवडिओ । दंतेसु चरणे णिमेऊण आरूढो मि गयं । विम्हिओ जणो सह नरवतिणा 10 अंतेउरेण 'अछेरं' ति । ततो मि णं छंदेण वाहेउमारद्धो। __वीसत्थो य दीसमाणो जणेण उप्पइओ नहयलं, तुरियं तुरियं नेइ मं । अंसुमंतो य कुमारोपच्छओ लग्गो। तेणाऽहं दूरमक्खित्तो। 'को वि मं गयरूवी अवहरइ'त्ति चिंतेऊण आहतो संखदेसे जातो नीलकंठो, ममं छड्डेऊण नट्ठो। अहमवि अडवीय तलागमज्झे प. डितो, उत्तिण्णो । ण याणामि 'कयरो देसो ?' ति मूढ दिसो भमंतो सालगुहं नाम सन्निवे-15 समुवगतो। तेस्स य बहिया उज्जाणं, तत्थ 'वीसामो' त्ति अइगतो। तत्थ य अभग्गसेणस्स राइणो कुमारा आउहपरिचयं कुणंति । ते पुच्छिया-किं तुम्हे उवएसेण गुरुणो सत्थमोक्खं करेह ? अहवा समतिए ? त्ति । ते भणंति-अत्थि मो उवज्झाओ पुण्णासो नाम. जइ तुन्भे जाणह आउहगयं, पस्सामो त्ति जाव तुब्भं सिक्खागुणं ति । मया सरमोक्खेहि जत्य जत्थ ते भणंति तत्थ तत्थ खित्ता सरा दृढदिटेणं । अचुक्कलक्खयाए विम्हिया भणंति-20 तुब्भे णे होह उवज्झाय त्ति । मया भणियं–णाऽहं पुण्णासस्स आसाछेयं करिस्सं ति । ते दढं लग्गा-कुणह पसायं, सीसा मो तुझं । मया भणिया-जइ एवं, तस्स उवज्झायस्स अणुवरोहेण सिक्खावेमि भे, जाव अच्छामि त्ति । ते तुट्ठा-एवं हवउ । दिण्णो णेहिं आवासो । पुण्णासस्स अविदितं ममं उवासंति ते, ममं न मुयंति खणमवि, भोयणऽच्छादणेहिं य चिंतंति । आगमियं च पुण्णासेण । सो आगतो वातिगजणपरिवुडो । सो25 मं पुच्छति-आउहविजं जाणह ? । मया लवियं-जाणामि अत्थं अवत्थं वियत्थं. अत्थं पायविचारिणो गयगयस्स य, अवत्थं आसगयस्स ये, वियत्थं खग्ग-कणक-तोमर-भिंडिमाल-सूल-चक्कमाइयं ति. तिविहं मोक्खं पि जाणामि-दढं विदढं उत्तरं ति । सो अक्खे १°त्तो सुशां०॥ २ °सजाणुदे ली ३ ॥ ३ अटुंगुच्छिय° शां० विना ।। ४ छेरयं ति शां०॥ ५ तत्थ य शां०॥ ६ °मामि त्ति शां० ॥ ७°ण । आउहअक्खयाए शां०॥ ८ ण ली ३ उ २ मे० ॥ ९ °य कीलापुग्वं च विय° शां० ।। व०हिं० २६ Page #6 -------------------------------------------------------------------------- ________________ २०२ वसुदेवहिंडीए [धणुवेयस्स उप्पत्ती वपसाहणेहिं विम्हिओ । ततो केणइ विउसा तं च तेसिं समवायं सोऊण अभग्गसेणो उवागतो राया। तेण ममं दद्रुण निवारियं वालवीयणं । कयप्पणामो य कहाय निसण्णो । पुच्छइ य पुण्णासो-केण पणीओ धणुवेदो ? । मया भणियं-जहाधवेयस्स उप्पत्ती 5 इहं भरहे मिहुणधम्मावसाणे कुलगरपणीयहक्कार-मक्कार-धिक्कारडंडनीइओ मणुया अइकमंति, तदा देवेहिं समिहुणेहिं उसभसिरी णाभिसुओ पढमरायाऽभिसित्तो। तया पगतिभद्दया मणूसा पगतिविणीया य आसी पगतिपयणुकोह-माण-माया-लोभा, तदा न किंचि वि सत्थपयोयणं । जया पुण सामिणो पढमपुत्तो समत्तभरहाहिवो चोदसरयण-णवनिहिपतिसामी जातो, ततो तस्स माणवो नाम निही, तेणं वूहरयणाओ पहरणा-ऽऽवरण10 विहाणाणि य उव दिहाणि । कालंतरेण य दारुणहियएहि य राया-ऽमञ्चेहिं य समतिविक प्पियाणि उवदिवाणि पहरणविहाणाणि । निबंधा य कया विउसेहिं । एवं अत्थाणि अवस्थाणि वियत्थाणि य पवत्ताणि, आउहवेदो मंतविकप्पा य संगामजोग्गा ॥ करणसहितो पुण आया कयपयत्तो चक्खिदिय-सोइंदिय-घाणिंदियपउत्तो लक्खदेसे चित्तं निवेसेऊण हियइच्छियमत्थकजं समाणेति ।। 15 ततो भणति जोग्गारियओ-सामि! होउ भरहरण्णो माणवेण णिहिणा पवत्तियं पहरणा-ऽऽवरणविहाणं, जं भणह-'आया सत्थाणं संधाणे निस्सरणे य रणे य पमाणं ति तं ण होति. आया भूयसमवायअतिरित्तो न कोइ उवलब्भति, सव्वं च भूयमयं जगं. भूयाणि य संहताणि तेसु तेसु कजेसु उवउज्जंति, ताणि पुढवि-जल-जलण-पवण-गगणसणियाणि. जो थिरो भावो सो पत्थिवो, जो दवो सो उदयं, उम्हा अग्गेया, चिट्ठा 20 वायवा, छिद्दमाऽऽकासं. करणाणि वि तप्पभवाणि-सोयं आयाससंभवं सद्दग्गहणे समत्थं, तती वायबा फासं पडिसंवेदेति, चक् तेयसंभवं रूवं गेह ति, नासा पत्थिवा गंधगाहिया, रसणमुद्गसंभवं रससंवेयगं ति. विणढे सरीरे सभावं पडिवजंति भूयाणि. कयरो एत्थ आया जत्थं सामित्तं वण्णेह ?. भूयसंजोगे चेयणा संभवति, जहा मजंगसमवादे फेणबुबुयसद्दकरणाणि; मदसत्ती य ण य मज्जवतिरित्ता तब्भवा, तहा भूयाणं विसयपडिवत्ती. 25 न विजए आया । मया भणिओ-जइ भूयसंजोगे चेयणापसूई त्ति चिंतेसि, न य वइरित्तो आयभावो; एवं जहा सरीरी आया मजंगसंजोगं मयविगमं च जाणति तहा मजेण वि णीयकगुणो वि णायबो. जहा मज्जंगेसु कम्मिइ काले फेणबुब्बुयादओ वि करणा तहा सरीरिणो चेयणा. जाव आया सरीरं न परिच्चयइ ताव विण्णाणगुणा उवलब्भंति. जति भूयगुणो होज तो जाव सरीरं न वावजति ताव वेदेज सुह-दुक्खं. जइया इंदियाणि १°मसुओ स° शां० ॥ २ °क्खंसे ली ३॥ ३ °णं संबंधिस्सरणे रणे य पमाणं ति आया शां. विना॥ ४०णि कजे शांविना ॥ ५ °सहिया शां० विना ॥ ६ उण्हा शां० बिना ॥ ७ रसं संवेदयति ली ३ ॥ ८ ली ३ विनाऽन्यत्र-°णपुलुपुलुसद्दक ३ गो ३ उ० मे० । णकुलकुलुसद्द शां० ॥ ९ भूइसं° क ३ गो ३ ली ३॥ १०'सूय त्ति शां०॥ Page #7 -------------------------------------------------------------------------- ________________ पंचभूयवइरित्तआयसिद्धी ] अमोपमालंभो | २०३ सविसयगाहणाणि' आया, तो सोइंदिएण उवउत्तो वत्तं सद्दं सोऊण जिन्भोट्ठ- तालु-दसणसंजोगेण कयपयन्तो ण कोय पडिवयणं देजा; सदं च सोऊण चक्खु विसए सद्दवेही न रूवे सरं णिवाएज्ज; जम्मंतराणुर्भूते य अत्थे ण कोइ सुमरेज्जा, सुत्तविर्बुद्धो इव दंसेइ, सुवंति य जाइस्सरा. जइ य भूयसंजोगो एवं सरीर हेतू, न कम्मवसवत्तिणो अत्तो सामत्थं, ततो सरिसवण्ण-गंध-रस- फास-संठाणाणि सरीराणि होज्जा; न किण्हो भमरो, 5 हरिओ सुको, लोहिओ इंदगोवो, चित्तो कवोओ, सुक्किला बलागा. जे य विगला जंतवो दीसंति तेसिं कयरत्थं भूयगुणं ? तं मा एवं होहि असग्गाही. अत्थि आया भूयवइरित्तो, सुभा-सुभाणं कम्माणं कारगो, विपश्च्चमाणाण य भोत्त त्ति ॥ ततो केइ सद्दे छंदे (प्रन्थाग्रम् - ५७००) अण्णेसु य कलाविहाणेसु सिक्खिया पुच्छति । अहं पितेसिं अविसण्णो आगमवलेणं पडिवयणं देमि । ततो अभग्गसेणेण णिवारिया 10 वायगा -मा सामि बाहह त्ति । कोऊहलिओ जणो बहुप्पयारं पसंसति ममं । ततो पुच्छति अभग्गसेणो - सामि ! तुब्भे कओ एह ? कहिं वा पत्थिया ? | मया भणिया -- अहं दियादी आगमलोहिओ गिहाओ निग्गओ त्ति । तो भणइ - जइ तुब्भे दियोइ, किं तुब्भे ईस ऽत्थरूवक एहिं वा ? | मया भणिओ - सबमणुयसाधारणेसु कुसलस्स पसंगो न विरुज्झइ | ततो किं पि मुहुत्तं चिंतिऊण भणति -- पसायं कुणह, दिस्सउ मम गि, वच्चामो त्ति 115 मया ' एवं ' ति पडिस्सुयं । संदिट्ठो णेण कोडुंबी - वाहणं सिग्धं उवणेहि । तेण आसो मंडिओ चामरेहिं तुरियमुवट्ठवितो । विष्णविओ य मि रायाणुमएण पुरिसेणं - आरुहह सामि ! तुरंग, उत्तम एस, आयाणे उ इच्छियवाहि त्ति । तमहं सिग्घयाए आरूढो चेव दिट्ठो जणेण इच्छियं वाहिंतो । आणिओ य आधोरणेण हत्थी कसिणबलाहगो इव गुलगुलेंतो, मज्झिममंदो, पउमलयाभत्तिविचित्त कुंथासणत्थो, कणगरज्जुपडिबद्धो, महुरसरघंटाजुयलो 120 ततो अभग्गसेणो भणति - सामि ! हथि दुरुहंतु, अहं आसारूढो अणुजाइस्सं, कुणंतु पसायं ति । अहं तस्स वयणमणुयत्ततो अवइण्णो दुतमस्साओ । हत्थारोहेण य राइणो संदेसेण निसियाविओ हत्थी । तम्मि अहं अणुविग्गो आरूढो । भणिओ य आधोरणो मया - पच्छओ होहि त्ति । ठितो मि गयमत्थए । कोऊहलिएण य जणेण मे कओ जयसो सहरिसेण । विम्हिओ राया । पत्थिओ मि सणियं सणियं पासणियजणसन्निरुद्धमग्गो 125 पसंसति जणो रूवं वयं सन्तं वण्णयंतो । आलिक्खकुसला य केयि जंपंति - अहो ! इमो पुरिसो वरो रुचिरो पडिच्छंदो होहिति त्ति जइ वसहेति त्ति । पासायागया य जुवतीओ गवक्ख-वायायणविपडिसंसियाओ कुसुमेहिं उक्तिरंति, चुण्णेहि य घाण - मणसुद्देहिं । १ णि णे ण आ० शां० विना ॥ २ भूएण अत्थे शां० विना ॥ ३ बुधा इव दीसंति, सुब्वंति शां० ॥ ४ अत्तिणो शां० ॥ ५ शां० कसं० विनाऽन्यत्र या तो किं ली ३ । °या मो किं मो० सं० गो ३ उ० मे० ॥ ६ शां० कसं० विनाऽन्यत्र तमो आसो आया ली ३ । तमा आसि आया मो० सं० गो र उ० मे० ॥ ७ कुथाण ली० य० । 'कुवाण' डे० । 'कुयासण° उ० । 'कुच्छासण शां० ॥ Page #8 -------------------------------------------------------------------------- ________________ २०४ वसुदेवहिंडी [ वसुदेवस परमाए कमेण य पत्तो मि रायभवणं सुकयतोरण-वणमालं । कयऽग्वपूओ उत्तिष्णो गयाओ, विमाणोचमं भवणमतिगतो, परिजणेण रायणो णयणमालाहिं परितोसविसप्पियाहिं दिस्समाणो । कयपायसोओ य सिणेहधारणीयवत्थपरिहिओ कुसलाहिं चेडीहिं अब्भंगिओ सुगंधिणा तेल्लेण, उल्लोलिओ य । मज्जणगेहं गतो य मंगलेहिं ण्हविओ । पवरवत्थपरिहिओ 5 य भोयणमंडवे सुहासीणो कणगमयभायणोवणीयं सादुरसं भोयणं भुंजिऊणं । भणति य मं पडिहारी - देव ! सुह, अहं सामिणो अभग्गसेणस्स दुहिया पउमा नाम परमवणवियरणसमूसिया सिरी विव रूवरिसणी, लक्खणपाढगपसंसिय मुह- नयण-नासो-होड-पयोहर-कर किसलय-मज्झदेस - जहणोरुजुयल-जंघा चलणकमलारविंदा, सरस्सई विव परममहुरवयणा, गतीय हंसगमणहासिणी. तं च तुभं राया अवस्सं देहि त्ति । मया भणिया - किह 10 जाणसि तुमं एयं वृत्तंतं ? ति । सा भणति - अज्ज राया देविसमीवे परिकहंतो मया सुओ तुभं गुणपवित्थरं भणिया य णेण सिरिमती देवी - पिए! पडमाए अज्ज भत्ता लद्धो, जो देवलोए वि दुल्लहो होज्ज, किमंग पुण माणुसेसु ? ततो देवीए पुच्छिओ - सामि ! कहिं सो ? केरिसोव ? त्ति सो भणति - इहेव आगतो अम्ह भागधेज्जचोइओ. कहिओ य मे पुवं कोहलिएण जणेण गतो य मि अज्जं तस्स समीवं. दिट्ठो य मया जणदिट्ठीपरिभुज्ज माणसोभो, 15 मउडभायणायवत्तसंठिउत्तमंगो, छच्चलणंजणसवण्णकुंचियपया हिणावत्तणिद्ध सिरओ, सारदगहबतिसम्मत्तसोम्मतरवयणचंदो, चंदद्धोवमनिडालपट्टो, रविकर परिलीढपुंडरीयक्खणो, सुनासो, सुरगोवग-सिल-प्पवालरत्ताधरोट्ठपट्ठो, पण्णगनिल्ला लियग्ग किसलय सवण्णजीहो, कमलब्भंतरनिवेसियकुंदमुकुलमालासरिच्छदसणो, कुंडलवि लिहिज्जर मणिज्जसवणो, महाहणू, तिलेहापरिगयकंबुकंधरो, पवरमणिसिलातलोवम विसालवच्छो, सुसिलिट्ठपट्ठसंधि, पुरफ20 लिहदीहरभुओ, उवचियैसातञ्चलक्खणोक्किण्णपाणिकुवलो, मणहरतर रोमराइरंजियकरग्गगेज्झमज्झदेसो, पविकसमाणपउमाहनांभी, आइण्णतुरगवट्टियकडी, करिकरसमरम्मथिरतरोरू, गूढजाणू, एणयजंघो, ससंख-चक्का ऽऽयवत्तलं छियकोमलकुम्मोव माणचलणो, दप्पियवर - वसहल लियगमणो, सुइसुभग - महत्य - रिभितवाणी, सयलमहीतलपालणारिहो. तं न मे खमं कालहरणं. कल्लं पाणिग्रहणं कुमारीय पउमावईए मे रोयइ त्ति देवीय भणियं25 सामि ! जइ तुब्भे अविण्णायकुल-वंसो वरो वरितो कुमारीए पउमावतीए, तो नेमित्ती वि पमाणं कीरति सो भणइ - देवि ! मा भण 'अविण्णायकुल- वंसो' त्ति. सूरो घणपलच्छाइयरस्सी वि य पउमाकरबोद्देण सूइज्जति उग्गतो त्ति, तहा उत्तमो वि जणो चेट्ठिएण णज्जइ, किं पुर्ण इह संखेवो - जइ न देवो तो धुवं विज्जाहरो पहाणधरणिगोयर रायवंसोब्भवो वा. गयं च आरूढस्स से कओ जयसहो कोकहलिएण य जणेण को य निहिं 80 दहूण नेमित्तिं पुच्छति तस्साऽऽदाणे ?, तं पसन्नमणसा होहि उत्तमवरसंपत्तिकल्लाणं १ 'सबहुलं विस' शां० विना ॥ २ 'नासोह° उ २ मे० ॥ ३ 'यसलक्ख' शां० विना ॥ ४ णिजुव० शां० कसं० वासं० ॥ ५ 'नाभो ली ३ विना ॥ ६ण अह शां० विना ॥ ७ पत्ती कण्णाणं कल्ला शां० विना ॥ Page #9 -------------------------------------------------------------------------- ________________ परिणयणं ] अमोपमालंभो । २०५ कल्लाणभागीणं होति त्ति निग्गतो देविसगासाओ. संदिट्ठो य णेण मंती विवाहजोगं पउमाए कलं भंडालंकारं उवद्वावह त्ति तं देव ! तह -त्ति कयपणिवाया गया । मम वि सुहसयण यस्स अतिच्छिया सबरी । उवट्ठियाओ य रायसंदिट्ठाओ महत्तरियाओ । ताहि मे कयं परिकम्मं वरजोगं । आगतो संती नाम पुरोहिओ कणियार केसरनियरगोरो, धवलदुगुल्लयउत्तरासंगो, दुबंकुर - मालतिकयमुद्धाणो, उवइयसरीरो, गंभीर महुरभासी । 5 ते मि वद्धावितो जयसीसाए । नीओ य मि णेण सुकयवेदिमंगलं चाउरंतयं । उवगया य रायवयण सपरिवारा य कण्णा परमा मम समीवं तारापरिवारा रोहिणी विव गहुवइण । हुते हुयवहे हुमेण उवज्झाएण गाहिओ मि पाणी पउमाए अभग्ग सेणेण । परिगया मोअरिंग, खित्ताय लायंजलीओ, गीयाणि मंगलाणि देवीहिं, छूढा य णेण अक्खया, पवेसिया मो गब्भगिहं परितुट्ठेण परिजणेण समं, निसट्टा बत्तीसं कोडीओ घणस्स तुट्ठेण 10 राणा । विसयहमणुहवंतस्स मे पउमाए पिय-महुरभासिणीय सह वञ्चति केइ दियहा । पडिहारी मं विष्णवे कयप्पणामा -देव ! कोइ तरुणो रूवस्सी तेयस्सी अद्धाणागतो य इच्छति तुब्भे दहुं ति । ततो मि निग्गतो बाहिरं उवत्थाणगिहं, पवेसिओ य। विद पडिहारेण पडिओ मे चलणेसु । पश्चभियाणिओ य 'अंसुमंतो कुमारों' त्ति । भासिओ य मया – सागयं ते भद्दमुह ! ?, वीसमसु त्ति । ततो कयपादसोओ सिहाओ सह मया । 15 महरिहोवणीयवत्थजुयलो भुत्तभोयणो सुहासीणो पुच्छिओ य मया - कहिं सि इहाssगतो ? कहिं वा निग्गतो नयराउ ? त्ति । सो मे भणनि - सुणेह - अज्जउत्त! तुब्भेहिं आरण्णो गओ दमिओ, कओ य विहेओ, परं विम्हयं गतो राया जैणवओ य । ततो तुभेहिं निरंकुसो वाहिज्जमाणो गतो वेगेण पत्थिओ, थोवं गंतूण उपइओ । भीतो जणो न किंचि उत्तरं पडिवज्जति । अहं पुण तुरियं बद्धपरियरो तं 20 दिसं अणुसज्ज माणो पहाविओ मि । पस्सामि य गयं दूरयाए महिसमिव, ततो वराहमिव, तहा सउणमित्र, गतो य अहंसणं । ततो अहं विसण्णो अपस्समाणो । कओ य मे निच्छओ - अणुवलहिय अज्जउत्तं न नियत्तामिति । ततो पुच्छामि जणं - दिट्ठो भे गतो गणेण बच्चमाणो ? त्ति ततो केइ कहंति — गतो एतीए दिसाए पुरिसवत्तवो सयं पजाओ वाण याणामो ती पडिवत्तिं ति । आगतो मि दूरं, दिवसावसाणे ठितो । पभायाए खर्ण- 25 दाए अइच्छिओ जणवयं, पवण्णो अडविं । ततो आभरणाणि मे पत्तपुडे पक्खिविऊण छाइयाणि फलेहिं । परिहिंडेमि रण्णे फलाहारो । एवं मे गया कइ वि दिवसा । वणयरेहि य कहियं - गतो पुरिसो देवरूवी सालगुहामग्गेणं, जारिसं तुमं पुच्छसि । मितीय हि वट्टमाणीए, पत्तो इहं बाहिं निक्खिविऊण आभरणाणि । तं सफलो मे परिस्समो, जंतुभे दिट्ठा अक्खयसरीरा । ततो से मया वि जहाऽऽगयं कहियं । 30 १ सीयाए शां० विना ॥ २ आसासि० शां० विना ॥ ३ सिणाओ शां० ॥ ४ अरण्णगए तो दमि शां० विना ॥ ५ जणो य शां० ॥ ६ ताए शां० ॥ ७ अक्खुय शां० ॥ Page #10 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ वसुदेवेण मेघसेणस्स पञ्चभिण्णाओ य 'अंसुमंतो कविलरायसुओ' त्ति अभग्गसेणपुरिसेहिं । पूइओ तुट्ठे राइणा । ममय पुवसंबंधं सोऊण परमाणंदिओ सहदेवीओ अभग्गसेणो । पउमा सुहअत्थाणगया पुच्छति मं -अज्जउत्त ! तुब्भं कविलातीहिं रातीहिं दुहियातो दत्ताओ. कहिं पुण अम्हं गुरुवो, जेसिं अम्हेहिं सुस्सूसा काय ? त्ति । ततो से मया नियगपुर5 निग्गमो सकारणो कहिओ । सुयपरमत्था य दाहिणदिसागर्थससणसम्माणिया इव माहवमासणलिणी सुडुयरं विराइया । ततो मे तीए सहाऽभिरामियातो, अंसुमंतेण सह वायामिकाओ कलाओ परिजिणमाणस्स वञ्चति भुदितमाणसरस सुहेण कालो || 10 २०६ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए पउमाए लंभो अहमो सम्मन्तो ॥ पडमालंभग्रं० १५६-१६. सर्वग्रं० ५७९२-१४. FED नवमी आससेणालंभो कयाइं च अंसुमंतेण सह अच्छहे । उवगतो य अभग्गसेणो पणओ मया गुरुभावेण, विदिण्णासणो उवविट्ठो कोइ – सुणह सामि !, अम्हं पिया सुबाहुराया, तस्स दुबे पुत्ता, जेट्टो मेसेणो, अहं कणीयसो. ततो अम्ह पिया हंसणदिसीमं काऊण रज्जं विभजिऊण 15 पबइओ निस्संगो. वसामु दो वि जणा जयपुरे. आसपणीए जूए य जिए न देति, जियं मंहति मेहसेणो. बाहयति मे परिजणं, ततो हं तस्स उब्बियंतो इहं ठितो. विसयं पि मदीयं पीडेइ. निवारिओ य न ट्ठाइ. भणति - अहं सामी रज्जस्स, तुमं ममं अ वञ्चसु य जहिं ते' रोयति. अहं पुण एवंवाहमाणं अणुवत्तामहे 'गुरु' ति चिंतमाणो. सो ममं इओवि (ग्रन्थाप्रम् - ५८०० ) णिवासेउमिच्छति तं न जाणं कहं अविरुद्ध ? 20 ति । मया भणियं - जुत्तं एयं, तुब्भे तस्स गुरुवित्तीए चिट्ठह सो वि परिचिंतेहिति - एस मया अवस्स परिपालणीओ, लालणीओ विय विणएण वट्टमाणो त्ति । अंसुमंतेण भणियं - जो पिडकयं मज्जायं अतिकमति तस्स को विणओ ?, मज्जायमतिक्कमंतो निवारियो, न तत्थ धम्मविरोहो त्ति। सो कयप्पणामो निग्गतो । कस्सति कालस्स मेहणाओ (मेहसेणो) महया समुद्रणं वागतो । अभग्गसेणो वि नियगबलजुत्तो पच्चुग्गतो । अहमवि अप्पमायनिमित्तं 25 सन्नद्धो रहेण, अंसुमंतो मे सारही । अभग्गसेणो कहेइ - सामि ! जेट्टेण मे भाउणा पेसियं-जइ वा अद्धं धणस्स वाहणस्स वा देहि, अहवा जुद्धनिजिओ विसयेण वससिि अहं जुज्झामि ते समं, तुन्भे पासणिया होह त्ति । ततो अणियाभिमुहो गतो । दो वि सेण्णाणि विहिणा एक्कमेक्कसराणि संपलग्गाणि - रंही रहीहिं समं, तुरया तुरएहिं पदाई १ यपवण० शां० ॥ २ भिगामि शां०॥ ३ पउमालंभो अहमो सम्मत्तो शां० ॥ ४ केषुचिदादर्शान्तरेषु क्वचित् क्वचित् महसेण इत्यपि दृश्यते ॥ ५ पीलड़ ली ३ ॥ ६ णुमए उ २ मे० | गुण ली ३ ॥ ७ भे की ३ विना ॥ ८ विरहो उ २ मे० ॥ ९ रहीहिं समं रहिणो, तुरएहिं समं तुरया, पढाई क ३ ॥ Page #11 -------------------------------------------------------------------------- ________________ पराभवणं] नवमो आससेणालंभो। पदातीहि, हत्थीहिं हत्थी, जोहा जोहेहिं । ततो तुरियनिनाओ जणकलयलो समं सि कओ। 'अहं ते विणासेमि, ठायसु मुहुत्तमेत्तंति भासमाणाण य जोहाण पवायमिस्स पवित्थरति सदो। सरेहिं सिक्खागुणे दंसेंता पुरिसा छायंतिणहं । रहसेण ये मेहसेणबलं अभिभवति अभग्गसेणऽणीयं । ततो तिक्खाऽसि-सत्ति-कुंत-नारायपहकरपरद्धा अभग्गसेणजोहा सीदिउँ पवत्ता । वड्डियपसरो पयट्टिओ अभग्गसेणो सनयराभिमुहो । समोच्छरइ मेहसेणो 5 मेहो इव गजमाणो। णिरवेक्खा य जोहा निराणंदं भग्गा नयरं पविसंति। तं च तदवत्थं ससुरबलं पस्समाणो मया भणिओ अंसुमंतो-न मम उवेक्खिउं विधुरो अभग्गसेणो जुत्तं. जहा पस्सामि नयरं पि णं पविहं न मुइहित्ति मेहसेणो. तं सिग्धं चोदेहि तुरगे, निवाडेमि से दप्पं ति । ततोऽभग्गसे[ण]णीयं संथावंतो पत्तो म्हि समरमझं । ममं च अहिमुहं पस्सिऊण सूरा अविण्णायपरमत्था पहरणवासं मुंचितुमारद्धा । ते य मया लहुहत्थ- 10 याए वंझाउहा कया, पडिबद्धा य, विरहा य कया केइ। भणिओ य मया अंसुमंतोमेहसेणंतेण चोएहिं रहं, किं सेसेहिं बलिभोइएहिं ? । ततो तेण कुसलेण पावितो रहो। पविट्रो य सरदहिणं कालमेघो इव मेघसेणो। मया य से रतियमारुएणेव निवारियं ति । निफलसरजालो वि जाहे जुद्धतत्तिं न मुयइ, ततो से मया सरीरं रक्खंतेण संबंधि' त्ति धणु-द्धयं ससारहीयं विणासियं, तुरगा य दूमिया । भणिओ य-मुय मुय आउहं ति.15 मा ते विणासे हं ति । ततो मूढो गिहीओ अंसुमंतेणं, छूढो नियगरहे विगयपक्खो इव विहगो निष्फंदो ठिओ। तं च तदवत्थं दहुँ पराभग्गा तस्संतया जोहा । लद्धबलेहिं य अभग्गसेणपुरिसेहिं रहा आसा हत्थी उच्छिण्णा। पविट्ठो मि नयरिं। अप्पिओ मेघसेणो बलाहिवस्स । पविसंतस्स य मे बाल-बुड्डो जणो जयसई पउंजति परमपीतिसंपउत्तो 'देव! तुम्हं पसाएणं णे धणाणि जीवियाणि य 20 अणहाणि त्ति भासमाणो । विमुक्कवाहणो य ससुरेण पणमिऊण पूइओ सयमेव महरिहेण अग्घेण। अतिगतो य देविसमीवं, अहिनंदिओ य । पउमा य साणुकंपा-निग्गय स्थ संगामाओ अक्खयसरीरा । पेसिया य मयहरियाओ अभग्गसेणेण-पस्सह सामिसरीरं ति । ताहि य पुच्छिओ अविग्धं, गया य, रण्णो निवेदितं । ___ मेघसेणो वि उवणीओ भाउणो विवण्णमुहबण्णो अंसुमंतपुरस्सरेण बलाहिवइणा, 25 णेच्छइ किल पायसोयं मुहधोवणं वा माणेण । ततो भणिओ अभग्गसेणेण-भाय ! तुब्भेहिं न मंतुं कायवं 'भिच्चेण गहीओ' त्ति. गहिय त्था जामाउएण पउमाभत्तुणा, जो देवेहिं वि ने पञ्चलो जोहेउं होज, किमंग पुण माणुसेहिं ? ति। ततो सो भणति-नेह मं तस्सेव समीवं, तस्साऽऽयत्ता मे पाणा, न पहवामि संपयं अत्तणो त्ति। अभग्गसेणेण एवं होउ' ति य जंपिए भाउणा पेसिओ कंचुकी मम समीवं । सो णे पणमिऊण एयं वुत्ततं 30 कहेइ, विण्णवेइ य–वियरह दसणं मेघसेणस्स राइणो त्ति। मया भणिओ-पवेसेह णं, १थीजोहा हत्थीजोहेहिं ली ३ विना ॥ २ य मेघसेणेण भग्गं ति अभग्गसेणाणीय शां० ॥ ३०णसेणाजोहाली ३॥ ४ दियं प° शां०॥ ५ न सक्को जेउं हो° ली ३ ॥ ducation International Page #12 -------------------------------------------------------------------------- ________________ २०८ वसुदेवहिंडीए [वसुदेवेण आससेणाए परिणयणं ममं पस्सउ त्ति, जइ तस्स एयं रोयइ त्ति । ततो विदिण्णे दो वि जणा भायरो अतिगया। पडिओ य ममं दट्टणं मेहसेणो पाएसु । विण्णवेइ-देव ! अहं मेघसेणो तुझं अजप्पभितिं माहप्पविक्केओ. संदिसह, मया जं कायद। ततो मया भणियं-जा तुम्भं पिउणो देसमज्जाया ठविया, तं अणइक्कमंता अणुपालेह अण्णोणं. ततो जसो ते भविस्सति, मम 5 वयणं च कयं होहिति त्ति । 'एवं करिस्सं ति भणंतो विण्णवेइ-देव! जइ पसण्ण स्थ, विसज्जेह मं. जाव परिजणं परिसंठवेमि त्ति । मया भणिओ-भाउणा अणुमएण वच्चह जहासुहं ति । निग्गतो अभग्गसेणेण य पूजिओ गओ नियगपुरं । कतिवाहेण आगतो पणतो विण्णवेइ-देव ! अस्थि कण्णा मम दुहिया आससेणा नाम. सा तुम्ह सुस्सूसिया होउ, कुणह पसायं ति । मया भणिओ-पउमाणुमए जहा 10 भणह तहा होउ । ततो तीसे अणुमए गाहिओ मि पाणिं मेहसेणेण विहिणा। आससेणा य रायदुहिया दुबापवालकोमलच्छविया, विकउप्पलपलासलोयणा, नयणसयदववयणकमला, कमलमउलसण्णिहपयोहरा, धरणियलपेरिडियसुकुमालतलिणुण्णयणखचलणा, चलियकमललायण्णपाणिकोमलतला, विसालसोणिफलया, संखित्तमज्झदेसा, मणहरभासिणी। दिण्णं च से पिउणा विउलं धणं, परिचारियाओ संगयाओ, परिभोगो विउलो । तओ हं 15 दोहिं वि रायदुहियाहिं समं गंधवकुमारो विव सुहं परिवसामि त्ति । ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए आस सेणाए नवमो लंभो समत्तो॥ आससणालंभग्रन्थानम्-६५-५. सर्वग्रन्थानम्-५८५७-१३. दसमो पुंडालंभो 20 कयाइं च मया अंसुमंतो भणिओ-कुमार ! जति ताव अपुर्व जणवयं पस्सेजामो । सो भणति-अजउत्त! एवं होउ. अत्थि आसण्णो मलया नाम देसो ललियजणसेवितो आरामुजाण-काणणोक्सोहिओ, तत्थ वच्चामो, जइ तुम्भं एरिसो अभिप्पाओ । ततो मु अविदिया जणस्स निग्गया उप्पहेण संवरिउत्तिमंगा, दूरं गंतूण पहं पवन्ना । परि संतं च ममं जाणिऊण अंसुमंतो भणति-अजउत्त! किं वहामि भे ? याउ वहह वा 25 ममं ? ति । मया चिंतियं-किं मण्णे परिवहति ममं अंसुमंतो भट्ठपयं ?, अहवा सुकुमालो रायपुत्तो, वहामि णं 'परिपालेयबो ममं पवण्णो' त्ति । ततो मया भणिओआरुहह कुमार!, वहामि त्ति । सो हसिऊण भणति-अजउत्त! न एवं मग्गे वुज्झइ, जो परिसंतस्स मग्गे अणुकूलं कहं कहेति, तेण सो किर बूढो होइ त्ति । मया भणिओ जइ एवं, कहेहि ताव तुमं चेव कुसलो सि, जं ते अभिरुइयं ति । ततो भणति-अजउत्त! 30 दुविहा कहा-चरिया य कप्पिया य. तत्थ चरिया दुविहा-इत्थीए पुरिसस्स वा. धम्म १ लामललोय ली ३॥ २ °पयहि क ३ गो ३ ली ३ । पइट्टि उ० मे०॥ ३ आससेणालंभो नवमो सम्मत्तो शां०॥ Page #13 -------------------------------------------------------------------------- ________________ देसरिसा ] दसमो पुंडालंभो। २०९ ऽत्थ-कामकजेसु दिह्र सुयमणुभूयं चरियं ति वुञ्चति. जं पुण विवजासियं कुसलेहिं उवदेसियपुवं समतीए जुज्जमाणं कहिजइ तं कप्पियं. पुरिसा इत्थीओ य तिविहाऽवबुद्धसु-उतिमा मज्झिमा णिकिट्ठा य, तेसिंचरियाणि वितबिहाणि । ततो सो एवं वोत्तण चरिय-कप्पियाणि अक्खाणयाणि अब्भुयसिंगार-हासरसबहुलाणि वण्णेति । तेण वक्खेवेण गतो सुदूरं । विस्समिऊण य एगत्थ सन्निवेसे अंसुमंतो ममं भणति-अजउत्त! आभरणाणि पच्छ-5 प्रणाणि कीरंतु. ततो वीससणिएण विपरूवेण सुहं पवसिस्सामो. नामं च तुन्भं अजजेट्टो होउ, अहं च अजकणिहो। मया भणिओ-एवं होउ त्ति । ततो णेण मदीयाणि णियगाणि य आभरणाणि उत्तरीए बद्धाणि । सुहेहि य वसहि-पारासेहिं पत्ता मो भद्दिलपुरं । भणइ य ममं अंसुमंतो-अजउत्त! तुन्भे बाहिं विस्समह. अहं आवासं गवेसामि ताव नयरे त्ति. मा दो वि जणा भमामो । मया भणियं-एवं होउ त्ति । सो भणति-जिण्णुजाणे 10 वर्णवंदसंपादे अच्छह. अविण्णायणयरेसु मतिदुट्ठा जणा, जे भहगं पि बाहंति. मा आयासो होहिति त्ति । सो गतो। अहं पि निरुवहयसमाहियखंधस्स, मणहरसाह-प्पसाह-पत्त-पल्लव-कुसुमस्स, सासयगिरिसिहरहिंगुलकधाउवतिमिस्ससोभिणो, मुदितच्छञ्चरणणोदियस्स असोगपायवस्स छायाए संठिओ अच्छामि । चिरायतेण अंसुमंतेण मया चिंतियं-अंसुमंतो अप्पमत्तवादी मा 15 हु केण वि छलिओ होजा। एवं च अउलं आकुलचित्तो अच्छामि। पस्सामि य रहवरं तुरंगसंपउत्तं अहिमुहमागच्छमाणं । पञ्चभिजाणिओ य मया अंसुमंतो रहगतो, सुरूवो य कोइ तरुणो सारही । उप्पण्णा य मे चिंता-पुवदिवो य सनयरे अंसुमंतस्स त्ति। पत्तो य रहो, उइण्णो य तरुणो अंसुमंतो य । सो भणति-अजजेट्ट! अहं वीणादत्तो वंदामि त्ति। अंसुमंतो भणति-अहं अज्जकणिट्ठो पणमामि त्ति । विण्णविओ मि वीणादत्तेण-20 आरुह रहे, कुणह पसायं, वच्चामो गिहं ति । ततो अंसुमंताणुमए आरूढो मि रहं सह अंसुमंतेण । संगहिया रस्सीओ वीणादत्तेण। पस्सामि य वञ्चमाणो उववण-भवणसमिद्धनयरस्स । ममं च पस्समाणो जणो रूवविम्हिओ भणति-अहो ! स्वं ति दियाइणो, अहवा एतेण वेसेण देवो को वि नयररिद्धिं पस्सेउकामो अवइण्णो होज । अण्णे भणंतिके पुण एए महाणुभावा, जेसिं वीणादत्तो इब्भपुत्तो सयं रस्सीओ धरेति ? । अ-25 ण्णेण भणियं-अरहंति दिया सबसक्कारस्स त्ति । एवंविहे मंगलालावे सुणमाणो हं पत्तो वीणादत्तस्स गिह विमाणमिव डहरयं । तत्थ य कयग्यपूओ अवतिण्णो मि रहाओ, अतिगतो य भवणं । सुहासीणो य कयपायसोओ मुहुत्तमेत्तं वीसंतो ण्ह विओ सोवयारं सह अंसुमंतेण इन्भपरिजणेण । घाण-मण-रसणवल्लहं भुत्तो भोयणं । पवरवत्थपरिहिओ १०णिजेण ली ३ ॥ २ पवेसेण शां० ॥ ३ °हिबाहिरा शा० ॥ ४ °णवंदसंबाहे ली ३ । °णसंडपादे शा०॥५जं शां० विना ॥ ६ उ. मे. विनाऽन्यत्र-यासि हो. ली ३ । यामो हो. क ३ गो ३ शां०॥ ७रोकिडिंपली ३॥ ८°हे संलावे उ २ मे ।। 4.हि.२७ Page #14 -------------------------------------------------------------------------- ________________ २१० वसुदेवहिंडीप [ वसुदेवस्स देसदरिसर्ण सयपीए संबिट्टो । राईयं च पत्ते इब्भजणे पुच्छिओ मया अंसुमंतो-केण वा कारणेण वीणादन्तेण अहं कओ उवयारो ? त्ति । सो भणति - सुणह--- । अहं तुम्ह समीवाओ परस ( प्रन्थानम् - ५९००) माणो नयरसिरिं पत्तो आवणवीहिं दिसागयपट्टण - गिरिसंभवभंडसमागमं, विकइय-कइक - कोऊहलिकजण संकुलं । परसामि 5 यत्थ णाणादेसीयकयनेवत्थे पुरिसे । उवगतो मि एगस्स सत्थवाहस्स आवणं । तेण य पणिवाण विदिण्णासणो उवविट्ठो मि भणिओ-अज्जपुतो जेण अत्थी तं भणह अयंतिया । मया भणिओ सोम्म ! आवासकेणं मि अत्थी ? । सो भणति - जइ एवं देमि आवासं, करिस्सं सतीये सुस्सू ति । मया भणिओ-मम गुरू अज्जजेट्टों. जो विवित्तो आबासो तरस जोग्गो होज्ज ततो परिग्गहिओ. अह ने होहिइ ततो अण्णत्थ विस्सिस्सामि । 10 सो भणति - एवं भवउ, परसह ताव त्तिं । एवं सह तेण करेमि आलावं, सद्दो य महंतो समुट्ठिओ । मया चिंतियं - अवस्सं हत्थी महिसो वा आगच्छेजा, जतो एस जणसंखोहणिओ सहोत्ति । न य पस्सामि तविहं कारणं, उवसंतो य सहो । मुद्दत्तंतरेण पुणो तारिस चैव सुबइ । मया पुच्छिओ सत्यवाहो - कस्सेरिसो सहो ? किंनिमित्तं वा ? I सो मे साहति - अज्ज ! इत्थ महाधणा इन्भपुत्ता महग्घेहिं पणिएहिं जूयं रमंति, ततो 15 तेसिं आयविकोसणजातो एस सहो ति । ततो मया भणिओ सत्थवाहो वच्चामि ताव, अण्णत्थ व आवासं गवेसामि जो रुइओ होद्दिति गुरुणो तत्थ वसीहामो त्ति । सो भणति — एवं हवउ. अहं विजओ नाम उत्तराए विहीए वसामि, तत्थ आगच्छेज्जाहि त्ति । ततो 'पत्थो उणो' त्ति गतो जूयसहं । दाराहिगएण य भणिओ - सामि ! एत्थ इन्भपुत्ता जूयं रमंति, माहणाण किं अइगमणपयोयणं ? । मया भणिओ-अज्ज ! कुसलस्स 20 पुरिसमतिविसेसं पाणिलाघवं च दहुं न विरुज्झति । ततो विदिण्णे अइगतो भि सहं । तेसिं च अक्खो कोडीओ पट्ठितो । ततो 'कयरं पक्खं भयामि ?' त्ति न परिट्ठायइ । अहं च पाहुणोति विओ उ समाणो दोण्ह वि पक्खाणं । पुच्छिओ य मि णेहिं - अज्ज ! जाणह ज्यविहिं ? । मया 'आमं' ति पडिवनं । भणिओ य निण्णओ मे जुज्जमाणो, 1 महंतो य पणो उट्ठओ । तओ वीणादन्तेण जिओ । तेण य म्हि भणिओ-अज ! निवे25 सेह जति ते अस्थि इच्छा, खेलह त्ति । अहं तप्पक्खे उवविहो । इयरपक्खिका भांति - साहीणेण अत्थेण कीलियां ति. दियादिस्स किमेतेण बावारेणं ? । वीणादत्तेण भणिया-मदीएण विभवेणं कीलड दियादि ति । ततो से मया आभरणाणि दंसियाणि । भोगिदिट्ठीहिं अज्जियाणि विय तुट्ठेहिं य पडिवण्णा कीला । ठविया महंता कणग-मणिवयर-घणपुंजा । ते य मया तुमं तेयसा जिया । भणिया य वीणादत्तेण मणूसा -संगिण्हह 30 माणसंतं वित्तं ति । ततो हं पत्थिओ । वीणादत्तो य भणति — कत्थ अज्जो ! पत्थिओ ? १ न होति त° शां० ॥ २ गमिस्लामो ति । सो की ३ ॥ ३ ति भावासं । एवं की ३ ॥ ४ तो उडि° शां० बिना ॥ ५ सगुणो शां० ॥ Page #15 -------------------------------------------------------------------------- ________________ जंद-सुणंदाणं सूयाणं परिचओ] दसमो पुंडालंभो । २११ त्ति । मया भणिओ-अस्थि मे गुरू अजजिहो, तस्स आवासं जोग्गं गवेसामि ताव । सो भणति-पभवह मम भवणस्स ति विमवस्स, वत्थासु गिहं ति । ततो वीणादत्तगिह गतो सह तेण अहिजायपरिजणं । तस्स य वयणेण मुदिओ मया जूय जिओ अस्थो । ततो मु उवगया तुम्ह समीवं ति । .- मया भणिओ-होउदारो वीणादत्तो, न मे रोयति पीलेड. अण्णत्व आवासो घेप्पउ, तत्थ अयंतिया अच्छिस्सामो । एवं कए संलावे सुहं वसिऊण पभायाए रयणीए मणिओ वीणादत्तो-किजउ अण्णत्थ आवासो । तेण निवेइयप्पणा कहंचि पडिवण्णं । कतो रायमग्गोगाढो आवासो, परिचारकजणो य । ठिया मो तत्थ । आगया य इब्भपुत्ता अमरिसिया छेकं कितवं गहाय समच्छरा । ते य मया जिया अयत्तेणं, गया 'देवो गंधबो नागकुमारो वा एस विप्पवेसच्छण्णो' त्ति जंपमाणा । - 10 __वीणादत्तेण य नंद-सुनंदा सूया आणीया। तेहिं सिद्धं भोयणं । ततो वण्ण-रस-गधसंपण्णं हितं मियं पत्थं तं भोयणं भुत्तेण य मया अंसुमंतो संदिहो-देहि नंद-सुनंदाणं पोरागमविसारदाणं परिहाणमोलं सयसहस्सं ति । ते तं दिजमाणं न गिण्हंति । मया भणियं-तुच्छं ति काउं न इच्छंति जइ य, ततो साऽणुणयं गिण्हावेह । ततो ते परमतुट्ठमाणसा पायवडिया ममं विण्णवेंति-सुणह देव! कारणं, जेण ण गिण्हामो पीतीदाणं---15 ___ अम्हं पियाँ इहं सुसेणस्स राइणो सूतो आसि । कयवित्ती पवइओ । बहुमओ य सो अम्हें बालाणं उवरतो चेव । ततो अम्हेहिं विदेसे पोरागममागमेऊणं ‘तिगिच्छायत्ता(तं) सूर्य' ति तिगिच्छियं सिक्खिया। आगया य रण्णा य पुंडेण पिउसंततेणं चेव फलेण ठविया । अम्हेहिं राया विण्णविओ-अम्हं विण्णाणस्स देह वित्तिं. तं जइ अम्हं विण्णाणसरिसी वित्तिं देह परिच्छियाणं ततो सेवामो. सेसकालं तुम्हे परिपालिया नयरे वसामो।20 रण्णा य संविभत्तगतिणा परिग्गहिया मो, वित्ती पवड्डिया। ततो अम्हे संतोसेणं अच्छामो । मित्तबलेण य कयाई च अम्हेहिं पुच्छिओ नेमित्ती-कत्थ णे सफला सेवा हविज? त्ति । तेणं आभोएऊण भणियं-होहिति मे भरहद्धसामिपिउसयासे सेवा सफला । अम्हेहिं पुच्छिओ-कहिं सो? किह वा जाणियबो? । सो भणतिइहेव णं दच्छिहह, सयसहस्सं च भे तुहिदाणं दाहिति ति, तं जाणिह त्ति । अओ अम्हे 25 संपयं न इच्छामो, सेवामु ताब । ततो णेच्छंतेहिं च-सामि ! इह अइपु(यु)जं चेवें करेमु विभूतिमंतिस्स अम्हे तुझं परिमग्गणं, एत्थ चेव भोयणं सजेमो. तं पसण्णाणि वो देवयाणि. अजप्पभितिं तुम्हं चलणाणत्तिं करेमो त्ति पडिया सिरेहिं । - मया भणिया-गेण्हह मम्झ संतयं अत्थं वीसत्थ त्ति । ततो णेहिं गहियं पीतिदाणं । एवं णे वच्चति कोई कालो। उक्सप्पंति ममं कालाकुसला जरा देवयमिव । . 30 - १ पहा वासं० खं० शां. विना॥ २ ति जओ न गैण्हंति, तओ शा० ॥३ शॉ. विनाऽन्यत्र-.-या पुण इंह सुसेण° गो ३ । °या पुण्णसेण ली ३ क ३ 3. मे०॥ ४ परा(ग)यणा शां० विना ॥ ५ व वरे शां०॥ ६ °मो सिरे शां० विना ॥ Page #16 -------------------------------------------------------------------------- ________________ २१२ वसुदेवहिंडीए [अंसुमंतेण सुताराए पाणिग्गहर्ण - कयाइं च पासायगओ अच्छामि, पस्सामि य अन्जाओ धवलपडसंवुयातो हंसीओ विव जूहगयाओ, जुगंतरनिवेसियदिट्ठीओ रायपहेण समतिच्छमाणीओ । ताओ य दतॄण अंसुमंतो मम समीवाओ तुरियमवइण्णो मासायाओ, गओ तासिं पच्छओ। विकाले आगतो कहेइ5 अज्जजेट! अजाओ दट्टण पञ्चभिजाणियाओ मे-तातस्स जिट्ठभगिणी वसुमतिगपिणी । गओ य मि जिणाययणं, वंदिया य मया भयवंताणं अरहताणं पडिमाओ, तयणंतरं पिउच्छा सपरिवारा दया विव सुमतिसहिया । तीय म्मि महुरमाहट्ठो-कओ सावग! आगच्छसि ? ति। मया भणिया-पिउच्छा! न याणह ममं?, अहं अंसुमंतो कविलस्स राइणो पुत्तो त्ति । ततो णाए अवलोइओ, साणुकंपं च सिणेहमुबहतीए आपुच्छिओ10 पुत्त! सुहं ते ? पिया य ते निरामओ?, चिरकालदिवो दुक्खेण सि विण्णाओ त्ति । मया विण्णविया-अजे! तुब्भं पायपसाएण कुसलं सबकालस्स त्ति । कहंचि विसजिओ मि ताहे इहाऽऽगओ त्ति। ___ अवरज्जुयस्स य निग्गओ, बारसमे य दिवसे आगतो वरणेवत्थिओ महाजणपरि वारिओ, कयप्पणामो परिहसंतो साहति-अजजेह! अहं तुब्भ पायसमीवाओ निग्गओ 15 पत्तो पिउच्छासमीवं । तत्थ य पुवगतो तारगो सेट्ठी । तेण संकहाए पञ्चभिजाणिओ अहं । विण्णविया अणेण पिउच्छा-देवी! अंसुमंतस्स कुमारस्स मया पुंडस्स राइणो समक्खं बालभावे दुहिया दत्ता, सा य संपत्तजोषणा. सयमागतो य वरो, णेमि णं गिहं ति, पुण्णेहिं एरिसी संपत्ती होहिति त्ति. अणुजाणह-त्ति मम हत्थे गहेऊण निग्गतो । नीओ य मंऽणेण निययभवणं रायभवणसरिसं । कयग्यपूओ अतीमि । अहिनंदिओ 20 परिजणेण पीतिविसप्पियणयणेण । ततो तारकेण कयं रणो विदितं । मयहर गसपरिसो आगतो राया महया इड्डीए । गिण्हाविओ मि पाणिं तारकेण सुताराए विहीय । दिण्णं देजं विपुलं । रण्णा वि पूइओ मि वत्था-ऽऽभरणेहिं । न देति य सिट्ठिपरियणो तुम्हं पिपायवंदणं काउं 'ण वदृति दिक्खियस्स देवयाणि वि पणमिऊणं' ति । अन्ज उ विसजिओ आगतो मि त्ति । ततो मयाऽभिनंदितो-साहु, जं सि संबंधिवग्गो 25 जातो सुताराए सिहिदुहियाए । महरिहाणि भूसण-ऽच्छायणाणि मे पेसियाणि । कया य अढाहिया जिणमहिमा । घोसाविया सबे य तत्थ कलाकुसला, समागच्छंति नगरगोहीओ य । तओ वीणादत्तेण सहिओ सवयंसो गओ मि जागरेसु । तत्थ य नायरा गंधवं गायति वायंति य, सिक्खियाणि दंसेंति । राया य कुप्पासयसंवुओ देवकुमारो विव .. मणहरसरीरो। अजिकाए बहुमाणेण वीणादत्तगीयं च अंसुमंतेण विसेसियं । रणो गेयवारे 30 वीणादत्तेण भणियं-अजजेट्ट! तुन्भे रायगेजे वाएह वीणं गायह वा, कुणह पसायं ति। ततो मया 'जिणपूर्य' ति पडिवण्णं, गीयं च सुइमहुरं। पउत्ता णायरातेण किन्नरगीयएण वा। १°डमंडियाक ३ गो ॥१ मि भणे शा० विना ॥ ३ घोसिया शा० विना ।। Page #17 -------------------------------------------------------------------------- ________________ वसुदेवेण पुंडाए परिणयणं ] दसमो पुंडालंभो । २१३ ततो सो य राया ममम्मि गायमाणे परितोसवियसियाणणकमलो इसीसिपसण्ण-सुंदरमुहो अहियं विराइय (विरायइ)। ___ निधत्ते य महे अकल्लो मि संवुत्तो। नंद-सुनंदेहिं सूएहि सजियं भोयणं । सवायरेण य मे नेच्छियं भोत्तुं । अंसुमंतेण पुच्छिओ-का भे सरीरपीडा जाता? न इच्छसि तो भोत्तुं पत्थमुवणीयं । मया भणियं-जीय समं मे गीयं जिणजागरे 5 तत्थ मे गयं हिययं. समागमकारणवक्खित्तमतिस्स न रोयए भोयणं । एवं भणिए भणति असुमंतो-अजजेह! सो राया, कीस परायत्ता विव बहुँ अजुत्तं भणह ?. अहवा तो तुब्भे भूएण केणई म्हे उग्गा होज-त्ति जंपतो निग्गतो। आणीया अणेण भूयतिगिच्छया । ते अणेण रोयमाणेण भणिया-जहा से पीडा न होइ सरीरस्स तहा सदयं किरियं चिंतेह । ते भणंति-रायउत्त! [मा] अयंडे' छुब्भंतु. तत्थ ठियाण अपस्स-10 माणाणं होमंजण-पाणादीणि करिस्सामो, जहा थेवेण कालेण साभाविओ होइ ति । सो य संलावो मया सुओ, फरुसिओ तजिओ य भीओ य । कयं च णेण विदितं राइणो । सो तुरियं संपत्तो। पडिहारीय मे पणयाय कहियं-आगतो राय त्ति । सो मे सयणीयासण्णे नियगासणे सन्निसण्णो । आलिद्धो अणेण कमलकोमलेण परमसुकुमारेण पाणिणा सिरे ललाडे वच्छदेसे य । 'ण म्हे उम्हा सरीरस्स, निहोस भोत्तवं भोयणं' ति भणंतेणं 15 संदिहा नंद-सुनंदा-उवणेह, काले भुत्तं आरोग्गं करेइ । ततो तस्स वयणेण भुत्तो मि विहीय । अंसुमंतेण य भणियं-वच्चउ राय! त्ति । सो (ग्रंथानम्-६०००) मे आवासस्स निग्गतो। ततो मं पुच्छति अंसमंतो केरिसं म्हे सरीरस्स? किं वा कीरउ ? त्ति । मया भणिओ-सा ते सयमागया मम हिययघरनिवासिणी णिच्छूढा, किं इयाणिं पुच्छसि ? त्ति। सो भणति-किं कीरउ?, एत्थ कओ ? जं एवं असंबद्धं जंपह त्ति।सो मया रोसपलित्तेण 20 तजिओ निग्गओ रोवंतो । अहं पि चिंतयंतो गमेमि कइवए दिवसे। ___ आगंतूण तारगो सेट्ठी विण्णवेइ-जं भणह सामि ! तुम्भे 'कुमारी एस पच्छण्णा कुमारभावं विलंबति' त्ति तं सच्चं. तीय य तुम्हेसु मणो निविट्ठो. कोवा अण्णो तुम्हे मोत्तूण अरिहो रयणाणं? कुणह पसायं. कीरउ भे वरपरिकम्म। मया पडिवणं । कासवेण य कयं नखकम्मं । तारगसहिएण य सीहसेणेण अमचेण विहिणा दिक्खिउ महतीए इड्डीए 25 पाणिं गाहिओ मि पुंडाकुमारीए रईए विव कामो । ततो मणोरहलद्धाए तीए सह पमुदिओ विसयसुहमणुभवामि देवो विव विमाणगओ निरुस्सुओ। सुमरामि य अंसुमंतस्स-सो तवस्सी अविण्णासकारणो मया दुक्खिए सो वि दुक्खिओ. मया मयणवसमुवगएण फरुसिओं गतो कहिं पिहोहिइ-त्ति एवं च चिंतेमि । अवलोयणगएण य मे दिट्ठो नयरमझे बहुजणसाउहकयपरिवारो 'अंसुमंतो एस णिसंसय'ति चिंतेमि य । 'माणणिजो मया असुमंतो, 30 सयणं परिच्चइऊण ममं पवण्णो' त्ति चिंतिय से पेसियं । आगतो य कयंजली पणमिऊण १°इ से उ° शां० ॥ २ °डे तुभं तु शां. विना ॥ ३ °ण जणं अ° शां० ॥ ४ °सं हे शां. विना ॥ Page #18 -------------------------------------------------------------------------- ________________ २१४ वसुदेवहिंडी [ पुंडाए उत्पत्ती ठितो पुरतो । (??) मया भणिओ – जस्स अंसुमंतो न सहाओ तस्से इच्छियसंपत्ती किं न होइ ?, कहं वा पसंससि ? त्ति। सो भणति - कस्स पसाएण मम पसाएण म्हि कज्जसिद्धि ?त्ति(??)। पुच्छिओ — कह ? ति । भणति -- सुणह । ततो विदिण्णासणे सुहनिसण्णो कद्देइ अहं तव तुभं पायसमीवाओ रोयंतो गतो सेट्ठिभवणं । तत्थ य दुक्खओ अट्टव5 सट्टो सयणीए निवडिओ । सुतारा य ममं पुच्छति - कुमार ! तुब्भं सारीरा माणसा वा पीला जं एवं रोवह ? साहह, जैहिं कीरइ पडिकारो इत्ति । सा अदिष्णपडिवयणा रोवंती गया पिउणो कहेइ । सो मं साणुसयं पुच्छति — कहेह संतावकारणं ममं गूढ-न्ति । ततो से मया ऊसारेऊण परिजणं कहियं तुब्भं वयणं बाहा य । सो भणति — मा दुखिओ होह. अवस्सं होज एयं कारणं. कुमारो सवकालसरवण्णपच्छाइओ दरिसणं देइ. वश्चिस्सं 10 अंतगमणं-ति सोऊण निग्गओ । मुहुत्तमेत्तस्स य वसुमती गणिणी पिउच्छा मे आगया । सा मया वंदिया, भणति ममं विरहिए अवकासे - सुणाहि पुत्त ! अज्जजेडु गेलण्णकारणं संपत्तयं । मया भणियाओ कहं ? । ततो भणति पुंडाए उत्पत्ती इहं आसि सुसेणो नाम राया, तस्साऽहं महादेवी । मम य पुत्तो पुंडो राया आसि । 15 सच्चर क्खिय अणगारस्स समीवे णमिजिणप्पणीयं चाउज्जामं धम्मं सोऊण सह मया पesओ पुंडं रज्जे निक्खिविऊणं । अहं सुयसिणेहेण इहेव ठिया । राया निस्संगो गुरुसहिओ अप्पडिबद्ध विहरति । अणवचो य मे पुत्तो । I अहं च कयाई अज्जाहिं सहिया सम्मेयं पवयं निसीहियं वीसाए तित्थगराणं वंदि पत्थिया । तत्थ य मो मंदरसमीवे बुच्छाओ । रतिं च तत्थ पवए देवुज्जोवो जातो । 20 ततो परमविम्हियाओ आरूढा मो गिरिं । वंदिउं निसीहियाओ जिणाणं, एगदेसे परसामो दो अणगारा - वित्तगुत्तं समाहिगुत्तं च । 'तेसिं देवेहिं णाणुत्पत्तिमहिमासमा गएहिं कओ उज्जोवो आसि' त्ति विष्णायकारणाओ ते विणएण वंदिऊण पत्थियाओ । भणियाओ य तेहिं – अजाओ ! अच्छह मुहुत्तं, सिस्सिणिं णेह त्ति । ततो विज्जाहरमिहुणं परमरुवं बयंतं, 'णमो परमगुरूणं' ति य बोत्तूणऽवद्वियाणि, तेहि य पद्यावियाणि । दिण्णा य वि25 ज्जाहरी मम सिस्सिणी । पत्थिया य मो ते वंदिऊण । पुच्छिया य सा मया अज्जा ! कहं तुब्भं ते एते परमगुरुणो ? ति । सा कहेइचित्तवेगा अन्तकहा ars vue कंचणगुहा नाम [ गुहा ] अस्थि विविहधाउमंडिया, पायवेहिं साउफलेहिं उववेया । तत्थॆ चिय अम्हं इओ अणंतरभवे मिहुणं वणयराणं आसी - तेंदुओ 30 हत्थिर्निंगा य । तत्थ य कन्द-मूल-फलाहारा णिवसामो सुहं । एते य मुणिवरा तत्थ १ स हुत्तीय संपत्तं किं न होति कयं वा शां० ॥ २ म्हे शां० ॥ ३ जाहे शां० विना ॥ ४ सादुफ शां० ॥ ५° अ० शां० ॥ ६ उ० मे० विनाऽन्यत्र णिका उ. शां० । णिमागया क ३ की ३ गो ३ ॥ Page #19 -------------------------------------------------------------------------- ________________ चितवेगाअकहा ] दसमो पुंडालंभो । २१५ पडिमं ठिया अम्हेहिं दिट्ठा | 'एते रिसओ महाणुभाग' त्ति परमाए भन्तीए वंदिया, निमंतिया य फलेहिं अमयरसेहिं । ते मूणवयधरा निश्चला ण पडिवयणं दिति, फलाणिण परिगेण्हति । ततो अम्हे गयाणि सकाssवासं । समत्तनियमा य ते गया गगणपण कस्थ बि । अम्हे पुणो वि ते वंदुमाणाइं विम्हियाणि, ते चेव मणे' विहताणि तेसिं गुणे चिंतयंताणि विज्जुवायहयाणि कालं काऊण 5 ततो हं उत्तरसेढीए चमरचंचा नाम नयरी, तत्थ य पवणवेगो नाम राया, देवी पुक्खलवती नाम, तीसे दुहिया चित्तवेगा नाम जाया । 'उत्तममहिला य होहिति-त्ति ऊरू विकत्तिऊण ओसही णे पक्खित्ता, तीसे पभावेण कुमारो त्ति नजमाणी परिवड्डामि' त्ति अम्मधाई य कहयति जोवणोदए । एवं मंदरसिहरे जिणमहिमाए वट्टमाणीए दिट्ठो मि दाहिणसेढीए रयणसंचयपुराहिवगरुल के उसुपर्ण लोकसुंदरीए अत्तएण गरुलवेगेण | 10 तरस य ममं परसमाणस्स तिबो नेहाणुरागो जातो । विष्णाया य णेण - जहा 'एस कुमार' त्ति | अभिक्खणं च पेसेति गरुलवेगो ममं वरेडं । ताव य ण मुको जोगो जाव दिण्णा मि तस्स । ओसहिं च णीणेऊण संरोहणीए साभाविया जाया । ततो कल्लाणे महया इडीए वत्ते भुंजामि भोगे निरुविग्गा । कयाइं च सिद्धाययणकूडे महिमाए वट्टमाणीए एते अणगारा तत्थेव गया आसीणे 15 हूण, वंदिऊण य पुच्छति गरुलवेगो सह मया - भयवं ! जाणामि' 'दिपुत्र त्थ कत्थइ'ति । तेहिं भणियं - सावग ! आमं. अण्णभवे कंचणगुहाए तुम्हे वणयरमिहुणं तें दुगो हत्थणीय आसित्ति । साभिण्णाणेण कहिए समुप्पण्णजाइस्सरणाइं पड़िया मु परमेण विणणं तेसिं चलणे 'वंदणगुणेणऽम्हेहिं विज्ञाहरत्तं पत्तं' ति । इय तेसिं समीवे गुणsar - सिक्खावयाणि गहेऊण गयाणि सपुरं । अण्णया य गरुलकेऊ राया ससुरो मे जायनिधेओ गरुलवेगस्स रज्जं दाऊण, कणिगं च गरुलविक्कमं जुबरायं ठवेऊण पत्रइओ । ततो अम्हे रायसिरी अणुभवामो । एतेसिं च अज इहं मुणीणं केवलमहिमानिमित्तं देवया अहासण्णिहिया समागया । अम्हे वि देवुज्जोयविम्हिया उवागयाई, वंदिया य देवपूइया गुरवो । कहिओ धम्मो देवाणं विज्जाहराण य । पडिगया परिसा । अम्हेहिं वि जायसंवेगेहिं पुत्ते संकामिय रायलच्छी 25 पनइउं च आगया मो । एएण कारणेण अम्हं एते अण्णभवे वंदणिज्जत्ति परमगुरवो ॥ एवं कहिंतिये दिट्ठ तं ओसहं सालेहाविले दंसियं च तीए अज्जाए । गहियं मया कोण 'महापहावा ओसहि' त्ति । तओ अणाए अण्णत्थ अवगासे मारोहिणी दंसिया, बैंगहृदा दुक्खिया गहिया ( ? ) । आगया मो णयरं इमं । कयाई च इब्भपुत्ता तिन्नि भायरो, तत्थेगो पोएण गतो, दुबे आवण संववहारिणो 130 १ णेण वह उ २ मे० ॥ २' तिलो' क ३ ॥ ३°मि मया दि० शां० ॥ ४ शां० विनाऽन्यत्र — सासेहावि° कसं० उ० भे० । सासोवि° ली ३ मो० सं० गो ३ ॥ ५ °सह त्ति ली ३ विना ॥ ६ वराह उ२ मे० || 20 Page #20 -------------------------------------------------------------------------- ________________ २१६ वसुदेवहिंडीए [पुंडाए उप्पत्ती विवत्ती पोयस्स जाणिऊण दोहिं वि तेहिं भणिया जेट्टा भाउज्जा-दंसेहिं कुटुंबसारं ति । सा न इच्छति दंसेउं, तुण्हिक्का अच्छइ । ते य रायकुलमुवट्ठिया विण्णवेसु पुंडरायंदेव! अम्हं जया अम्मा-पियरो कालगया तया 'जेट्ठो भाया पमाणं' ति काऊणं अत्थतत्ति न करेमो. सो पोएण गओ. तस्स न नजइ का वट्टमाणी ?. घरणी य से न दंसेइ 5 कुटुंबसारं. दवावेह, कुणह पसायं ति। रण्णा संदिट्ठो तारगो सेट्ठी । 'जहा आणवेह एवं ति एवं किज' तेण नयरचारनिउत्ता पुरिसा पेसिया इन्भगिहं । ते य घरणीए वयणं कहिंति । सा आवण्णसत्ता किर भणति-भत्तुणो पवित्तींतेणं दंसेमि सारं. जइ दारिका ततो साराणुरूवं देजा पडिवजित्ता. सेसं देवराणं अप्पिणिस्सं ति । रण्णा णेगमसमक्खं तारगो पुच्छिओ-कहं निप्फत्ती कजस्स ? त्ति । तेण भणिओ-सामि! गम्भत्थो वि 10 पुत्तो पेईकं अत्थं सारक्खइ त्ति । रण्णा भणिओ-एवं पुत्ता महप्पहावा, अहं अपुत्तो, न नजति कहिं भविस्सति रजसिरि? त्ति । छिण्णे ववहारे सेट्ठिणा अहिनंदिओ सेट्ठी रण्णा । पुत्तलंभाभिकंखी कयाइंच अंतेउरमतिगतो। दिट्ठा अणेण देवी पारावयमिहुणं पोयगाणि चारेंतं पस्सति णं तग्गयदिट्ठी । पुच्छिया णेण-किं पस्ससि ? त्ति । भणति-सामि! पा सह ताव कालागुरुधूवसामलं, रत्तचलण-णयणं, अप्पणो छुहं अगणेमाणं पुत्तसिणेहेण 15 तुंडेण उच्चिणिऊण पोयगमुहेसु उकिरमाणं. अम्हं अणवच्चाणं किह कालो गमिस्सइ ? ति । ___ कयाइं च कोसिको नाम तावसो कुंडोदरीय भारियाय सहिओ अइगतो रायभवणं । कैढिणेण पुत्तजुयलं, एगो कुंडोदरीअहिगतो, पच्छओ सो(से) एक्को । दिण्णाणि से वत्थाणि विविहरागाणि । पुच्छिया य कुंडोदरी-अजे ! इमेसु ते चउसु सुएसु कयरम्मि अहिगो सिणेहो ? । सा भणति-राय! न मे विसेसो. जो पुण वाहितो निग्गतो वा 20 कतो ये चिरायए तम्मि अहिगो त्ति । विसजियाणि एयाणि । दट्टण-तावसाण विरण्णोवजीवीणं पुत्ता अत्थि, मम नाम रज्जपतिणो पुत्तो नत्थि त्ति सोयणिजो मि परियणस्स । कम्हि काले गते अंतरपत्ती सुहा मे संवुत्ता, संदिट्ठा मया-जया वि दारिकं पसवेजासि मंदभागयाए तया ममं तक्खणमेव विदितं करेजासि त्ति । पुण्णसमए य जाया कण्णा । तओ सा ओसही जहासुएण पक्खित्ता विहिणा । देवीए धाईए य ममं च 25 विदितं । तं पुत्त! एस सब्भावो-एसा कुमारी अकुमारजगणपरिसगमेहणमए (अतीए, अजजेहो उत्तमो पुरिसो जेण विण्णाया । एवं च साहिऊण गया रायउलं॥ अहमवि अमञ्चसीहसेण-तारगसहिओ तुम्हें कल्लाणकारणमणुढेउ गओ रायउलं । रण्णा ऊरं विकत्तिऊण ओसही अवणीया, सारोहिणीय समीकया ओसहिपमत्ता । विवाहो मम पसाएण तुम्भं संपति । तो सबलवाहणो य गुडिय-वम्मियभडवंदपरिविओ अच्छाँ30 महे । एवं जाणह मम पसाएण इच्छियजण (ग्रन्थाग्रम्-६१००) संपत्तत्ति । ततो म १°णविंसु पुं० उ० मे० । पणवेंति पुं० शां०॥ २ शां० विनाऽन्यत्र- इक अत्थसारं रक्ख ली ३ गो ३ उ० मे। पेयक अत्थं सारक्ख क ३ ॥ ३ कहिणेण शां० विना ॥ ४ य वाराइए शां० विना ॥ ५ हेयं ग° शां०॥ ६ हिमपत्ता शां० ॥ ७°च्छामि । ए° शां०॥ Page #21 -------------------------------------------------------------------------- ________________ अंगारएण वसुदेवस्स हरणं ] एकादसमो रत्तवतीलंभो । २१७ पूतितो अंसुमंतो, तस्साऽणुमएण पगतिमहत्तरा सेणाणायगादओ य । पेच्छए सीहसेणतारगसहिओ अंसुमंतो नरवतिकज्जाणि । चिंतियं मया - अहो ! अच्छरियं, वणचराणि णाम साहुवंदणगुणेण उच्चागोयाणि बिज्जाहरेसु वि जायाणि धम्मे रती य से तप्पभवा चेव जाया. अहवा पगतिभद्दयाणि तानि तिवेण सुद्धपरिणामेण वंदिऊण तवोधणे जति मणुयरिद्धी पैत्ताणि, कोऽत्थ विम्हओ ? मरु - 5 देवा भयवती उस हदंसणेण विसुज्झमाणलेसा अपुत्रकरणपविट्ठा नेवाणफलभागिणी संबुत्ता । एवं चिंतिऊण पुणरवि विसयपसत्तो निरुस्सुओ विहरामि । अंविवरीयसुहसेवणामुदितमणसक्कुमुदालभाग सोभाभा (?) जाया य आवण्णसत्ता देवी पुंडा । तिगिच्छगोपदिभोयर या अविमाणि डोहला य पयाया पुत्तं रायलक्खणोववेयं । परितुट्ठा य पगतीओ । कओ उत्सवो । नामंच से कथं 'महापुंडो' त्ति । एवं मे सुद्देण वञ्चति कालो सुयदंसणाणंदिययस्स त्ति ॥ 10 ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए पुंडालंभो दसमी सम्मत्तो ॥ पुंडालंभग्रन्थानम् — २५४ -८. सर्वग्रन्थाग्रम् - ६१११-२१. एक्कारसमो रत्तवतीलंभो 15 अहाऽहं रतिपत्तो कयाइं सुरयपरिस्सम खेदितसरीरो सह देवीये मणोरहलद्धाए पत्तो । सुओ य मया दीण-कलुणो अहिवाहारो - अहो ! सुहिओ जणो सुहं सुयइ पणयणीजण महं दाऊण ति । तेण य सहेण पडिबोहिओ पस्सामि रयणकरंडगहत्थं कलहंसी पडिहारी । सा रुयंती ममं उस्सारेऊण भणति - सामि ! देवी सामली करेइ भे पणिवायं. अम्हि पेसिया सुमरमाणीए तुब्भं पायसमीवं । मया पुच्छिया-कुसलं रण्णो सपरिवारस्स ? देवीए 20 य सामलीए य आरोग्गं ? ति । सा भणति -- सुणह सामि !, अंगारको दुरप्पा भट्ठविज्जो अम्हेहिं अहिजुंजिउमागतो. ततो राइणा तुब्भं तेजसा जुज्झेण पराजिओ, गहियं च किन्न - रगीयं नयरं. इयाणिं रज्जलंभहरिसिए परियणे देवी तुब्भे दडुमिच्छति । 'तीए वि होउ दुक्खपरिमोक्खो' त्ति मया भणिया कलहंसी - णेहि मं पियाए सामलीए समीवं ति । सा तुट्ठा ममं गऊण उप्पइया । जाहे अण्णं दिसाभायं नेइ, न वेयड्डाभिमुही, ताहे 25 मया चिंतियं - धुवं न एसा कलहंसी, का वि मं दुट्ठा वहति एएणं रूवेणं ति । ततो संवट्टिमुट्ठिणा संखदे से आया, अंगारओ जाओ । भीएण मुक्को य णेण । सो हो । अहमवि निराधारो पडिओ हरए । तं च सलिलं मंदवहं । चिंतियं मया - महानदी नूणमेस त्ति । ततो मि उत्तिष्णो वीसमामि । सुओ य मे संखसद्दो- नूणं नयरं अस्थि त्ति । १ उचियगाणि शां० विना ॥ २ पत्ता, ण कोइ इत्थस्थि विम्ह० शां० ॥ ३ रिउसुह° उ २ मे० विना ॥ ४ 'सोभभा शां० विना ॥ ५ पुंडालंभो दसमो सम्मत्तो शां० पुष्पिका ।। ६°स्स इत्थं दाली ३ ॥ ७ ततो म० शां० ॥ ८ मए सं० शां० ॥ व० [हिं० २८ Page #22 -------------------------------------------------------------------------- ________________ २१८ वसुदेवहिंडी [ रत्तवती-लसुणिका 1 I ता पभयं रयणीए । गतो मि नयरसमीवं । पुच्छिओ य मया पुरिसो- किं नामयं नयरं गंगानदीतीरभूसणं ? । तेण भणियं - इलावद्धणं णयरं. कओ वा तुब्भे एह जओ न जाणह ? ति । मया भणिओ - किं तुह एयाए कहाए ? त्ति । तत्थ से हाओ । पच्छण्णाभरणो छाया - पुप्फ-फलसंछण्णपायवोवसोभियं धणतोवमाणं पस्सामि पुरवरं सुकउचपा5 यारदुवारा गार्दै फरिहपरिक्खेवैविडल गोउरवरं । पविट्ठो य म्मि रायमग्गमणेगरहसुसंचारं बहुरसिक - विविधवेसनराऽऽकुलं । पस्लामि पसारियाणि दुगुल्ल-चीर्णसुय- हंस लक्खण-कोसिंज्ज-कसवद्धणादीणि वत्थाणि, तहा सेकयाणि कुंकुम- कुवलय- पलास-पारावयगीव-मणोसिला - पवालवण्णविविहरूवगविराइयं (?), वीणापट्टगनिगरे, मिगलोमिके य, विविहरागे य अमिलाकंबले, मणि-संख-सिल-प्पवाल - कणग-रययमाभरणविहाणाणि य, तहा गंधंगाणि 10 घाण - महराणि सहे । एगस्स य सत्थवाहस्स आवणमुवगतो म्हि । सो य कइकजणवक्खित्तचित्तो वि ममं सादरं भणति -- उवविसह आसणे त्ति । उवविट्ठो मि । तस्स य मुत्तमेव सयसहस्सं पडियं । सो य परिओसवियसियमुहो कयंजली ममं विष्णवेइ - सामिपाया ! अज्ज तुब्भेहिं मम गिद्दे भोत्तद्वं. कुणह पसायं ति । मया पडिवण्णं - एवं नामं ति । सो भणति - वीसमह इहेव मुहुत्तं, जाव गंतूण केणइ कारणेण एमिति । तेण य 15 दासचेडी य सुरुवा ठविया आसणे । सो गतो । सा मे पुच्छमाणस्स परम्मुही पडिवयणं देति । मया भणिया - बालिके ! कीस परामुही संलवह ? अणभिजाया सि ? । सा भइ I हस मे पडिकूलो गंधो लसुणोपमो, तं जाणमाणी कहं तुब्भं अभिमुही ठाइस्सं ? ति । मया भणिर्यामा दुम्मणा होहि, अवणेमि ते जोगेण वाहणपरिकुट्ठाई गंधाई. आहि दाणि जाणि अहं उवदिसामि त्ति । उच्चारियाणि जहा, तीय उवणीयाणि । सवाणि 20 य जोइयाणि संणिद्वयं सण्हकरणीयं नलीयंते भरियाणि । कया गुलिकाओ, जाओ तं गंधं उवहणंति, जाओ य कुवलयसुगंध वयणं कुणंति । कमेण य तीय मुद्दे धरियाओ । जया सुरभि । आगतो सत्थवाहो । तीए य तबिहं गंध उवलक्खेऊणं णेति मं गेहे । ततो सोवयारं मैज्जाविड विवित्ते अवकासे महरिहवत्थपरिहियस्स उवणीयं भोयणं कणगरययभायणेण सुकुसलोपायसिद्धं, सीह केसर - कुवलयैफालफलमोदकं (?), पप्पदुत्तर कुम्मासमो25 यगउक्कारिक सिरिवट्टिमातिका (?) भक्खा, मिदु-विसदै सगसिद्धो य कलमोयणो, रासादउपाय विविहा लेज्झा य, जीहापसायकराणि ठाणकाणि य विविहसंभारसिद्धाणि, पेज्जा काय कण्ण (?) । ततो सादरपरिजणोवणीयं भोयणं भुत्तो य, कलयचुण्णपक्खालियकर-वयणो १ या रयणी । पगतो क ३ शां० ॥ २ तुम्ह शां० बिना ॥ ३ यं पस्सा शां० विना ॥ ४°ढपरिक्खे० शां० मे० विना ॥ ५° वगोड शां० विना ॥ ६ रं पत्तिविग्वेयं ति राय ली ३ ॥ ७ °सेन शां० ॥ ८ या महुणा होइ, अव कसं० शां० विना ॥ ९ सेणिहियं शां० ॥। १०°ओ य गं० शां० विना ॥ ११ 'सु' शां० ॥ १२ वं तं व० शां० विना ॥ १३ मज्जिड शां० ॥ १४ शां० विनाऽन्यत्र यणाफलमोवकं कसं० मोसं० उ० मे० । यणाफलमोकबकं ली ३ सं० गो ३ ॥ १५ हिसाति' शां० ॥ १६ °मि । दु सर्वेष्वादर्शेषु ॥ १७ °दसिद्धो उ २ मे० विना ॥ १८ रायासासद० शां० विना ॥ १९ लेब्भा य उ २ मे० विना ॥ २० कण । त° ली ३ । कण्णओ सोदश ॥ २१ 'लावण्णप शां० ॥ Page #23 -------------------------------------------------------------------------- ________________ परिचओ तप्पुषभवो य] एकादसमो रत्तवतीलंभो । २१९ य आयंतो, सुगंधफलविसदवयणो उडिओ आसणाओ। सेसमवणीयमण्णं परिचारिगाहिं । सगाणि मे अंगाणि विलित्ताणि वण्णकेण घाण-मणवल्लभेणं । सुरभिकुसुमकैप्पिए सस्थाहसंदिढे सुइकवत्थसंवुए सयणीए संविट्ठो मि । उवासए भुत्तभोयणं सत्थाहो य ममं । पुच्छिओ य मया--केण कारणेण अहं भो! आणिओ तुब्भेहिं ? 'सामिपाया ! मम गिहे भोत्तवं' । स ततो कहेइरत्तवती-लसुणिकापरिचओ तप्पुवभवो य सामी ! इह भद्दो नाम सत्थवाहो आसि । तस्स य पउमसिरी नाम भारिया । तेसिं मणोरहसयलद्धो पुत्तो अहं मणोरहो नाम । पत्तजोबणस्स य मे सरिसकुलाओ आणीया भारिया पउमावती। तीसे अर्तिया मम दुहिया रत्तवती दारिया। तीए समग जाया दासचेडी, सा य लसुणगंधमुही, ततो सा 'लसुणक' त्ति बालभावे भण्णमाणी ममं गिहे परिवड्वति । 10 कयाइं च सिवगुत्तो नाम अणगारो तिगालदरिसी विउलोहिनाणी इहाऽऽगतो, कामत्थाणोपवणमझगतो य मया सकुलेण वंदिओ। धम्मकहा य तेण भयवया कम्मविवागकहा पत्थुया । जहा सावय! कम्मगरुयाए कम्मोदएण य असुहेण णरगगामी जीवा भवंति, सुभा-ऽसुभकम्मोदएण य तिरियगति-मणुयलाभो, सुभकम्मोदएण देवलोगगमणं । नेरइएसु तिवाऽसु-15 हकम्मा चिरद्वितीया भवंति । तिरिएसु दुवण्णा दुग्गंधा दुरसा दुप्फासा हुंडसंठिया, मणुएसु जातिविहीणा दुवण्णा दुग्गंधा अणिट्ठफासा कुसंठिया अणाएज्जवयणा कुसंघयणा भवंति । देवेस वियवद?)तव-णियम-दाण-मिच्छातवदसिया किब्बिसिया-ऽऽभिओग्ग-देवदोहगला भिणो भवंति, पेलवा वा कम्माण चएसु रहस्सकालद्वितीया भवंति। तिरिय-मणुएसु णाइकिलिट्ठज्झवसाणा अपसत्थवण्ण-गंध-रस-फास-संठाण-संघयणा भवंति। विसुद्धतरलेसा तिरिया 20 अकम्मभूमीसु समसुसमासु कालेसु वासेसु समुप्पजंति । मणुया पुण विसुद्धचरण-दसणतवोवहाणा देवलोयाओ च्या उत्तमरूवे-सिरी-लायण्णा माणणिज्जा महाभोगिणो विणीयाँ दाणसीलया भवंति; अहमिंदविमाणचुया वा परिक्खवियकिलेसा नेवाणलाहिणो भवंति । ततो कहतरे य मया पुच्छिओ सिवगुत्तो अणगारो भयवं! इमीए किं मण्णे दारिकाए लसुणगंधो वयणस्स ? त्ति। ततो भणति-सुणाहि 25 चक्कपुरे अतीयकाले पुप्फकेऊ नाम राया आसी । सो तिवग्गाऽविरोहेण पुरं रजं च पालेति । तस्स य पुप्फदंता नाम महादेवी आसि पुप्फवती विय महुमासलच्छी मणोजरूवा । तीसे पंडितिका नाम सेजपाली हिया कुसला बहुमया आसि । ततो सो राया पुप्फकेऊ देवगुरुस्स अणगारस्स समीवे धम्मं सोचा पुत्तस्स रजं दाऊण पचाओ। १°यं मलं परि° शां० विना ॥ २ °कयापीडे सत्था शां० ॥ ३ सो शां० ॥ ४ 'त्तिका म° शां० ॥ ५°वसरीरला° उ० मे.॥६°यदा ली ३ विना ॥ ७°ला य भ° उ० मे० ॥ Page #24 -------------------------------------------------------------------------- ________________ २२० वसुदेवहिंडीए [रत्तवती-लसुणिकापुरभवो पुष्पदंता देवी सह पंडितिकाए अणुपवइया रायाणं । ततो पुप्फकेऊ अणगारो अपरिवडियवेरग्गो अहिगयसुत्त-ऽत्थो तर्बुजतो विहरिऊण विहुयकम्मो निव्वुओ। ततो पुप्फर्दता य अजा जाइ-कुल-रूव-ईसरियमएण पंडियं अनं अवजाणंति निब्भत्थेइ-वीसरिता ते जाई, अवसर त्ति, पूइमुही मा मे अभिमुही ठाहि, मा य आसण्णा पडिवयणं देहि, 5वत्थाच्छण्णमुही परिसकसु मे समीवं ति । तओ सा पंडितिका एवमवि गरहिया चिंतेति-सञ्चं भणाति देव(वि)-त्ति पडिति से पाएसु 'खमसु मे अवराह' ति । तह वि पणयं वंदति । ततो तीय अहियासेमाणी सम्मं हीलणं पंडितिका णीयागोयं कम्मं खवेति, सुहवण्ण-गंध-रस-फासाओ आदेजवयणा उच्चागोयं च णिवत्तिया । पुप्फदंताए पुण गबियाए पूतिमुहता णीयागोयया णिबत्तिया। जं च पुप्फदंता तवं पगेण्हति तं पंडिका वि 10 अणुक्त्तए। ततो [दो] वि कालं काऊण सकस्स देवरण्णो वेसमणस्स महारण्णो अग्गमहिसीओ जायाओ। ठितिक्खएण चुया जा पंडितिका सा तव धूया रत्तवती जाया, जा पुण्फदंता सा लसुणिका जाया । रत्तवई अद्धभरहाहिवइपियभारिया भविस्सति ।। मया पुणो पुच्छिओ-कह(हिं) सोरत्तवतिभत्ता? कहं वा वियाणियबो त्ति नं। ततो भणति-जम्मि णे आवणे गयस्स पायणिसण्णे तक्खणादेव सयसहस्सलामो भविस्सति, 16 लसुणगंधि च दारियं सुगंधमुहिं च काहिति सो 'अद्धभरहसामिपिउ' त्ति । एवं कहिए वंदिऊण तं महरिसिं अइगओ । तप्पभितिं च लसुणिका चेडी आवणे साहीणा अच्छत्ति । लाभो य मे जहा संदिहो साहुणा तहा अज जातो । एवं च मया विण्णक्यं ति। तओ सोहणे मुहुत्ते(प्रन्थानम्-६२००) रत्तवतीए पाणिं गाहिओ सत्यवाहेण विहिणा। 20ततो रत्तवतीए रत्तंत-कसिणमज्झ-धवललोयणामयभूयवयणचंदाए चंदप्पभावदायाऽऽहरियसिरीय सिरीअ विय पउमवणविहारदइयाए सह विसयसुहमणुभवंतो सुहं वसामि त्ति । ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए रत्तवतीलंभो एक्कादसमो सम्मत्तो॥ रत्तवतीलभग्रन्थानम्-९२-१४. सर्वग्रन्थानम्-६२०४-३. बारसमो सोमसिरिलंभो कयाइं च भणति में सत्थवाहो वाससमए--सामिपाया ! महापुरे नयरे इंदमहो अईव पमुदिओ. जइ इच्छह वच्चामु पस्सिउ ति । मया पडिवणं-एवं भवउ ति । ततो उवगया महापुरं नयरं सुरपुरसरिच्छं । बहिया य नयरस्स पासाया बहुविहा । ते दटूण मया पुच्छिओ सत्थवाहो-किं एयं पडिनयरं? ति । सो भणति १ सहिया पं० शां० विना ॥ २ ०डिका कसं० उ० मे० विना ॥ ३ °वुज्जोवो वि° ली ३ विना ।। ४रिकमसु कसं० उ० मे० विना ॥ ५ रत्तवतीलंभो एकादसमो सम्मत्तो इति शां० पुष्पिका। 000000 Page #25 -------------------------------------------------------------------------- ________________ वसुदेवेण सोमसिरीए रक्खणं ] धारसमो सोमसिरिलंभो । २२१ इहं रण्णो सोमदेवस्स दुहिया सोमसिरी नाम । सा 'रूवसुंदरि' त्ति पिउणा से सयंवरो दिण्णो । ततो हंसरह - हेमंगय-अतिक्रेउ मालवंत - पहंकरपभितिओ जे रायाणो कुल- रूव- जोषण - विभववंतो हितयरुइता रायणा आहूया, एतेसु पासाएसु संठिया । सा य कुमारी विसन्निता । ततो पडिगया पत्थिवा सगाणि द्वाणाणि । सा विय मुई संवृत्ता । एयनिमित्तं एयाओ पासायपतीओ आवासन्ति । 5 तेय समइच्छिया मो नयरं पिच्छियबयसंकुलं । पत्ता य इंदत्थाणं । परसामो य महं सुरविउधियमिव विम्हियमणसो अंतेउराणि । इंदपयक्खिणं काउं विविहजाण - वाहणे अवसरिया मो । तओ तातो सुरजुवतीओ विव पूअं काऊण कयप्पणामाओ आरूढाओ सगाणि वाहणाणि तियसवहूओ विव । पस्सामो य बहुजणं विक्कोसमाणं पलायमाणं च समंतओ । 'किं मण्णे कारण होज ' अवलोएमो' । ताव य गजो आरोहगं विवाडेऊण मयवसेणं 10 जणं चक्खुपहपडियं विणासेंतो जाइ तं पएसं । जणो य 'एस विज्जुमुहो हत्थी जमपडिरूवी पत्तो' त्ति जवेण हत्थीदुग्गमं पएसमल्लीणो । सो वि पवहणाणि मोडेउं पवत्तो । ततो जुवतीजण सारहीहिं किच्छेहिं निबाहिज्जति । एगा य कण्णया जाणाओ गयकराऽऽकड्डिया पडति धरणिवट्टे' 'सरणं सरणं' ति भण्णमाणी । दिट्ठा य मया । ततो अहं तं असंभंतो 'मा भायसि' त्ति भणतो तीसे समीवं जाव य सारहिं विवाडेति ताव य मया 15 पच्छओ अप्फालिओ कण्णं घेत्तुकामो । रोसेण परावत्तो । मैया सीहावलि - दंतावलि-गतलीण - सदूललंघणेहिं पुच्छगहणेहिं सिग्घयाते तहिं तहिं भामिओ | जणो य तयवत्थं गयं ममं च सिग्घयाए बहुरूवमिव पस्समाणो पासायगतो देइ साहुकारं । पुरिसा भणंतिअहो ! सुपुरिस ! तुमे पगासीकओ जसो विपुलो । परिजणो इत्थीओ य अणुकंपियाओ भणंति - पुरिसवर ! रक्खंतु ते देवयाणि गयरूविणा जमेण सह जुज्झमाणं । काइ कुसु- 20 माणि गंधण्णाणि य खिवंति । मया वि य बहूर्हि करणेहिं समं गाहिओ जाहे गओ मराल-गोणो इव मंदगमणो संवुत्तो, जियं च नाऊण दुयं गतो मि कण्णासमीवं । सावि य थलगया विव पउमिणी, जूहभट्ठा विव हरिणजुवई भयथंभियगत्ता, गएण वणल्या विव उक्खित्ता गहियाँ एक्कसिहाए । तं च गद्देऊणं पुरजणविम्हियसंथुवमाणेण अवगुतदुवारं भवण कोडग मुवणीया, ठविया, भणिया य-मा भाहि, नत्थि ते इयाणिं हत्थिभयं 25 ति । सा पश्चागयसण्णा परितोसवियसियमुही पडिया पाएसु-पियं खु ते सामि !, जं त्थ अक्खुयसरीरा फिडिया गयमुहाओ । तओ अणाए अर्वमासेऊणं णियगमुत्तरीयं मम दिण्णं, मदीयं गहियं अंगुलेयगं च दिण्णं । १ ली ३ उ० मे० विनाऽन्यत्र — 'रइह क ३ गो ३ । रच्छ हे शां० ॥ २ है सरणं ति मग्गमाणी शां० विना ॥ ३ महासी° शां० ॥ ४ शां० विनाऽन्यत्र - लीलडूणलंघ क ३ ली ३ गो ३ । लीणडूललंघ उ० मे० ॥ ५ केइ शां० विना ॥ ६ °याए एक्काए सि° शां० विना ॥ ७ अवगुत्तदुवारभ° शां० ॥ ८ ण भयं इयाणिं अस्थि हत्थिस्स त्ति शां० ॥ ९ 'वतासे' शां० ॥ Page #26 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ सोमसिरिपरिचओ । समागतो परिजणो, तेण णीया रायउलं । मम वि गिहपतिणा पासायाओ अवइण्णेण वणीयं आसणं - सामि ! वीसमह त्ति | आसीणो मि कयपायसोओ मुहुत्तं अच्छामि । वागयाय मणूसा रहं धवलबलिवद्दजुत्तं गहेऊण । आरूढो य मि तेसिं च वयणेण, पत्थओ मि । पेच्छति मं जणो पेसंसमाणो 'एस सो महियलससी पुरिसाइसओ' त्ति 5 जंपमाणो । कमेण पत्तो ससुरमाउलस्स कुबेरदत्तस्स सत्यवाहस्स भवणं कुबेरभवणमिव समिद्धीयं । अवतिष्णो य रहाओ । कयग्घेपूओ पविसमाणो कोट्ठगदुवारे परसामि पडिहारिं महरिहाभरण-वसणं गिहदेवयमिव रूविणीं, सैपाउयं, कंचणबद्धडंड गहत्थगयं, कोऊहलिकजण निवारणत्थमुवट्ठियं । भवणमऽतिगतो य अहिनंदिओ परिजणेण सत्थवाहस्स । सुहासणगतोय सयपागसिणेहऽब्भंगगत्तो संवाहिओ कुसलाहिं संवाहिकाहिं, ण्हविओ य 10 मंगलेहिं । कयवत्थपरियट्टो सादु पत्थं च भोयणं परिभुंजिऊण आयंतो, सयणीए संविट्ठो, सुरहिफलकयमुद्दो वीसमामि । निवेदियाऽणुण्णाया य पडिहारी सिरिपडिरूवा मे विजणे पणया परिकहेति -- सामि ! सुणह - सोमसिरिपरिचओ तप्पुवभवो य २२२ इहं सोमदेवो राया पिउ-पियामहपरंपरागयरायलच्छीं पडिपालेइ । तस्स अग्गमहिसी 15 सोमचंदा नाम पगतिसोमवयणा । तेसिं दुहिया सोमसिरी कण्णा, तुम्भेहिं जीसे जीवियं दिण्णं । तीसे पिउणा सयंवरो दिण्णो । समागया य रायाणो, जे ताए कुल-सीलरूव-विभवसम्मया । सधेसु य तेसु समागएसु कुमारी सोमसिरी पासायतलगया ततो सहिजणसंवुया विहरइ । सबाणुस्स य अणगारस्स णाणुप्पत्तिसमागय देवुज्जोयदंसणेण मुच्छिया चिरस् सत्था मूई संवृत्ता । तिगिच्छेहि य पयत्ते वि कीरमाणे मंतोसहि-हो20 मादिविहिणा जाहे न लवति किंचि ताहे ते रायाणो सयाणि थाणाणि पडिगया । 'जंभगेहिं से वाणी हित' ति ठिता तिगिच्छगा । सा वि अक्खरे" लिहित्ता संदेसे देइ । मया य विजणे भणिया सण्णवेऊण - पुत्त ! अहं ते धाती माय व वीससणीया. जइ कारणेण केइ बला मूकत्तणं कुणसि तो कहेहि मे वीसत्था. न ते पस्सामि उवघायलक्खणं किंचि त्ति । ततो ईसि विहसिऊण हियय-सुइनंदणं भणति - अम्मो ! सच्चं अत्थि कारणं, न पुण 25 ते मया असंदिट्ठाए कस्सति कहेयवं । ' एवं' ति य मया पडिसुए भणति - सुणाहि - अहं इओ अणंतरभवे देवी आसि कणगचित्ता नाम सोहम्मे कप्पे कोंकणवर्डिसए विमाणे । देवो महासुक्के देवरायसमाणो सयंपभविमाणाहिवो, तस्साऽहं भज्जा । देवेण सुमरियमित्ता तस्सेव पभावेण खणेण महासुक्कं कप्पमुवगया मि; सोधम्माओ य अनंतगुणविसिट्ठे सह-फरिस-रूव-रस- गंधे पंच विसये अणुहवमाणी, सामिणो मणोहरेहिं गीएहिं १ पस्समा० शां० विना ॥ २ श्वमाणो पूओ उ २ मे० विना ॥ ३ सपहूकं कंचणवहृदंड शां० ॥ ४ विजयपण शां० विना ॥ ५ रेहिं लि० शां० विना ॥ ६ 'चविहे वि० शां० बिना ॥ Page #27 -------------------------------------------------------------------------- ________________ तप्पुवभवो य] बारसमो सोमसिरिलंभो। २२३ वयणेहिं य तकालजोग्गेहिं भूसण-सयणेहिं पीतिमुवजणेमाणी, तेण विसजिया सयं कोंकणवडेंसगमुवेमि । एवं च बहूणि पलिओवमाणि मे गयाणि अम्मो ! तेण देवेण लालिजंतीए दिवसो विव। ___ कयाइं च धायइसंडदीवपुरिच्छिमद्धे अवज्झानयरीए मुणिसुवयस्स अरहतो जम्मणमहे समागया देवा, अहं च पियसहिया । निवत्ते महे तम्मि चेव समए धायइसंडेदी-5 वपच्छिमद्धे दढधम्मस्स अरहओ परिनेवाणमहिमं विहीए देवा काऊण नियगावासं पडिगया । अहमवि महासुक्काहिवसामाणियदेवसहिया पत्थिया महासुकं कप्पं । अंतरा य बंभलोयकप्पे रिट्ठविमाणपत्थडसमीवे लोगक्खाडगमझे इंदधणुरागो विव खणेण सो मे हिययसामी विणट्ठो । ततो निरालोगा दिसा मे जाया, पडिहया उड्डगती । ततो विसण्णमणसा य कत्थ मण्णे पिओ गतो सुहुमसरीरो होइऊण?' तं चुतं पि सिणेहेण अविंदमाणी 10 णियत्ता गयाऽऽयमग्गे अण्णेसमाणी तिरियलोए पत्ता जंबुद्दीवगउत्तरकुराए भद्दसालवणे मज्झदेसकूडभूयं जिणाययणं । तत्थ य सोगवसगया वि जिणपडिमाकयप्पणामा एगदेसे पस्सामि पीतिकर-पीतिदेवे चारणसमणे विउलोहिनाणी । ते वंदिऊण पुच्छिया मया-भयवं! कत्थ मण्णे मे नाहो गतो? कया वा तेण सह समागमो होज ? त्ति । ते बेंति-देवी ! सो ते देवो परिक्खीणसत्तरससागरोवमहिती चुओ मणुस्सो आयाओ. तुमं 15 पि चुया रायकुले महापुरगस्स सोमदेवस्स रण्णो दुहिया होहिसि. तत्थ य तेण समागमो होहिति. गयदसणपहमुवगयं जीवियसंसए परित्ताहिति सो ते भत्त-त्ति तेहिं कहिए गया सविमाणं । ततो हं तम्मि देवे पडिबद्धरागा केणइ कालेण चुया इहाऽऽयाया, समणणाणुप्पत्तीय समागयदेवुज्जोएण समुप्पण्णजातीसरणा[मुच्छिया। सत्थाए य मे चिंता जाया-मम पिउणा सयंवरो दिण्णो, समागया य रायाणो, न मे सेयं संलावे, कयं 20 मे मूयत्तणं । ततो पडिगएसु राइसु 'साहुसंदेसं पडिवालेमाणी अच्छामि' एवं चिंतेऊण मूअत्तणमवलंबामि, 'तेण य विणा किं मे उल्लावेणं?' ति ॥ एवं च कहिए मया भणिया-पुत्त ! सोक्खभागिणी होहि, समागमो य ते होउ पुवभवभत्तुणा पिययमेण सह त्ति । ततो मे अज्ज गयमुहाओ राहमुहाओ विव चंदपडिमा विणिग्गया संती गिहागया कहेइ पच्छण्णं-अम्मो! सो मे अज्ज दिह्रो पुवभविओ भत्ता; 25 तेण मे जीवियं दिण्णं, जो साहूहिँ कहिउ त्ति । ततो मया अहिनंदिया-पुत्त ! कओ ते देवेहिं पसाओ. कहेमि ते रण्णो देवीए य, ततो ते मणोरहसंपत्ती अजेव भविस्सइ त्ति । एवं आसासेऊण गया देविसमीवं, राया वि तत्थेव सण्णिहितो। कयउवयाराए मे कहियं तेसिं कारणं, तीसे जातीसरणं । तेणेव से जीवियं दिण्णं' ति सोऊणं रण्णा पूइया । भणियं च णेण-धम्मओ जीवियदाया सो चेव सोमसिरीए पभवइ, मया वि से सयं-30 १०हिं धिति शां० विना॥२°संडे चेव प° शां०॥३ उ २ मे० विनाऽन्यत्र-यवसणमुवली ३ । यदसणमुव क ३ गो ३ ॥ ४ °हिया ग° शां०॥ ५ पुत्तिके ! सो° ली ३॥ Page #28 -------------------------------------------------------------------------- ________________ २२४ वसुदेवहिंडीए [वसुदेवेण सोमसिरीए सोमसिरिरूववरो दिण्णो. पुखभवियभत्तारसमागमसमए य से सबसंपत्ती. कल्लं पसत्थे दिवसे मुहुत्ते पाणिग्गहणं-ति वोत्रण मि विसज्जिया-वहसु से वत्तं ति । ततो हं 'कुमारीए पियं' ति शुभ समीवमुवगया । 'देवा वो विहिंतु सुहाति' ति वोत्तूण कयपणामा गया । - आगतो य कंचुई वत्थाणि गंध-मल्ले य गहेऊणं । तेण मि वद्धाविओ रायवयणेण, अप्पपरिसमं च पुच्छिओ। ततो परिग्गहिओ उवणए। ममं पि कुबेर(ग्रन्थानम्-६३००)दत्तभवणे तहिं सुहेण गया रयणी । पभाए उदिए सहस्सकिरणे जसमं नाम अमञ्चो आगतो रायमहतरियामओ य । तेहिं मे कुबेरदत्तपरिजणेण य कयं वरपडिकम्मं । ततो सिबिगाए विमाणसरिसीए आगतो रायकुलं । पुरोहिएण य भिगुणा हुयवहो हुओ । परितोसविसप्पमाण वयणचंदाएँ रण्णा सोमदेवेण सोमसिरीए पाणिं गाहिओ मि । 'पभवह मे सकोस10 स्स' त्ति मंगलनिमित्तं निसट्ठा बत्तीसं कोडीओ । ततो हं सोमसिरीसहितो देवो विव देविसहिओ रायविहियभोयण-ऽच्छादण-गंध-मल्लेण परिचारिकोपणीएहिं मणिच्छिएहिं परिभोगवेहिं सण्णिहिएहिं इट्टविसयसुहसायरावगाढो निरुस्सुओ विहरामि ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए सोमसिरिलंभो पुवभवसंबंधो बारसमो सम्मत्तो॥ सोमसिरिलंभप्रन्यानम्-श्लोक १०४-२६. सर्वग्रन्थानम्-श्लोक ६३०४-२९. 16 तेरसमो वेगवतीलंभो ततो पुषभवियसिणेहपडिबद्धमाणसाए य सोमसिरीए पगतिमहुरवाणीए हियहियओ पइदिवसविवढ्डमाणमयणपसरो कुसुमसरो विव रइपसत्तो तीसे सपरिजणाए पीतिमुव20 जणेतो गमेमि केइ रिउगुणे । कयाइं च पवियारपरिस्समखेदलद्धनिहो पडिबुद्धो भोयणपरिणामेण, सयणीए य सोमसिरि अपस्समाणो विसण्णमाणसो चिंतेमि–कत्थ मण्णे पिया गया होज अपडिबोहिय मं? वि. अहवा कारणेण णिग्गया होज-त्ति विबोहेमि चेडीओ वासघरपालियाओ-देवी जाणह, कत्थ गया होज? त्ति । तातो भणंति-सामि! न याणामो, 25 इयाणि बोहिया मो तुम्हेहिं । तओ य भवणे मग्गिया न दीसति । ततो मया चिंतियं कुविया होज त्ति, जा मे दरिसणं न पेच्छति त्ति । एवं च बहूणि चिंतेतस्स कहंचि रयणी खयं गया । कहियं च रण्णो सदेवीयस्स । ततो रायघरे सवत्थ पमयवणे विमग्गिया न दीसए कत्थइ । ततो रण्णा भणियं-आगासगामिणा केणइ अवहिया होज, जओ पवत्ती नस्थि त्ति । मम वि एवं मणे ठियं-धुवं एवं सुचिरकोवणा 30 पिया न होति. जा ममं अपस्समाणी खणमवि उस्सुया होति, सा कहं संतिया दंसणं मे १ सोमसिरि इत्यादि शां० पुष्पिका ॥ २ °भवसि शां० ॥ ३ पदिदि, शां० ॥ ४ परिया' शां० ॥ Page #29 -------------------------------------------------------------------------- ________________ धारिणीए वेगवतीए य परिणयणं ] तेरसमो वेगवतीलंभो । २२५ न दाहिति ?. धुवं हिया केणइ रूवलुद्धेणं मंदमतिणा तीसे सीलसारं अजाणमाणेणं 'ति । एवं ठिया बुद्धी, तह वि मंदमोहियं मणे ठियं मतीपुत्वविरहकिते सही (?) अवकासे पमयवणे सहिगिहे पमग्गामि 'तग्गयमणसा परिहासेण न मे देति पडिवयणं । तो ण अपस्समाणो वि बाहपडिरुद्धलोयणो लता-जालघर-कयलीघरगयं पुरओ कीलोउवडियं च पस्सामि, आभासामि य-पिए! किं सि कुविया ? अहं तव छंदाणुवत्ती. मा बाहसु, 5 कीस निलुक्का सि ?-त्ति जंपमाणो परिमि एते पएसे । चेडीओ य मं तहागयं जाणंतीओ 'पियं भणंतीओ अंसूणि विधरमाणीओ णाणाविहेहिं वक्खेवकारणेहिं रमावेउमिच्छंतीओ खणं पि न विरहेंति । न य मे सोमसिरीगयचित्तस्स परमायरनिमित्तेसु वि रूवेसु सज्जति मणो, न गीय-वाइय-पढिएसु, न य भोयणमभिलसिउमिच्छहे । मम वि य आहारमणिच्छमाणे परिजणो राया न भुजति । सुण्णं मिव भवर्ण मन्नमाणो ण रत्तिं निद्दावस-10 मुवेमि । एवं चिंतयंतो मूढयाए पुरओ अणच्छमाणिं पि अच्छमाणिं पस्सामि सहसा । एवं मे विसुरमाणस्स गया दो वि दिवसा । ततियदिवसे य किंचि दिवससंजीविओ सोमसिरिगहियहियतो 'असोगवणियाए तीए सह रमितपुवे अवगासे अवस्स मे विणोओ होहिति' त्ति भणंतो पस्सामि पियं पसण्णमुहिं । उवगतो से समीवं, हरिसवियसियच्छो नेमि णं-सुंदरि! कीस सि कुविया अकारणेण ?, पसीय, मा मे अदंसणेण 15 पीला होहिति. एसा ते अंजली, मुयसु को ति । सा भणति-अज्जपुत्त! नाऽहं तुर्भ कुप्पिस्सं. सुणह पुण कारणं, जेण मे तुभं परिजणस्स य दंसणं न दिणं-मया पुवसुओ नियमोपवासो, तत्थ य मोणेण अच्छियवं, सुप्पियस्स वि जणस्स न देयवो आलावो, सो य मे पुण्णो तुज्झ चलणपसाएण. तन्नियमरक्खणपराय संजमेण सेवियवं, तत्थ न तुम्हेहिं छलो गहेयवो । मया भणिया-पिए! न ते अवराहो दइयजणखलिए, भणसु किं कीरउ ?20 त्ति । भिणति-] एयम्मि वतके विवाहकोउयं कम्म सब काय, वतउजवणं एवं ति । मया भणिया-कीरउ सबं, जं आणवेसि त्ति । निवेदियं रणो पियं देवीए य-दिहा कुमारि त्ति । सन्जिय चाउरंग, दुव्वा-दब्भ-सिद्धत्थकादीणि य मंगलाणि । ततो सयमेव अणाए हुयवहो कणयकलसा य वारिभरिया दिसासु हविया । ततो पगीयाणि मंगलाणि चेडीहिं । कलसा य णाए सयमुक्खिविऊणं अप्पणो मम य उवरिं पल्हत्थिया ।25 विहसमाणी य भणति-सुणंतु लोगपाला सोम-जम-वरुण-वेसमणा, उववणदेवयाओ, परिजणो य-अहं अजउत्तस्स भारिया, अजप्पभितिं मम एसो देवयं, पभवति जीवितस्स । मया वि वरनेवत्थिएण व वहुवेसाए गिहिओ से दाहिणहत्थो पसत्थलक्खणो । परिगतो अग्गि । उवगतो मि जहा सगिह। संदिट्ठा य णाए दासचेडीओ-उवणेह मोयगसरावाणि मज्ज-पुप्फ-गंधं च । ताहि य वयणसमं उववियं । ततो संवरियदुवारे 30 १ सगि शां. विना ॥ २ लापुवटि उ २ मे०॥ ३ किमिव कु ली ३॥ ४ °मातर शां० ॥ ५ णं पिव शां० ॥ ६ यध्वं सणिहियस्स ली ३॥७स्स वि तस्स ली ३ विना ॥ व०हिं० २९ Page #30 -------------------------------------------------------------------------- ________________ २२६ वसुदेवहिंडीए [ वेगवतीए बासघरे कुसुमेहिं सेतेहिं का वि देवया थविया जाए, कयमच्चणं । सुमणसा य उवगया णिसाए, ततो मं भणति-अजउत्त! अरिहह देवयासेसं मोदगा उवणीया । ते मया तीसे अणुमएण वयणे पक्खित्ता । तेहिं मे निवातं सरीरं, ठितो मणोसहावो । ततो मजभरियं मणिभायणं उक्खित्तं-पिब त्ति । मया भणिया-पिए! न पिबामि मजं गुरूहिं 5अणणुण्णायं ति । सा भणति-न एत्थ नियमलोवो गुरुवयणाइक्कमो वा देवयासेसो त्ति, पिबह, मा मे नियमसमत्तीए कुणह विग्धं, कुणह पसायं, अलं वियारेण । ततो हं तीए बहुमाणेण पीओ मजं । तेण मे निराहारदोसेण अपुव्वयाए य आरूढो मैतो। मयवसघुम्मंतलोयणेण य सरभसं समुक्खित्ता पिया सयणमारोविया, सो य से पढमपवियार इव मण्णंतो। सा य रयावसाणे उहिया । कओ य णाए वत्थपरियट्टो । निक्खित्ताणि खोमाणि 10 पुव्वपरिहियाणि नागदंतगे । निहागम-मयपरिवड्डीए सुमिणमिव पस्समाणो पसुत्तो म्हि । विहायरयणीय उवट्ठिया परिकम्मचा(का)रियाओ चेडीओ । ततो जहोचिए अहिकारे सज्जिन्ति, जा न किंचि विचारेइ, न वा से वल्लभेयरविसेसो । एवं च मे तीए सहियस्स वञ्चंति पमुदियमणस्स दिवसा केइ । अडरत्तकाले य पडिबुद्धो मि भोयणपरिणामेण । पस्सामि य दीवुज्जोएण फुडसरीरं 15 देवि अण्णमण्णरूवं । ततो सणियं सणिय उहितो मि चिंतेमि-का णु एसा मया सह अविण्णायाँ सयिया रूवस्सिणी ?, देवया होजी, तओ 'निमिल्लियलोयण' त्ति न देवया. छलेउकामा काइ पिसाची रक्खसी वा होज्जा? सा वि न होइ, रक्खस-पिसाया सभावओ रुद्दा भीसणरूवा य भवंति, पमाणाइकमंतबोंदिणो यत्ति, न एसा तेसु वत्तए. अहवा अंतेउराहि कॉयि निग्गया देवीणं निवेऊणं(?) अतिगया हुज ति। ततो णं आयरेण 20 पलोएमि । पसुत्ताए वि य से सयपत्तविगसियं सोम्मवयणं, केससमसहियकुसुमकुंचियकेसणिद्धा, वयणतिभागपाणं अणूणं तरु(र)णिरूवहयं ललाडं, पिहुल-दीहँ-धणुसम-भमरावलिसण्णिभा भमुहाओ,संमणासे अणुब्भडा-ऽसिय-कुडिलपम्हलाणि य णयणाणि, (??) उज्जकयेवंसवकडसरंधा णिडालायामोवयणमिव बाहुकामा णासा, पिहुलपिहुलपरिमंडलपुण्णया कपोला, मंसल-सुहुमविवरा समणा, दसणवसणसंवरिददसणजुगोपवित्ततुट्ठा बिंबफलस26 रसरत्ताऽधरोह्रवट्टा, वयणतिभागसमायोममंसलगरुलप्पकासा (??) । 'एरिसी सीलवती होति, एयारिसवयणसोहा ण एसा कामचारिणी, का णु एसा होज ?' त्ति चिंतेमि जं जं च से सरीरे । पस्सामि य से चलणे सरसकमलकोमलमंसलतले उद्धलेहालंकिए पसत्थलक्खणुकिण्णे । ततो मे मणसि ठियं-एसा धुवं रायदुहिया सव्वंगसुंदरी, ण एसा पावायारा-एवं चिंतेमि । सा य पडिबुद्धा भणइ-अजउत्त! कीस ममं अपुव्वमिव सययं १°सेसेति ली ३ ॥ २ मओ शां० ॥ ३ या भविया ली ३। या तइया शां०॥४ काय शां०॥५°णं मैरेजण कसं. शां. विना॥६ णं मणुणे (पणं)त. शां०॥ ७°हवरसम शां० विना॥ ८ सवणा से कसं. शां०। समणादव से मो० सं० गो ३॥९ यं वंस उ २ मे०॥१०"णिदाला शां० विना॥११ 'रिमुंडपु क ३ गो ३ ली ३ । रिमंडपु° उ० मे० ॥ १२ °यामंस शां. विना ॥ १३ गरवुप्पका । ए शां०॥ Page #31 -------------------------------------------------------------------------- ________________ अप्पकहा ] तेरसमो वेगवतीलंभो । २२७ निज्झायसि ? ति । ततो किं पि चिंतेऊण सहसा उढिया सयणाओ, उदयकुंभो य णाए उक्खिविऊण उवरि पल्हथिओ । ततो से सरीरदेसे बिंदू वि न हितो, न नजति 'कहिं गयं सलिलं ?' । ममं पंजलिउडा विण्णवेति-अजउत्त! सुणहवेगवतीए अप्पकहा अत्थि वेयड्ढे दाहिणाए सेढीए सुवण्णाभं नगरं । तत्थ य विजाहरपवरराया चित्त-5 वेगो । तस्स अंगारमती नाम महादेवी । एतेसिं पुत्तो माणसवेगो, दुहिया य से वेगवति त्ति, तं ताव मं जाणह । ततो सो राया विरायमग्गपडिओ बहुपुरिसपरंपरागयं रायसिरिं पुत्तस्स माणसवेगस्स दाऊण, रजसं मे बालाए, सवंसणिकायवड़े संदिसति-एसा दारिंगा वेगवती परिवड्डिया, जइ णं भाया विजाओ न गाहेइ ततो में मम समीवं उवणेज्जाह । निरवेक्खो तावसो पव्वइतो । अहमवि परिवड्डिया, न गेण्हावेति मं भाया 10 माणसवेगो विजाओ । नीया मि पिउसमीवं मयहरिकेहिं । गिहीयविजा आगया माउसमीवं, रजभागं उवजीवमाणी गमेमि सुहेण कालं । माणसवेगेण य काइ धरणिगोयरिया घेत्तूण पमयवणे णिक्खित्ता। अजउत्त! विजाहराणं पण्णगराइणा ठिती णिबद्धा-जो अणगारे जिणघरसंसिए वा अवरज्झइ, मिहुणे वा अकामं परजुवती निगेण्हति सो भट्ठविज्जो होहिति त्ति। ततो णेण रूवस्सिणी वि अंते-15 उरं न पवेसिया । अहं च संदिट्ठा-वेगवति! धरणिगोयरिं पण्णवेहि, जहा हितिं करेंती ममम्मि रागं निबंधइ त्ति । ततो मया रायसंदेसेणं गयाए एगंतदिट्ठीए निज्झायमाणी पोत्थकम्मकया विव सिरी दिट्ठा, आभट्ठा य-अजे!मा एवं दुम्मणा होहि, विजाहरलोयम्मि आणीया सुकयकारिणी विय देवलोयं. अहं रण्णो भगिणी वेगवती, राया (प्रन्थानम्६४००) माणसवेगो ममं भाया पगासो विज्जाहरलोए महाकुलीणो रूवसी जो-20 वणत्थो कलासु वि कुसलो सलाहणिज्जो. किं ते धरणिगोयरेण भत्तुणा ? पहाणपुरिसगय इथिका हीणकुल-जातिया वि बहुमया लोए होति. अलं ते सोईएण, अणुहवसु माणुसलोगदुल्लहे कामभोगे त्ति । सा एवं भणिया मया भणति-वेगवति! पंडिया सुया चेडियामुहाओ, अजुत्तं च बहुं भाससि. अहवा भाउसिणेहेणं चुका सि आयारं ति. सुणाहि ताव कण्णा अम्मा-पिऊहिं जस्स दिज्जति भत्तुणो सुरुवस्स दुरूवस्स वा, गुणवतो णिगुणस्स 25 वा, वियक्खणस्स मुक्खस्स वा सो तीय देवयमिव जावजीवं उवचरणीओ एगमणाए. ततो इहलोए जसभागिणी परलोए सुगतिगामिणी होइ. एस ताव कुलवहुधम्मो. जं तुमं माणसवेगं पसंससि तं अजुत्तं-जोरायधम्माणुयत्ती कुलजो न सो इत्थियं पसुत्तं अविण्णायसीलं हरए त्ति. एवं ताव चिंतेहि-सूरत्तणं वा कायरत्तणं वा, जति अज १ ली ३ विनाऽन्यत्र-रजं समवाला क ३ गो ३ । रजसमयवाला उ० मे०। रजं मम य बाला'. शां०॥ २ शां. विनाऽन्यत्र-णे मम ली ३ । णं से मम कसं० उ० ॥ ३ करेइ शां. विना ॥ *ण नरेण? पहा ली ३ ॥ ५ सोए शां०॥६°ण मुफसि शां०॥ Page #32 -------------------------------------------------------------------------- ________________ २२८ वसुदेवहिंडीए [ वेगवतीए अप्पकहा उत्तं पडिबोहेऊण ममं हरतो तो जीवंतो इहं न पावितो. जं पुण भणसि 'विजाहरो में भाया रूवस्सी' तं सुणाहि-जहा चंदाओ नत्थि अण्णभूयं कंतिभायणं, तेआहिकयं वा दिवाकराओ, तहा तक्केमि मम अज्ज उत्ताओ स्वाहिगो ण होज मणुओ देवो [वा]. होज विक्कमेण एक्को पहू जोहेउं समत्थो. मत्तगयं वसे ठवेति. आगमेसु से बहस्सती समो होज 5 न वा. नयभरपहाणे रायकुले जातो. वेगवति! सा हं उत्तमपुरिसभारिया वि होऊणं 'अण्णं मणसा वि पुरिसं [* न *] इच्छेज' ति मा ते ठाउ हियते. जे तस्स गुणा का सत्ती मम वण्णे एकजीहाए ? त्ति, चिंतेमि-जहा समुद्दो रयगागरो, ततो काणिचि जणवए, अच्छेरयभूयाणि उवलब्भंति; तहा सयला पुरिसगुणा अजपुत्ते, केति अण्णपुरिसेसु. तं मा मं बालं पिव रित्तमुट्ठीए विलोभेहि, अणारियजणजोग्ग कहं करेहि । मया भणिया10 अजे! जाणामि लोयधम्म, अम्ह वि एस अकुलोचिओ मग्गो. जे परकलत्तहारी माणस. वेगो तं अजुत्तं कयं, जं सि मया अणभिजायं वयणं भाउनेहाणुरागण भणिया तं खमसु.. न पुणो भणिस्सं ति । तीय समं अच्छमाणी तुब्भे य अणुसोगं सोयमाणीय तीए य अज्जाए ममं दुक्खं जायं । ततो मे भणिया-मा विसायं वच्च, अहं सक्का सयलं जंबहीवं भमिउं, किमंग पुण तव पिउनयरं ?. वच्चामि तव पियत्थयाए, आणेमि ते अजउत्तं. 15 ममं पुण ने विरुद्धं माणसवेगस त्ति । तीए भणिया परममहुराए गिराए-जइ आणेसि वेगवति! मे समीवं अजउत्तं ततो कीया य अहं. वञ्चसु, सिवो ते मग्गो होउ गगणपहे त्ति । ततो हं अज्ज उत्त! तीए अणुकंपाए विजापहावेण दुयमागया। दिट्ठा तत्थ मया कमेण अवत्थंतरं नीया । ततो मे विचिंतियं-'इमस्स जइ कहेज ततो न सद्दहेजा, तीसे रत्तचित्तो मरेज, न वि अप्पणो, न तीसे, न वि य मम होज एरिसो पुरिसाइ0 सओ. ततो किं वा पत्तं होज?' ति चिंतेऊण 'तीसे रूबंदसणं ओसहं एयस्स एतदवस्थस्स, नथि अण्णो उवाओं' ति मया तुम्हें परिरक्खणनिमित्तं सोमसिरीरूवं कयं नियमवसेण य विवाहकोउयं कारियं, मजं च पाइओ तत्थ 'देवयाए सेस' त्ति, कण्णाभावसूयर्ग च वत्थं एयं निक्खित्तं नागदंतके य । जं अदिण्णं सेजमारुहिया मि, वा मोहिया य त्थ तीय रूवेणं, तं मे खमह अवराह-ति पणया । ततो मया भणिया२ सुयणु! णत्थि ते अवराहो, तुमे मे जीवियं दिण्णं, जइ सि ण इंती, तीसे वा रूवं न इंसेती, तो मि विवण्णो होतो ॥ एवं च णे कहावक्खित्ताण अइच्छिय रयणिसेसं । पभायायं च खणदाए चेडीओ पट्टवियाओं जहोचिए वावारे काउं । ताओ वेगवती दटूण विम्हियाओ, आयरेण निज्झा इऊण कयसमवायाओ गयाओ देविसमीवं । निवेइयं च णाहिं तीए-काइ परमरूवा 30 वासगिहे चिट्ठति जुवती, सोमसिरी सामिणि! नत्थि त्ति । एयम्मि य अंतरे देवी राया ये १°यं कित्तिभा° शां० विना ॥ २ रुहामि शां० विना ॥ Page #33 -------------------------------------------------------------------------- ________________ माणसवेगेण वसुदेवस्स हरणं] चोद्दसमो मयणवेगालंभो। २२९ पुच्छंति णं । तीए य कयप्पणामाए आगमणकारणं कहियं जहेव मज्झं तहा । राइणा भणिया-पुत्त! सागयं ते, इमं ते नियघरं, अजंतिया अच्छसु तुमं, इत्थं पिच्छमाणाणं अम्हं तीसे दरिसणं ति निविसेसो ते । वेगवतीए भणिओ य राया देवी य-तात! इहाऽऽगयाए. सोमसिरीअम्मा एय आसासिया धूयाभावेणं, भुंजाविया य, नियत्तमरणववसाया उ देवयापसाएण. जीवियं अजउत्तेण सह तुम्भेहि य समेहिं ति त्ति । तओ तुटेण रण्णा 5 कारिओ विवाहसक्कारो वेगवतीए । एवं मे तम्मि रायउले वेगवतीसहियस्स विसयसुहपसत्तस्स भवणगयस्स वच्चइ कोइ कालो । रंजिओ परिजणो वेगवतीए अहिजातीय । न मे परिहायति किंचि परिभोगविहीय त्ति ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए वेगवतीए तेरसमो लंभो सम्मत्तो ॥ वेगवतीलंभग्रन्थानम्-१३९-३०. सर्वग्रन्थानम्-६४४८-२७. 10. चोदसमो मयणवेगालंभो कयाइं च पवियारसुहसादखेदलद्धनिदो हीरमाणो सीयलवायवीजियगो पडिबुद्धो चिंतेमि-को णु मे हरति ? । पस्सामि च पुरिसं, निवण्णेमि णं । ततो किंचिसारिक्खयाए15 वेगवतीए वयणस्स, ततो मे ठियं मणसि-एस माणसवेगो दुरप्पा कहिं पि मे नेति वावादेउं. णवरं सममऽणेण विवजामि, माँ य से वसे होउ-त्ति संवट्टियमुट्ठिणा पहओ 'विणट्ठो सि' त्ति भणंतेण । ततो नहो सो। अहमवि निरालंबणो पडिओ गंगाजलतले। तत्थ य कोइ पुरिसो परिवायगवेसधारी उदयमज्झगतो, सो मया पडतेणे आसो विव डियलितो । सो परितुट्ठो भणति-सिद्धा मे विजा तुम्ह दसणेण. कहेह, कओ तुम्हे ? । मया 20 भणिओ-अहं जक्खिणीहिं दोहिं 'महं तुहं' ति भंडंतीहिं पडिमुक्को आगासे इहं पडिओ. इच्छं नाउं-को इमो अवगासु ? त्ति । सो भणइ-इमो कणयखलदारं ति वुच्चति । सो य परिवायगवेसधारी भणइ-संदिसह, किं वा पयच्छामि पीतिदाणं?, अहं विज्जाहरो त्ति । मया भणिओ-जति स्थ तुट्ठा तो देह महं पि विज्जं गगणगमणजोग्गं । सो भणति-जति सि सहो पुरचरणे ततो वच्चामो अच्छरांतरं, तत्थ य दिक्खिओ एगग्ग-25 मणो आवरंतो अच्छिज्जासि त्ति । मया पडिवणं-नं संदिसह, सवं करिस्सं विज्जत्थि त्ति । ततो ण णीओ अच्छरांतरं । भणइ-एत्थ बहुया विग्घा उपजंति, इत्थिरूवा विग्घकरीओ देवयाओ सिंगारेहिं सद्देहिं विलसिएहि य मोहिंति. तेसु ते मज्झत्था मूणवयधारया साहसिकेण सहियवत्ति । 'तह' त्ति मया पडिस्सुए दिक्खिऊण ममं गतो। 'अहोरत्ते : १ वेगवतीलंभो तेरसमो शां० पुष्पिका ॥२-विवाडेउं कसं० गो ३ उ० मे० विना॥ ३ °मयम शां०॥ ४ मा य सावयासो हो? कसं० । मामवयासो हो शां० । मा य सवसो हो० उ. मे०॥ ५ °ण विवर लियासो। ततो सो परि शां० ॥६-७°च्छरात्तरं उ २ मे०॥८°हके शां०॥ Page #34 -------------------------------------------------------------------------- ________________ २३० वसुदेवहिंडीए [वसुदेवेण मयणवेगाए परिणयणं अतीए अहं ते समीवं एस्सं ति, पुण्णपुरचरणस्स य विजा सिद्धा भविस्सइ त्ति न संदेहो' सो गतो। अहं पि तेण निओगेण दिवसं गमे मि । संझाकाले य नेपुर-मेहलरवं सुइसुहमुदीरयंती का वि जुवती, उक्का विव दिप्पमाणी, णयणविलोभणं कुणमाणी य, पइक्खिणं काऊण ममं पुरओ ट्ठिया। पस्सामि य विम्हिओ-किमु देवया माणुसी वा होज त्ति भरण-वसणा?. उवज्झायभणिओ वा इमो विग्यो होज नवेचंदलेहा विक लोयणवीसामभूया? | चिंतेमि णं-एरिसी आगिती असुहाय न हवति, अहवा पुरचरणतोसिया विजाभगवती उवडिया होज त्ति । एवं च चिंतेमि, सा य कयंजली पणया भणति-देव ! इच्छामि वरमोक्खं तुन्भेहिं दिण्णं ति । मया चिंतियं-जा मग्गियवा वरं, सा ममं पणयति. नणु एसा सिद्धा चेव, देमि से वरं ति । मया भणिया-बाढं देमि त्ति। 10 ततो तुहाए पसण्णमुहीए णाए उक्खित्तो म्हि । नेइ मं आगासेणं । ओसहिजलंतसिहर स्स य सिहरिणो रणं कूडेक्कदेसं नीओ मि णाए खणेण । समे य सिलायले कुसुमभारनमिदसालस्स असोगपायवस्स हिट्ठा निक्खिविऊण गया ‘मा उस्सुगा होह' त्ति । मुहुत्तंतरेण य दुवे पुरिसा रूवस्सिणो जुवाणा उवगया, मम नामाणि साहेऊणं पणया। एको भणति-अहं दहिमुहो । बितिओ भणति-चंडवेगो त्ति । खणेण य उवज्झाओ उवगतो, 1.5 सो वि 'हं दंडवेगो' त्ति साहेऊण निवडिओ चलणेसु, सोभिओ य विविहाऽऽभरणप्प भाऽऽवरियदेहो गंधवकुमारो विव । तेहि य म्मि तुढेहिं आरुहिओ पवयं तत्थ य भवणसयसण्णिमहियं नयरं समूसियपडागं । पविट्ठो य मि रायभवणं । कयग्यपूओ य ण्ह विओ मंगलेहि, पवरवत्थपरिहिओ भुत्तो भोयणं परमसाउ । सयणीए पट्टतूलियऽच्छुरणे संविट्ठो, सुहपसुत्तो। पभायाए रयणीये कयं मे वरपडिकम्मं । सोहणे य मुहुत्ते मयणवेगाए मयण20 सरनिवारणभूयाए पहिढेण दहिमुहेण पाणिं गाहिओ विहिणा । निसट्टा य बत्तीसं कोडीओ, वत्था-ऽऽभरणाणि य बहूणि, मणुस्सलोगदुल्लहा य सयणा-ऽऽसण-भायणवि. कप्पा य कुसलसिप्पिविणिम्मिया, परिचारियाओ य उवचारकुसलाओ। तओ तीए रूववतीए गुणवतीए सहिओ भुंजामि भोए सुरकुमारो विव सुरवहुसहिओ । सेवंति णं विजाहरा । सुहासणगयं च सुमणसं जाणिऊणं दहिमुहो भणति-सामि! जं एत्थ मयणवे. 25 गाए वरमोक्खे जाइया, तस्स ताव अत्थं निसामेहपउमसिरिसंबंधो इहेव वेयड्ढे दाहिणाए सेढीए अरिंजयपुरं नाम नयरं देवपुरोवमं । तत्थ य राया पिउ-पियामहपरंपरागयं रायसिरिं [परिपालेमाणो] सजलमेघनाओ य मेघनाओ नाम १ किण्ह देशां० ॥ २ वयंद° उ २ मे० विना ॥ ३ पुन्वञ्च शां० ॥ ४ शां० विनाऽन्यत्र-दर्द उ० मे० । वरं दे क ३ गो० ॥ ५ सयमेव सि° शां० विना ॥ ६ सावे(धे)ऊ° शां०॥ ७ पसत्थव शां० ॥ ८ वासण शां०॥ ९ मिसपणो य सेजाए, दिषणाब. शां० ॥ १० वरं जाइओ शां० ।। Page #35 -------------------------------------------------------------------------- ________________ पउमसिरिसंबंधो] चोहसमो भयणवेगालंभो। २३१ आसी । तस्स महादेवी सिरिकता सिरी विव कंतरूवा । तेसिं दुहिया पउमसिरी नाम । सा य जोवणत्था 'रूववति' त्ति विजाहरेसु पगासा।। दिवितिलगे य नयरे तम्मि य समए वजपाणी नाम राया विजाबलसमत्थो आसी । मेहणाएण य देविलो नाम नेमित्ती पुच्छिओ-पउमसिरी रण्णो कस्स देय ? त्ति । तेण एवंपुच्छिएण आभोएऊण एवं आएसो दिण्णो-एसा रायकण्णा चकवट्टिभारिया 5 पहाणा भविस्सति त्ति । ___ कयाई च वजपाणिणा जाइओ मेहनाओ-मे देहि कण्णं, ततो ते सोहणं भविस्सति त्ति।सो य आएसबलेण ण देइ । ततो वजपाणिणा बलवया बाहिजमाणो 'ण एस चक्रवट्टि त्ति ण देमि दारियं । तेण जुद्धेण पराजिओ सबल-(ग्रन्थाग्रम्-६५००)वाहणो सबंधुवग्गो निग्गओ इमं पवयं आगतो, दुग्गबलेण वसति किंचि कालं सपरिवारो। 10 दाहिणसेढीए य बहुकेउमंडियं नाम नयरं । तत्थ य राया वीरबाहू नाम, तस्स य सुमणा नाम महादेवी, तीसे चत्तारि पुत्ता-अणंतविरिओ चित्तविरिओ वीरज्झओ वीरदत्तो। ततो सो राया हरिचंदसमीवे धम्मं सोऊण, जहा-जीवा अणादिसंताणकम्मसंकलापडिबद्धा राग-दोसवसगया संसारं चउविहं जम्मण-मरणबहुलं पातिकम्मलहुयाए अरहंतवयणं सव्वमुदिकं सुइप्पहागयं रोइत्ता विरागपहमुवगया, सिह 15 बंधणं विसयकयं नलिणीतंतुबंधणमिव दिसागओ छिंदिऊण संवरिया-ऽऽसवा, संजमे तवे संजमियो य कयपयत्ता, पसत्थज्झाणरविपडिहयाऽऽवरणविग्घतिमिरा, पच्चक्खसबभावा सासयसुहभागिणो भवंति, भववल्लरीओ विमुञ्चति । एवं च सोऊण राया वीरबाहू पुत्ते अणंतविरियप्पमुहे रजेण निमंतेइ पञ्चइउकामो त्ति । ते णं भणंति निच्छिया-अलं रज्जेणं, तुब्भे अणुपबयामो। ततो वीरसेणस्स जसवतीसुयस्स रजसिरि दाऊण पबइओ 20 ससुओ पंचसमिओ तिगुत्तो कुणति तवं । ततो केणति कालेण वीरबाहू अणगारो विमुककिलेसबंधणो परिनिव्वुओ । इयरे वि कयसुत्त-उत्था चत्तारि मुणिवरा विसयसुहनिकंखा विहरमाणा इहाऽऽगया अमयधारं पश्वयं, नयरबहिया उजाणगिहे य ठिया थिरमतिणो । सेसिं च रयणीए धम्म-सुक्कझाणोवगयाणं कमेण पढमस्स एगत्तमवियारीज्झाणमइकंतस्स सुहुमकिरियमपत्तस्स मोहावरण विग्यविरहे केवलनाणं समुप्पण्णं, बितियस्स सुक्कज्झायिणो 25 मणपज्जवणाणं, ततियस्स सवियकविचारपढमसुक्कज्झाइणो ओहिनाणं, चउत्थस्स पढमगण विव झाणभूमीए वट्ठमाणस्स पयाणुसारी लद्धी समुप्पण्णा । तेसिं च अहासण्णिहिएहिं देवेहिं कया महिमा। सं च देवुज्जोयं पस्समाणो दिवतुरियनिनायं च सुणमाणो मेहणाओ राया परमेहरिसिओ सबजणसमग्गो वंदिउं गतो । पस्सय णे य तवसिरीए दिप्पमाणे सुहुए विव हुया-30 १°सत्तायक शां० विना ॥ २ रिं संकामेऊण शां०॥ ३ इयाऽऽ क ३ गो ३ । इओ आ° शां० ।। ४°यारं झा ली ३॥ ५ मरिसीणं सब्व शां० विना॥ Page #36 -------------------------------------------------------------------------- ________________ २३२ वसुदेवहिंडीए [पउमसिरिपुवभवकहाय सणे । ततो तिगुणपयाहिणपुवं वंदिऊणं आसीणो । ततो केवली तेसिं देव-मणुयाणं अरिहं तित्थयरप्पणीयं चाउज्जामं धम्मं कहेइ, संसए य विसोहेइ इहभविए परभविए य, जे जम्मतरसहस्से जम्मकोडीए वा वत्तपुवा, जो वा जन्नामो जारिसो वा आसि, जं आउं, जं चरियं; किं बहुणा? तीयद्धाए जं पडिसेवियं, अणागए वा काले जो जं पावि5हिति । ततो कहतरे मेहणाओ वंदिऊण पुच्छिति-भयवं! मम दहिया पउमसिरी चक्कवद्विस्स इत्थिरयणं आइट्ठा, तं किं एतीए पुव्वभवे आयरियं? जं एसा पमाण (पहाण)पुरिसभारिया सव्वित्थीविसिट्ठा य त्ति । ततो केवलिणा भणियं-सुणाहिपउमसिरिपुव्वभवसंबंधो इओ चउत्थे भवे एसा-महुराए नयरीए नाइदूरे सूरसेणे जणवते सुंदितसन्निवेसे 10 सोमो नाम माहणो आसि, तस्स य वसुमती भन्जा, तेसिं दुहिया अंजणसेणा णाम । सा य मंदरूवा खर-कविलगकेसी ईसिपिंगलच्छी अहोविसमदसणा फरसच्छवीया दुहगनामकम्मोदएण । ततो जोव्वणमणुप्पत्ता, न उण तं कोइ वरयति, दिजमाणी वि न इच्छिजइ । ततो सा भोगंतराइयपडिबंधेण दूभगनामकम्मोदएण अणिट्ठा वड्डुकुमारी पडियपूयस्थणी कंचि कालं गमेऊण, तेण निवेएण परिव्वाइया पव्वइया । तिदंड-कुंडियधरी संखे 15 जोगे य कयप्पवेसा गाम-नगर-जणवएसु विहरंती केणइ कालेण महुरमागया । तत्थ य सायरदत्तस्स सत्थवाहस्स भारिया मित्तसिरी नाम । तं च नागसेणो वाणियगदारगो पत्थेति, न लहति संपओगोवायं । दिट्ठा य णेण अंजणसेणा संचरंती । तं सोहणवत्थदाणेण सेवति। ततो सा तुहा भणति-भण सुवीसत्थो जं कजं अम्हाऽऽयत्तं, तं ते सिद्धमेव । तओ सो 'तहा होउत्ति निगृहति अभिप्पाय, देइ जं जं सा इच्छति । कए 20 निबंधे पवसिए सत्थवाहे भणति-तुब्भं पायपसाएण सागरदत्तस्स भारियं मित्तसिरि पाविजामि । सा भणति-धत्तामि तव कए । ततो सा तीसे घरमुवगया । तीए अभिवादिया । उदयपडिफुसिए आसणे निसण्णा, कहेति तित्थकहाओ, जणवयसमुदए य वण्णेइ । पुच्छइ णं-किं पुत्त ! दुब्बल-मयलसरीरा अणलंकिय-भूसिया अच्छसि ? त्ति । सा भणति-सत्थवाहो पवसिओ, ततो मज्झं तेण विरहियाए किं सरीरसक्कारेणं ? ति । 25 अंजणसेणाए भणिया-सरीरं सक्कारेयवं पहाणादिणा. जाहिं देवयाहिं अहिट्ठियं ताओ पूइयाओ भवंति । ततो सा ण्हाणसीला गंधे य सुरहिपुष्पाणि य आणेति, भगति यमज्झ लद्धाणि य तुज्झ कए आणीयाणि । सा नेच्छति । ततो भणति-देवयाणं निवेयेणं संपउत्ताणि उवभोत्तव्वाणि दव्वाणि इंदियगिज्झाणि, अतीयाणि न सोइयवाणि, अगागयाणि य पत्थेयव्वाणि. गुणधम्मो एस पुरिसो पेक्खं नेमित्तं सयमेव विलिंपति, माले इय 30 कुसुमाणि । जायवीसंभा य भणति विरहे-जो हिययरुइओ पुरिसो तेण सह माणेहि १ सुदिवस उ २ मे ॥ २ तेण सा ली ३ ॥ ३ पावयामि शन० ॥ ४ वच्चामि ली ३ ॥ ५ °वेएकणसंपत्ता शां. विना ॥ ६ तं अणच्छंति सय° शां० विना ।। Page #37 -------------------------------------------------------------------------- ________________ 15 सणकुमारकापट्टिसंबंधो] चोइसमो मयणवेगालंभो। २३३ जोव्वणं. मा से कंतारलया विव निरुवभोगमइच्छिउँ ति । मित्तसिरी भणति-अम्मो! परपुरिसपथणे इत्थिया पावकम्मुञ्चति, कहं तुब्भे एयं पसंसह ? । सा भणति-नत्थेत्थ दोसो 'अप्पा नत्थि' ति. के ण पंडिया ववसिया ?, ततो सरीरं निमित्तमेयं. भिन्नसरीरे को परभवगामी अत्थि ?. मा मूढा होहि । ततो सा भणति-अम्हं जसो वि रक्खियव्वो। अंजणसेणा भणति-एत्थ कजे तुमं वीसत्था होहि. अत्थि इहं नयरे नागसेणो नाम 5 कुमारदारगो रूवस्सी समत्थो कलासु वि कुसलो. गिह जहा कोइ न याणति तहा पवेसेमि नीसारेमि य । एवं सा तीए अंजणसेणाए मित्तसिरी देवयनिवेयणववएसेण गंध-रसपसत्ता कया । अतिणेति य णागसेणं अभिक्खणं, नीति निउणं । कयाइं च रायपुरिसेहिंऽसूइओ, गहिओ तेहिं, तो उवट्ठविओ रण्णो, आगमियं अंजणसेणाचिट्ठियं । रण्णा भणियं-मया रक्खियव्वा वणियदारा, सत्थवाहा देसंतराणि 10 समुहं संचरंति. एसो नागसेणो आयारातिकंतो वझो. इत्थिगा परिवायगा कण्ण-नासविकप्पिया णिजुहियवा । ततो नागसेणो सूलं पोइओ । इयरी वि अंजणसेणा तदवत्था गंगातीरकणखलदारे अणसणं घोरं काऊण कालगया, आमलकडए नयरे महासेणस्स राइणो सुमणाए देवीए सुया सुसेणा नाम दारिया जाया । सणंकुमारचक्रवट्टिसंबंधो _तम्मि य समए हत्थिणारे आससेणस्स रण्णो सहदेवीए पुत्तो सणकुमारो नाम आसि। तस्स य पण्णासं वाससहस्साणि कुमारवासकालो। तत्तो तत्तियं चेव कालं मंडलियराया आसि । वाससहस्सेण य णेण विजियं भरहं । एगं च वाससयसहस्सं चक्कवट्टिभोए भुंजति । ___सा य सुसेणा रायकण्णा जोवणत्था अम्मा-पिऊहिं सणंकुमारस्स दत्ता । सा य पुवभविएण चारित्तभंगहेउकेण दूभगनामकम्मोदएण पुण चक्कवट्टिस्स अणिट्ठा । तं च मणुस्स-20 लोगच्छेरयभूतं राइणो रूवं पस्समाणी, वयणं च से सवणसुतिमणहरं सुणेमाणी, नियगरूवजोवणगुणे निंदमाणी गमेइ कालं 'दुस्सीलयाए य मे फलं [संसयं] संभरती । एवंकाले अइच्छिए कयाई च दुवे माहणा पसत्थरूवा उवढिया भणंति पडिहारंराइणो रूवविम्हिया-ऽसूइया आगया मो 'पस्सेज्जामि'-त्ति । तम्मि य समए सणंकुमारो अब्भंगिओ वायामसालाए अच्छति । ततो ते माहणा चोइंति पडिहारं । तेण य रण्णो निवेइयं । 25 ततो सो राया सुहाभिगमत्तणेण भणति-पविसंतुजइ तुरिय त्ति । ततो अइगतेहिं जदासीसा पउत्ता, दट्टण य परं अभिट्ठा जपंति-जारिसो णे सुओ रूवाइसओ तारिसोचेव । ततो राइणा भणिया-भणह भो! पओयणं । ते भणंति-न केणइ पओयणं, तुम्ह रूवसिरिं दद्रुमागया मो त्ति । राइणा भणियं-जइ एवं केरिसी रूपसिरी मे ?, हायं अलंकियं पुणो पस्सिहह जइ रोयति भे। तेहिं तहा पडिस्सुयं, निग्गया य । राया वि कमेण मजिय-जिमिओ 30 १ स्थणा इ° ली ३ ॥ २ रनिमित्तमेत्तं मि° शां०॥ ३ °उरे वीससेण शां० ॥ ४ असंभयं रती मो. गो०॥ ५ सोम्मयसुहा॰ शां० विना ॥ ६ हा पउंजंति शां० विना ॥ व.हिं.३० Page #38 -------------------------------------------------------------------------- ________________ २३४ वसुदेवहिंडीए [सणंकुमारचक्रवट्टिसंषधो सुयलंकिओ । सुमरिया णेण माणा । ते उवट्ठिया तहागयं दट्टण विसायमुवगया-कटं भो! एरिसो नाम खणेण इमस्स अवचओ होइ. धिरत्थु अणिच्चयाए, जीसे अलंघियं नत्थि ठाणं ति । राइणा पुच्छिया ते माहणा-किं व एवं संलवह ? 'हा! अणिच्चं उदीरेह ? कस्स हाणी ? केण वा कारणेण विमणा संवुत्त ? त्ति । ते भणंति-सुणाहि राय!, 5 अम्हे सकस्स राइणो समाणा देवा. ततो मघवया तुम्हं रूवसंकित्तणं कयं-अहो अहो!!! सणंकुमारस्स राइणो रूवसिरी अन्भुया मणुस्सलोयदुल्लहा, देवाण वि केसिं पऽत्थणीय त्ति. ततो अम्हे तुभं कोउहलेण दयुमागया. जारिसी य ते रूवसिरी पए आसि साभाविया, सा इयाणिं दूरविभूसियस्स वि परिहीण त्ति विसण्णा मो ।रण्णा पुच्छिया कहमेत्तिएण कालेण हीयए रूवसोह ? त्ति । ते भणंति-रायं! जारिसी सरीरनिबत्ती, 10 जा अंगोवंगनिष्फत्ती सा, सुभगा सूसरता आदेजया लावण्णं च जं लभति जंतु णाम कम्मविसओ सो. तं च उरालिय-वेउबिएहिं सरीरेहिं संबंधं उदयपत्तं अणुसमयं परिहाणीए हीयमाणं ण पस्सति मंसचक्खू. अम्हे पुण दिवेण ओहिणाणेण पस्समाणा विसपणा. तहेव आउं परिहायति समय-खण-लव-मुहुत्त-दिणकमेण । एवं च सोऊण देववयण भणति सणकुमारो-जदि एरिसी अणिञ्चयाँ रिद्धी अतो परलोगक्खमं करिस्सं ति. ततो 15 विरागं विसएसु करेमि तव-संजमुज्जोयं ति । इय भासमाणं देवा भणंति-सुपुरिस! तुज्झ कुले पुबपुरिसा दुवे चक्कवट्टिणो चइऊण भरहवासं निरवेक्खा पवइया, विधूयकम्मा य परिनिव्वुया भरहो सगरो य. मघवं च तइओ, सो वि तहेव परिचत्तारंभ-परिग्गहो, निहीसु रयणेसु य नितण्हो, कयसामण्णो देवलोयं गतो. ता तुम्भे विराग(ग्रन्थाप्रम्-६६००) मग्गमवइण्णा धीरपुरिसाणुचिण्णं कुणह तवं ति । एवं भणंता पणमिऊण गया देवा । 20 राया वि सणंकुमारो पुत्तं रज्जे ठवेऊण तणमिव पडग्गलग्गं चइऊण भरहवासं समणो जातो । रयणेहि य इत्थिरयणवजेहिं छम्मासे सेविओ जाहे सरदगगणतलविमलहियओ न सज्जति तेसु ताहे पयाहिणं काऊण पणमिउं अवकताई । सो भयवं एगं वाससयसहस्सं अहिगयसुत्तत्थो होऊण विहरति । उवट्ठिया य से सरीरम्मि रोगायंका, तं जहा-कासे सासे जरे दाहे कुच्छिसूले भगंदरे कंडू परोज्झा । एवं सो भयवं अविकंप25 माणसो सम्म अहियासेइ । ततो सक्को देवराया पुरिसरूवं काऊण तिगिच्छगो मिति वंदिऊण भणति-भयवं! तुझं इमे वाहिणो असमाहिकरा बहवे समुट्ठिया, तं अहं संजमअविरोहेण तिगिच्छामि, अणुजाणह त्ति । ततो भणति-सावया! तुब्भे णासिया पुणो इभवे परभवे वा संभवंति न वा ? । सक्केण भणिओ-एते पुवकयकम्महेउया जाव धरंति कम्मा ताव कयाइं पुणो १ अहा उ २ मे. कसं० विना ॥ २ णस्स ण उ २ मे० विना ॥ ३ या विष्ठा अतो शां० विना ॥ ४ उ २ मे० विनाऽन्यत्र-गसक्खं मं ली ३ । गसक्खमं क ३ गो ३॥ ५ तुह कु. शां० ॥ गो हमि शां०॥७°म्मकोइया शां०॥ Page #39 -------------------------------------------------------------------------- ________________ सुभोमचक्रवट्टिसंबंधो] चोइसमो मयणवेगालंभो । वि संभवेजा, संपयं ताव नासेमिणं ति। ततो भयवया खेलोसहिपत्तेण एगदेसो सरीरस्स मक्खिओ उवट्टिओ य, जातो साभाविओ । ततो दंसिओ णेण वेजरूविणो सकस्सएरिसं सावगा! सकेसि त्ति काउं ? । सो भणति-न एरिसी मे भयवं! सत्ती अत्थि, जारिसी तुब्भं तवसिरी. नासेमि पुण रोगं ति । ततो सणंकुमारेण भयवया अविम्हिएण भणिओ-सावगा! जइ मे पडिहओ रोगो पुणो संभवति कम्माणुभावं पप्प, न भावं एरिसं पभवसि जं पुराणं काउं, तो अलं भो! परिस्समेणं. कयाऽणुकंपा, पत्ता निजरा. मया एयस्स वाहिसमूहस्स तिगिच्छा जिणोव दिट्ठा तव-संजमोसहेहिं आरद्धा, जहा पुणो न संभवंति । ततो तुढेण मघवया रूवं दसियं, अहिनंदिउ वंदिऊण य गतो सगं ठाणं । सो वि भयवं सणंकुमारो सत्त वाससयाई अहियासेइ रोगपरीसहं । ततो समाहीए कालगतो सणकुमारे कप्पे इंदो जातो ॥ 10 इयरी वि सुसेणा सणंकुमारेणं अवोच्छिण्णपेम्मरागा समणत्तणमणुपालेऊण बहुं कालं कालगया, सोहम्मे कप्पे दिवं सुहमणुभूय युया, तव मेहणाय ! धूया जाया चक्क. वट्टिस्स इत्थिरयणं ति ॥ सुभोमचकवट्टिसंबंधो पुणो पुच्छइ-सो भयवं! कत्थ अच्छइ ? ति। ततो केवली भणइ-हत्थिणपुरे कत्त-15 विरिओ नाम राया आसि. तस्स महादेवीए ताराए पुत्तो सुभोमो नाम कोसियस्स रिसिस्स आसमे परिवड्डति. ताराए देवीए महरि-संडिल्लेहिं सारक्खिओ निरुविग्गो, पसति । मेहनाओ पुच्छति-केण कारणेण सो आसमपयं आणीओ ? केण व ? त्ति । ततो केवली वेरनिमित्तुप्पत्ती कहेइ-सुणाहि राय!जमदग्गि-परसुरामाइसंबंधो । अस्थि दाहिणड्डभरहे वाणारसी नाम नयरी । तत्थ य राया अग्गिसिहरो नाम । देवी य से संघमती । तीसे कुमारो जातो। तम्मि य समए दुवे नेमित्ती पुच्छिया-साहह कुमारस्स जम्मनक्खत्तं? ति । तत्थेगो भगति-भरणीणं वोच्छेओ वट्टइ संपयं । बितिओ भणति-कित्तिकाणं आयाणं ति । ते दो वि संपहारेत्ता ततो उभयं परिग्गहेऊणं कयं से माम जमदग्गि त्ति, जमदेवया भरणी, अग्गिदेवया कत्तिका । एवं सो परिवड्डति । कमेण 25 जोवणत्थो य सो तावसो पबइओ चंदणवणे परिसडियपंडुपुप्फ-फलाहारो पंचग्गितावणाहि य अप्पाणं भावेमाणो विहरति बहूणि वार्ससहस्साणि । तम्मि काले वाणारसीए धनंतरि वइसाणरो य दुबे सत्थवाहा आसि । तत्थ भन्नेतरी समणोवासगो। वेसाणरो तावसभत्तो तस्स य मित्तो । धनंतरी बहुसो विण्णभेद-बेसाणर! जिणमयं पडिवजसु त्ति । सो असद्दहतो तावसधम्म पडिवणं अप्पाणं 80 खवेऊण वेयड्डपबए सोमाभिओगो सोमराइयदेवत्ताए उववण्णो । धन्नंतरी अहिगय१"ग्गिसेह शां०॥ २ °घवती शां०॥ ३ नंद ली ३ ॥ ४ °ससयसह शां०॥ 20 Page #40 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [सुमोमाचकवहिसंबंधे जीवा-ऽजीवो, दुवालसविहं सावयधम्म अणुपालेऊण, उवासगपडिमाओ य एकारस, कालं काऊण अच्चुए कप्पे देवो जातो। तेसिं च नंदिस्सरमहिमाए समागमो जातो। सो अच्चुओ देको विउलोहिनाणी वइसानरं देवं दटूण मित्तभावं अणुसरेंतो भणति-भो वइसानर! जाणसि ममं ? ति । सो भणति-देव! का मे सत्ती तुम्भेऽहिजाणिउं? ति । तेण भणिओ5 अहं धनंतरी तव वयंसो सावयधम्ममणुपालेऊण अञ्चुए कप्पे देवो जाओ. तया तुम मे में सद्दहसि कहेमाणस्स, ततो किलिस्सिऊण अप्पड्डिओ जातो । सो भणति–तावसधम्मो पहाणो न मया सुह कओ, तेण अहं अप्पड्डिओ जाओ। अच्चुयदेवेण भणिओजो तुम्ह पहाणो सो परिच्छामहे । तेण जमदग्गी उद्दिढो। अच्चुयदेव-पइसानरदेवेहिं जमदग्गिपरिक्खणं । 10 तओ दो वि सउणरूवं काऊण जमदग्गिस्स कुञ्चे खडतणाणि छोण घरको कओ देवेहिं । सो उवेहत्ति । ततो माणुसीए वायाए सउणो भणति सउणी-भद्दे ! अच्छ तुम इहं, अहं ताव हिमवंतपवयं गमिस्सामि, अम्मा-पियरं दह्र पुणो लहुं एहति ।साभणति-सामि! न गंतवं, एगागिस्स कोइ ते पमाओसरीरस्स होज्जा।सो भणतिमा बीहेह, अहं सिग्घयाए जो विमे अहिभवति तं सत्तो वइकमि।सा भणइ-ममं विसरिजाहि,अण्णं वा सउणि परिगेण्हिज्जासि 15 त्ति. ततो हं एगागिणी किलिस्सिस्सं ति । सउणो भणति-तुमं सि मे पाणेसु पियतरी, तुम उझिऊण णाऽहं तेसिं थोवं पि कालं गमिस्सं ति । सा भणति-न पत्तियामि अहं, जहा पुणो तुम एसि त्ति । सउणो भणति-जहा भणसि तह चेव सवहेण पत्तियाविस्सं । सा भणति-जइ एवं तो एयस्स रिसिस्स जं पावं तेण संलित्तो होहि जो न पुणो आगतो सि त्ति । सो भणति-अण्णं जं भणंसि सवहं तं करिस्सं, न एयस्स रिसिस्स पावणं ति। 20 ततो जमदग्गिणा चिंतियं-सरणा ममं पावं गुरुयं भासंति. पुच्छामि ताव णे। ततो णेण गहियाणि हत्थेहिं, भणिया य-अरे! अहं बहूणि वाससहस्साणि कोमारबंभयारी इहं तवं करेमि, केरिसं मम पावं? जं तुमं न पडिच्छसि सवहे । ततो सउणेण भणिओमहरिसि! भवसि न विवाडेउं ति. तुमं पुण अणवच्चो छिण्णसंताणो तरू विव नइतडुज लसलिल वेगधूअमूलसंघाओ निरालंबणो कुगतीए पडिहिसि. नामपि ते कोइ न याणाहिति. 25 एयं ते किं थोवं पावं ?. अण्णे रिसी न पस्ससि किं सपुत्ते ?. चिंतेहि वा समतीए त्ति। ततो सो अप्पागमत्तणेण अविण्णायबंध-मोक्खविही चिंतेति-सञ्चं, अहं अणवच्चो निस्संताणो त्ति । मुक्काणि णे अरण्णाणि, ततो दारसंगहरती॥ ___ तं च भग्गं नाऊण अच्चुतो देवो वेसानरं भणति-इदाणि जो अम्ह समणोवासओ तं परिच्छामो त्ति । 30 अच्चुपदेव-वइसानरदेवेहिं पउमरहपरिक्खणं ____तम्मि य समए मिहिलाए नयरीए पउमरहो नाम राया । सो वसुपुज्जस्स अणगा १ भाय वईक ३॥ २ महेसी! भ° शां० ॥ Page #41 -------------------------------------------------------------------------- ________________ अमदग्नि पाइसंबंधो] चोहसमो मयणवेगालंभो। रस्स अहिणवसुयधम्मो । सो य अणगारो चंपाए नयरीए विहरति । तस्स वि धम्मजागरियं जागरमाणस्स एवं मणसि ठियं-वंदासि धम्मायरियं वसुपुजमुणिवरं ति । पत्थिया य तस्स परिक्खणनिमित्तं । वेसानरेण रोगा उदीरिया रण्णो पहाणपुरिसाण य । ततो निवारिओ मंतीहिं'-सामि! जत्ताभंगो कीरउ, तुब्भे असुहिया, जण य बहूवद्दवो । राया भणति-नाहं किंचि नेमि बलकारेण, निवत्तउ जणो, अहं गुरुणो वंदिएणं अण्णं 5 कज्ज करेमि । एवं दढववसाओ। जलावत्ताए अडवीए पाणियं अवहियं तहावि न नियतइ 'एगागिणा वि जायचं ति । पुरओ य सीहेहिं वित्तासिओ। पुणो वि विण्णविओ मंतीहिं निच्छइ निवत्तिउं धम्मरागरत्तो । ततो वइसानरेण 'न तीरए धम्मववसायाओ चालेऊ' ति सो सरूवं दंसेऊण वंदिओ खमाविओ य ॥ वेसानरेण य पडिवण्णो(णं) य सम्मत्तं 'अच्छेरं' ति बोत्तूण। धन्नंतरी वि पणमिय 10 पउमरहं जहाऽऽगओ पडिगओ। वेसानरो वि वेयहूं ति ।। अमदग्गी वि सउणवयणचालियहिती कठिणसंकाइयं घेत्तूण इंदपुरमागतो । तत्थ राया जियसत्तू जमदग्गिमाउलो । तेण अग्घेण पूइओ जमदग्गी, विण्ण विओ यसंदिसह जेण कजं ति । सो भणति-कण्णाभिक्खस्स आगतो, देहि मे कण्णं ति । ततो दिण्णो आवासो 'वीसमह' त्ति । मंतीहिं सह समवाओ-एस लंबकुच्चोवहतो अतिकंत-15 तो य. उवाएण य णिवारेमो. अम्हे कण्णा दिण्णसयंवराउ, जा इच्छति तं नेह त्ति । एवं भणिओ अतिगतो कण्णंतेपुरं, एकमेकं भणति-भद्दे ! अहं रुच्चामि ? । ताहिं भणियंउम्मत्तो सि, थेरवेएहि अप्यतो अम्हे वरेसि, अवसर त्ति । सो रुट्ठो, तेण 'खुज्जाओ होह' त्ति भणियातो। ताओ विरुवाओ जायाओ । तप्पभितिं जायं कण्णकुजं । एगा य कुमारी रेणुए रमंती, सा तेण फलहत्थेण भणिया-भद्दे ! मम इच्छसु त्ति । तीए पाणी 20 पसारिओ । 'एतीए अहं वरिओ' त्ति कढिणे छोढूण पत्थिओ । मंतीहिं भणियं-कुमारीण पएहिं अचलिएहिं सुकं दायत्वं । सो भणति-अचलिओ कहं देमि?, जं मग्गहि तं च कस्सइ राइणो समीवाओ आणेमि त्ति । ते भणंति-एस मनाया 'इयाणि दायचं' । मिच्छए कए कयाओ अखुज्जाओ कुमारीओ । ततो कण्णं गहेऊणं आसमपयं गतो। ततो कण्णाधाती बत्तीसं च गावीओ विसज्जियाओ । सा वि ताव रेणुका ववति । 25 पउमरहो वि अपडिवतियवेरग्गो वसुपुज्जस्स समीवे पवइओ, विहूयकम्मो य परिणिठवुओ । जमदग्गी वि रेणुयं संवड्डावेति । जोवणत्था विवाहिया । ___ अण्णया जियसत्तुअग्गमहिसी पुत्तकामा सह राइणा उवगया आसमं । भणिया अणाए रेणुका-पुत्त! भणसु रिसिं, देहि मे चरुकं साहेऊण, जेण मे पुत्तो जायति । रेणुकाए जमदग्गी भणिओ-मम माऊए कुणसु पसायं पुत्तजम्मणेणं ति । तेण दुवे चरुका 30 १°हिं निच्छद निवत्तिउं सामि! शां. विना ।। २२ समा° शां० ॥ ३ रे ए° ली ३ । रिवेरए° शां०॥ ४ पंतो शां०॥ Page #42 -------------------------------------------------------------------------- ________________ २३८ वसुदेवहिंडीए [सुभोमचकवट्टि-परसुरामाणं साहिया-एको रेणुकाए, एको देवीए । देवी भणति-पुत्त ! तुम नियगं चरुगं देहि त्ति, अवस्सं रिसिणा अप्पणो पुत्तनिमित्तं विसिट्ठसाहणं कयं होहिति. मम संतयं तुमं पउंजाहि त्ति । रेणुकाए चिंतियं-अहं मिगी जाया, मा मे पुत्तो एवं चेव रण्णवासी होउ. वरं मे खत्तियचलं पासि ति । कओ चरुविवज्जासो। कमेण य पसूया रामं रेणका। 5 कयाइं च सत्थेण समं साधवो वच्चंति । अडवीपवेसो, जहा (प्रन्थानम्-६७००) एको अहिनवदिक्खिओ गेलण्णाभिभूओ सत्थपरिहीणोजमदग्गिणा य दिट्ठो, नीओ आसमपयं, पयत्तेणं संधुकिओ। तेण तुढेण विजा दिण्णा अपडिहया । जमदग्गिणा साहिया । परिच्छानिमित्तं परसुं अहिमंतेऊण पउमसरे छुहेति । सो उत्वत्तो । लद्धपचओ सह सुएणं जमदग्गी वि रणं परीति ।। 10 अण्णया य अणंतविरिओ राया हत्थिणपुराहिवो आगतो य आसमं । तेग रेणुगा सह गावीहिं नीया । जमदग्गिणा सोऊण रामो परसुहत्थो पेसिओ । सो हतूण अणंतविरियं, नियत्तेऊण गावीओ, रेणुयं गहेऊण आगतो । हत्थिणपुरे अणंतविरियसुओ कत्तविरिओ राया जाओ । कम्मिय काले जमदग्गी जरापरिणओ अच्छति आसमे । रामो परसुहत्थो एगागी अरणं असंकिओ भमति । 'अणंतविरिओ अणेण 15 मारिओ' त्ति कत्तविरिएण य मज्झदेसाहिरायाणो मेलिया । 'रामो उविक्खिओ सन्वेसिं विणासाय होज'त्ति ते समागया आसमपयं, जत्थ जमदग्गी । कत्तविरिएण मारिओ पिउमरणकारणवरेण । तं च मारेऊण अवकंता रायाणो ।रामो वि पिउमरणकुविओ खत्तिएहिं सह परसुहत्थो जुझिउ पयत्तो । कत्तविरिओ णेण मारिओ परसुणा । हयसेसका खत्तिया दिसोदिसं पलाया । रामो हत्थिणपुरमागतो। कत्तविरियअगमहिसी य तारा महर10 संडिल्लेहिं मंतीहिं नीणिया अंतरपत्ती पलायमाणी कोसियासमे पयाया । उम्मत्थिओ पडिओ । तओ भूमिखायणाओ सुभूमो त्ति नामं कयं । मंतीहिं य सासिया देवी-भूमीखायतो जातो अम्हं भूमीपरिवड्डिओ एस राय त्ति । भूमिघरे पच्छण्णं परिवड्डइ । रामस्स य परसू कराए देवयाए परिग्गहिओ। ततो अणेण तस्स पभावेण खत्तिया विणा सिया । 'कत्तवीरियस्स मम य वेरयं, इयरे अणवराहा ममं अडवीए ठियं विवाडेउ इच्छंति 25 दुरायार' त्ति, एएग अमरिसेण सत्त वारा निक्खत्तिया कया पुहवी । जे य विणासति तेसिं दाढाओ उक्खणावेइ । जियसत्तू रामो हत्थिणापुरे रायत्तं कुणति । एएण कारणेण कोसियासमे सुभूमो परिवसति तावसकुमारवेसो मंतिपरिग्गहिओ। अहिगयवेरकारणो रामं च विणासेऊण भरहसामी भविस्सति नचिरेणं-ति मुणिणा कहिए मेघनाओ वंदिऊण मुणिणो सनयरमतिगतो ।। 30 कोसिकासमं च गंतूण दिट्ठो पेण सुभूमो कुमारो तणुकजलहरपच्छाइयबिंबो विव सरददिवाकरो । तारा अणेण भगिणीभावेण थाविया । रामेण य नेमित्ती पुच्छिओ-पइ१°कएण वे° शां. ॥२ जिझयं प° शां० ।। Page #43 -------------------------------------------------------------------------- ________________ कारणुपत्ती ] चोदसमो मयणवेगालंभो । २३९ हाइज मे वंसो ? न्ति । तेण भणिओ-जम्मि विज्झाहिति परसू, दाढाओ य भोयणं भविस्सइति ततो ते विणासो त्ति । ततो तं वयणं परिघेत्तृण मार्हणे णिश्चयं पवत्तेइ, दाढाभरियं च कुणति थालं, अग्गासणे ठवेइ । एवं वचइ कालो । तावसे विसेसेण पूएइ रामो मेघनाओ य अभिक्खणं जाइ सुभूमसमीवं । I अण्णया य 'सहस्सपरिवेसणं' ति तावसकुमारा पत्थिया । सुभूमो वि 'तेहिं समं 5. चामो' ति मायं आपुच्छति । तीए निवारिओ कोसिएण य । ण ठाति । मेहनाएण देवी भणिया - वञ्चड, जइ से रोयति, अहं से सहाओ गमिरसं, मा संकह त्ति । तीए तुरियं 'पुण्हेऊण पुत्त ! वञ्चसु' ति भणंतीए घयपुण्णा ताविगाए पचिउमारद्धा । 'चिरं होहि त्ति तावसा दूरं गमिस्संति' त्ति तुरंतेण ताविकाओ हत्थं छोडं घयपुरं गछेउं । तीए वि ‘मा डँद्देज्ज' त्ति उयग्गिय ताचिका कड्डिया । घयं च कलकलेंतं उच्छलियं पडियं पाए, न 10 इकाइ बाहा जाया । विम्हिया देवी पाए पडिमुसति पुणो पुणो । अपत्तियंती य मेहनाएण भणिया-भगिणी ! महती देवयाएसो, न एयस्स अग्गी विसं सत्थं च काए कमइ-त्ति भणिया । पुव्वण्हिड पत्थिओ सहिओ रिसिकुमारेहिं पत्तो गयपुरं ति । अतिगतो भोयणमंडवं, परसइ सुवणियं थाल अग्गासणे ठवियं, कोइ न वि तत्थ निवसति । दाढाओ य तक्खणादेव मणुष्णं पायसं देवया परिक्खित्तं पस्समाणो पहट्ठो । पवत्ते परिवेसणे सहस्सपूरे वि सुमणसो पायसं 15 भुंजति, 'दाढाओ भोयणं' ति मण्णेमाणो खायति । माहणा पुत्रभणिया 'जो खायति दाढाओ सो भे वयो' ति पवत्ता पासाण- पीढ-फलहेहिं पहणिउमाढत्ता कलकलरवं करेंता । सुभूमो असंभंतो भुंजति, वामहत्थेण पासाणादी णिवारयति । खुर्भियं रामबलं, साउहा सत्तुमंडैवमुवगया । रामो वि सुयपरमत्थो परसुयहत्थो निग्गतो । ततो मेहनायवयणेण विज्जाहरा पहरणवासं गगणतलऽवट्ठिया मुइडं पवत्ता । भएण य निस्संचारं जायं । पत्तो य 20 रामो सुभूमसया, विज्झाओ परसू, पलाया य देवया तंपरिग्गाहिणी । सुभूमेण य कणगथालं रूसिएण मुक्कं, तेण रामस्स सीसं छिण्णं । आघोसियं च विज्जाहरेहिं - कन्त विरियस्स पुत्तो सुभूमो जयति, जस्स न सम्मओ सो विणस्सइ त्ति । तं च सोऊण रामपक्खिया के वि पलाया । पगतीओ परितुट्ठाओ समागयाओ । अहिसित्तो सुभूमो नागरेहिं विज्जाहरेहिं । राइणा मेहनाएण य धूया पउमसिरी दिण्णा । वत्तं पाणिग्गहणं महतीए विभू - 25 इए । सुभोमकुमार कालो पंच वाससहस्साणि, ततो मंडलियराया तावतियं चैव कालं, समुप्पण्णचकरयणेण य पंचहिं वाससहस्सेहिं विजियं भरहवासं । मेघनाओ णेण दोन्हं विज्जाहरसेढीणं सामी ठविओ, भुंजति निरुविग्गे विसए । सुभोमस्स जियभरहस्स मसि ठियं - जो रामो, अहं च, तेसिं अम्हं परंपरागयं पिउनिमित्तं वेरं. माहणा ममं भत्तनिद्वित्ते अणवराहे वि विणासेउं चिट्ठियं वज्झा ममं न एएहिं मम दुट्ठेहिं वसियां-ति चिंतेऊण 30 २ छोडुं शां० ॥ ३ डझेह त्ति शां० ॥ ४ यं नयरं राम° १ 'हणाणि णि° उ २ मे० विना ॥ शां० ॥ ५ 'डलमु० शां० ॥ Page #44 -------------------------------------------------------------------------- ________________ २४० वसुदेवहिंडीए [ रामायणं निब्बंभणं कथं एकवीसं बारा । माहणा य ' अब्बंभणा मो' ति भणमाणं पयहिऊण सेसा वणे अतिगया । खत्तियनाएण पच्छण्णं अच्छिया ते य सएस रज्जेसु ठविया । एवं ठियस्स चक्कवट्टिभोए पण्णासं वाससहस्साणि भुंजमाणस्स अण्णया सूवो चित्तसेणो णाम अणवराहकुद्धेण सुभोमेण पाएण आहतो । निव्वेएण तावसो पव्वइओ, 5 कालगतो समाणो जोतिसिओ देवो जाओ, ओहिणा आभोएति । रायवेरं सुमरमाणो परिचत्तरयणं समुह मज्जणाए विवाडेति । सो अपरिचत्तकामभोगो काळं काऊण गतो सत्ता पुढविं । तद्देव रामो ति ॥ 1 सेवि मेहनाइस्स राइणो बली नाम राया आसी । तस्स विज्जाहरेण (विज्जाबलेण सव्वे विज्जाहरा विधेया धरणिगोयरा रायाणो । पुरिसपुंडरीओ य वासुदेवो समुप्पण्णो तं समयं । 10 तस्स अजूभरहं जिणमाणस्स बलिणा सह इह पव्वए जुद्धं परमदारुणं आसि । विज्जाहरा य जुद्धा पुरिसपुंडरीयसंसिया । ततो बलिणा सकलबलथिरकरणत्थं समओ पत्तो पुंडरगिणीए वावीए आउहा णिधायाणि । विज्जाहरेद्दि य बीयं (लवियं) - अम्हेहिं य सामी एहिं न मोक्तव्वो बली । एयम्मि सिद्धत्थपायवो अणमिओ पायवसंतती य धरइ । इयाणि दिघोसा य सिला एसा जोग्गा, अवहितपरमत्थेण अमउप्पत्तीसुती वित्थरिया । 15 रामायणं I तस्य बलिरणो से सहस्सग्गीवो राया, तस्स सुतो पंचसयग्गीवो, तओ सइ - वो, तओ पंचासग्गीवो, तओ वीसइग्गीवो, तओ दसग्गीवो जो रामणो ति पयासो । वीस तिग्गीवस्स राइणो चत्तारि भारियाओ - देववण्णणी वक्कया केकइ पुप्फकूडा य । देववण्णणीए चत्तारि पुत्ता- सोम - जम - वरुण - वे समणा । केकईए 20 रामणो कुंभकण्णो विहीसणो य, तिजडा -सुप्पनहीओ य दुवे दुहियाओ । वक्काए महोदरो महत्यो महापासो खरो, आसालिका य दुहिया । पुप्फकूडाए तिसारो दुसारो, विज्जुजिब्भो य पुत्ता, कुंभिनासा य कन्ना । ततो सो रामणो सोम- जमादी विरोहेण निग्गतो सपरिवारो लंकादीवे आवासिओ । ततो णेण पण्णत्ती साहिया । ततो से पणया विज्जाहरसामंता य । एवं से लंकापुरीय 25 चैव धीई जाया । सेवंति णं तत्थ गयं विज्जाहरा । aurat aur मओ नाम विज्जाहरो दुहियं घेत्तूण से सेवापुव्वमुवत्थिओ मंदोदरी नाम | दंसिया लक्खणविउसाणं । तेहिं भणियं - जो इमीए पढमग भो भविस्सइ सो कुलक्aहेउ ति । सा य ' अईव रूवस्सिणि' त्ति न परिचत्ता । 'जायमवच्चं पढमं चइसामो' ति विवाहिया । कमेण य पहाणा संवृत्ता । ओ अज्झाए नयरीए राया दसरहो । तस्स तिन्नि भारियाओ—कोसल्ला 80 १ एवं एयरस शां० ॥ २ असमतेहिं शां० ॥ ३ सर्वेष्वप्यादर्शेषु कचिद् रामण इति कचिच रावण इति दृश्यते । अस्माभिस्तु सर्वत्र रामण इत्येवादृतम् ॥ Page #45 -------------------------------------------------------------------------- ________________ रामायणं ] चोसमो मयणवेगालंभो । २४१ केई सुमित्ताय । कोसल्लाए राम्रो पुत्तो, सुमित्ताए लक्खणो, केकईए भरहसत्तग्घा देवरूविणो विव पिउघरे परिवति । मंदोदरी' रामणग्गमहिसी दारियं पसूया । ततो रयणभरियाए मंजूसाए पक्खित्ता । संदिट्ठो मंदोदरी अमच्चो - वच्चसु, उज्झसु णं ति । तेण मिहिलाए जणकरस रण्णो उज्जाणभूमीए सज्जिजंती तिरक्खरणीविजाए च्छाइया नंगलग्गे इविया । तओ 'नंगलेणं उक्खित्त' निवेइयं रणो । धारिणीए देवीए दत्ता धूया, चंदलेहा विव वड्डमाणी जणनयण-मणहरी जाया । ततो 'रूवस्सिणि' त्ति काऊण जणकेण पिउणा सयंवरो आइट्ठो । समागएसु य बहु सु रायसुरसुरामं वरेइ सीया । ततो सेसाण वि कुमाराणं दत्ताओ धूयाओ विउलधैणसंपयासमत्ताओ, गहाय दसरहो सपुरमागतो । पुत्रयरं च राया केकईए सयणोवयारवियक्खणाए सोसिओ भणति — वरेहि वरं ति । सा भणइ -अच्छउ ताव मे वरो, कज्जे गहिस्सं ति | 10 पुणो दसरहस्स पञ्चतियराइणा सह विरोहो । तओ जुद्धे संपलग्गे गहिओ । साधितं देवीए केकईए-राया गहिओ, अवक्कमसु त्ति । सा भणइ - परस्स जइ जत्तो अवक्कममाणे वि अम्हे लंघन. अहं सयं जुज्झामि त्ति को वा भग्गो मइ अपराइयाए ? -त्ति सण्णद्धा रहमारूढा ऊसियायवत्ता जुज्झिउमारद्धा । 'जो नियत्तति तं मारह'त्ति भणंती परबलमभिभारद्वा । ततो जोहा अणुरागेण सवीरियं दंसेंता जुज्झिउमारद्धा । देइ भडाणं पीति- 15 दाणं । देवीए पराभग्गे य पराणीए नियत्तिओ दसरहो [भगति - ] देवि ! पुरिसवरसरिसं ते ( ग्रन्थाग्रम् - ६८०० ) चिट्ठियं वरेसु वरं ति । सा भणति - चिट्ठर ताव मम बितिओ व त्ति, कज्ज्ञेण य गिहिस्सं ति । बहुसु य वासेसु गएसु, पुत्तेसु जोव्वणत्थेसु जाएसु दसरहो राया परिणयवयो रामाहिसेयं आणवेइ–सज्जेह अभिसेगो । मंथराए खुजाए निवेश्यं केकईए - तीए परितुट्ठा 20 दिण्णो से पीइकाओ आभरणं । ततो तीए भणिया देवी -विसायट्ठाणेसु पमुइया सि, न यास 'अवमाणणासमुद्दमइगया मि' त्ति. कोसल्ला रामो य चिरं ते सेवियवा, तेण विदिण्णं भोच्छसि तं मा मुज्झ, अत्थि ते दो वरा पुत्रिं पदिण्णा राइणा, तेहिं भरहाहिसेयं रामस्य वसणं च मग्गसु त्ति । ततो सा तीए वयणेण कुवियाणणा होऊण कोवघरं पविट्ठा | सुयं च दसरहेण । ततो अणुणेति णं, न मुयइ कोवं । भणिया य - 25 भणसु, किं कीरउ ? त्ति । [ सा भणति – ] अत्थि मे वरा दिण्णा, तो जइ सञ्चवादित्थ देह मे । राइणा भणिया-भण, किं देमि ? । ततो परितोसवियसियाणणा भणति - एकमि वरे भरहो राया भवउ, वितिए रामो बारस वासाई वणे वसउ ति । ततो विसण्णों राया भणति - देवि ! अलमेएण असग्गाहेण, जेट्ठो गुणगणावासो, सो य रामो जोग्गो पुहविपालणे. अण्णं जं भणसि तं देमि । ततो भणति - अलं मे अण्णेण जइ सचं परिव- 30 १ 'हो सत्तुभ्धो दे° शां० ॥ २ री विराउ २ मे० विना ॥ ३ 'सु नरेसरेसु य रामं शां० विना ॥ ४° धवलसं० शां० बिना ॥ ५ °सदिसं उ० मे० ॥ ६ पवासं च ली ३ ॥ व० हिं० ३१ 5 Page #46 -------------------------------------------------------------------------- ________________ २४२ वसुदेवहिंडीए [रामायण यसि, जं ते अभिप्पेयं तं करेहिं । ततो राया महुरं फरुसं च बहु भासिऊण रामं वाहरति, बाहभरियकंठो भणति-वरं पुवदत्तं मग्गइ देवी 'रज, तुमं च वणे वससु' त्ति. तं मा होमि अलिओ तहा कुणसु त्ति । ततो सिरसा पडिच्छियं । ततो सो सीया-लक्खणसहिओ वीरणियंसणो होऊण णिग्गओ जणमण-नयण-मुहकमलाणि संकोएंतो अत्थगिरिसिहरमिव दिणकरो कमलवणसम्मिल्लकयवावारो। दसरहो वि हा पुत्त! हा सुयनिहि ! हा सुकुमाल! हा अदुक्खोचिय! हा मया मंदभग्गेण अकंडे निवासिय ! कहं वणे कालं गमेसि ?' त्ति विलवंतो कालगतो।। भरहो य माउलविसयाओ आगतो । तेण सुयपरमत्थेण माया उवालद्धा । सबंधवो थ गओ रामसमीवं । कहियं च णेण पिउमरणं रामस्स । ततो कयपेयकिञ्चो भणिओ 10रामो भरहमातूए नयणजलपुण्णमुहीए-पुत्त! तुमे कयं पिउवयणं, इयाणिं ममं अयसपंकाओ समुद्धरि कुलकमागयं च रायलच्छी भाउगे य परिपाले उमरिहसि । ततो रामेण भणियं-अम्मो! तुझं वयणं अणतिकमणीयं. सुणह पुण कारणं-राया जइ सञ्चसंधो तो पयापालणसमत्थो हवइ, सञ्चपरिभट्ठो पुण असद्धेओ सकदारपालणे वि य अजोग्गो. तं मया वणवासो पडिवण्णो, पिउणो वयणं कयं होहिति. मा ममं अणुबंधह त्ति । भरहो 15 य णेण संदिट्ठो-जइ ते अहं पभवामि, जति य ते गुरू, तो तुमे मम नियोगेण पयापा लणं कायबं, अम्मा य न गरहियबा । ततो अंसुपुण्णमुहो भरहो कयंजली विण्णवेइअज! जइ हं सीस इव निउत्तो पयापालणवावारे, तो पादुकाहिं पसायं करेह त्ति । तेण 'तह' त्ति पडिस्सुयं । ततो अइयओ पुरि। ___ इयरो य रामो सीया-लक्खणसहिओ तावसासमे पस्समाणो दक्षिण दिसिमवलोए20 माणो पत्तो विजणत्थाणं, तत्थ विवित्ते वणविवरे सण्णिसण्णो सीयासहिओ । रामण भगिणी सुप्पणही परिसऊणं णयणामयभूयं सुरकुमारमिव मयणमोहिया उवगया-देव! भजसु ममं । ततो रामेण भणिया-मा एवं जंपसु, अहं तवोवणहितो न परदारसेवी । ततो जणयतणयाए भणिया-परपुरिसं बला पत्थेसि अणिच्छमाणं ति मज्जाइक्ताऽसि त्ति । ततो रुहा भीसणं रूवं काऊण सीयं भेसेति-सतिवायं ते णासेमि त्ति, न जाणसि राममं? । ततो रामणं 'अवज्झा इत्थीय' त्ति काऊण लुत्तकन्न-नासा विसजिया गया खरदसणसमी। रुयंती पुत्तं भणति-पत्त! अहं अणवराहिणी तवोवणे वियरमाणी दसरहसुएण रामेण इमं वसणं पाविया । ततो रुवा भणंति-अम्मो! मुँय विसायं, अजं तेसिं सोणियं गिद्धे पाएमो अम्ह सरविणिभिण्णदेहाणं-वोत्तूण गया रामस्स समीवं । कहियं च णेहिं णासाऽपहरणं । भणिओ य तेहिं रामो-भड! सज्जो होहि जुज्झिउं ति । 30 ततो दो वि भायरो राम-लक्खणा जम-वरुणसमाणविरिया ठिया धणूणि सज्जीवाणि काऊण । जुझंता य खर-दूसणा सस्थबलेण बाहुबलेण य विवाडिया । ततो सा सुप्पनही १ चणक शां० ॥ २ जाणईए भ° ली ३ ॥ ३ मुह बि उ १ मे० विना ॥ Page #47 -------------------------------------------------------------------------- ________________ रामायणं ] चोदसमो मयण वेगालंभो । २४३ पुत्तवह जायरोसा गया रामणसमीवं । ऋहियं च णाए णासापहरणं सुयमरणं च । तं च कहेऊण भणति - देव ! अत्थि तेसिं धरणिगोयराणं इत्थिया. चिंतेमि - सब जुवतिरुवसंदोहेण निम्मिया लोगलोयणवीसामणभूया, सा तव अंतेउरभूसणजोग्गा । ततो सो सीयारुवसवणुम्माहिओ मारीचं अमचं संदिसति – गच्छ तुमं आसमपयं, तत्थ रयणचित्तं मिगरूवं विउविऊण विलुम्भेह ते तावसरूवी भडे, तओ ममं कजं कयं 5 होहिति । ततो से मणहरं रयणोवितं मियरूवं काऊण समीवे संचरति । ततो सीयाए रामो भणिओ - अज्जपुत्त ! अउबरूवो मिगपोयतो घेप्पडे, मम कीलणओ होहिति त्ति । ततो सो ‘एवं होउ' त्ति धणुहत्थो अणुवयति णं । सो वि मंद मंदं पयत्तो सिग्घयरं पत्थओ | रामो विणं 'कत्थ गच्छसि' त्ति सिग्धगती अणुधावति । जाहे दूरमवतो ताहे जाणति—न एस होइ मिओ जो मं जवेण जिगति को वि एस मायावि-त्ति सरो 10 वित्तो । ततो तेण मरंतेणं चिंतितं - सामिकज्जं करेमि त्ति । ततो तेण 'परित्ताएहि मं लक्खण !' विरसं रसियं । तं च सोऊण सीयाए लक्खणो संदिट्ठो - वच सिग्घं, सामिणा भीएण रसियं, अवस्स सत्तुबलं होज्ज त्ति । ततो सो भणति -- नत्थि अज्ज भयं, तुमं भणसिति वच्चामो । सो वि धणुहत्थो तुरियं पधाविओ राममग्गेण । I एयं च अंतरं दद्दूण रामणो तावसरूवं वीससणीयं काऊण सीयासमीवमुवगतो 115 दहूण य णं वाइसयमोहिओ अगणियपञ्चवाओ अवहरइ विलवमाणिं । इयरे वि नियत्ता अपस्समाणा विसण्णा मग्गिउं पयत्ता । रामणो जडाणा विज्जाहरेण पडिहओ, तं पराजिणिऊणं किक्किंधिगिरिणो उप्परेण गतो लंकं । रामो सीया निमित्तं विलवमाणो लक्खणेण भणिओ - अज्ज ! णाऽरिहसि सोइउं इत्थिनिमित्तं जइ वा मरिमिच्छसि तो किं सत्तुपराज पयत्तं न करेसि ? । जडाउणा कहियं-रामणेण हिया सीयति । ततो 20 'जुज्झतस्स जतो पाणविओगो वा, निरुच्छाहस्स विसायपक्खाणुसारिणो मरणमेव' । ततो ते राम-लक्खणा कमेण किकिंधिगिरिमणुपत्ता । तत्थ वालि-सुग्गीवा दो भायरो परिवति विज्जाहरा सपरिवारा । तेसिं च इत्थिनिमित्ते विरोहो । वालिणा सुग्गीवो पराइओ हणुय-जंबवेहिं सहिओ अमचेहिं जिणाययणमस्सिओ वसति । ततो सुग्गीवो राम-लक्खणे धणुहत्थे देवकुमारे इव अभिरूवे परिसऊण भीओ पलायणपरो 2: हनुमंतेण भणिओ - मा अविण्णायकारणो अवक्कम, उवलभामो ताव 'के एते ?'. ततो जुत्तं करिस्साम । ततो सोमरूवं करेऊण हणुमाऽऽगतो तेसिं समीवं । पुच्छिया य णेण उबायपुत्रं - केतुभे ? केण कारणेण वणमुवगया अणुचियदुक्ख ? त्ति । ततो लक्खणेण भणिओ - अम्हे इक्खागैवं सुब्भवदसरहसुया राम-लक्खणा पितिनिओएण वणमुवगया. १ली ३ संसं० विनाऽन्यत्र उ, ततो की उ० ने० कसं० । 'उ, रमाम की मो० गो ३ शां० ॥ २णुपय क ३ गो ३ शां० ॥ ३ जावणुजेण को वि कसं० मोसं० उ० मे० विना ॥ ४°वबिसय उ० मे० विना ॥ ५ क ३ गो० विनाऽन्यत्र गा दस ली ३ । 'गदस खं० वा० उ० मे० शां० ॥ Page #48 -------------------------------------------------------------------------- ________________ २४४ वसुदेवहिंडीए [रामायणं मिगमोहियाणं सीया हिया, तीसे परिमग्गणे परिन्भमामो. तुम्भे पुण के ? किमत्थं वा वणे चिट्ठह ? । हणुमया भणिया--अम्हे विजाहरा, अम्हं सामी सुग्गीवो. सो भाउणा वलवया वालिणा पारद्धो अम्हेहिं समं जिणायतणसंसिओ अच्छति. जोगो मित्तयाए । ततो रामेण पडिवण्णं-एवं होउ त्ति । कओ य णेहिं अग्गिसक्खिको मित्तसंबंधो । परि5 च्छियबलो य रामो वालिवहे णिउत्तो सुग्गीवेण । ते य भायरो सरिसरूवा कंचणमालासोहियविग्गहा । ततो विसेसमजाणया रामेण निसट्ठो सायको । पराइओ य सुग्गीवो य वालिणा । तओ सुग्गीवस्स विसेसणं कयं वणमालाए । एक्कसायकविवाडिए वालिम्मि रामेण हविओ राया सुग्गीवो । गतो य हणुमंतो सीयावुत्तंतमुवलहिउं । रामस्स अणेण णिवेइयं पियं । ततो रामसंदेसेण सुग्गीवेण पेसिया विजाहरा भरहसमीवं । तेण 10 य चउरंगबलं पेसियं । ततो समुद्दतीरमणुपत्तं, कमेण य सुग्गीवसहियं विजाहरपरिपालियं । तत्थ य पवदंतसमुद्दमझगयं, संधिम्मि संगमो बद्धो, उत्तिण्णं बलं लंकासमीवे, मुवेलासु आवासियं । रामणो वि नियगपरिवार-बलसमग्गो न गणेति रोमं सखंधारं । ततो [*णे*] णं विभीसणो विणयपणओ विण्णवेइ-रायं ! हियमप्पियं पिसामी गुरुणा भिच्चेण बंधुणा वा वोत्तबो. अजुत्तं तुम्भेहिं कयं रामभारियं सीयं हरंतेहिं. एवं नाम 15 खलियं होउ. इयाणि अप्पिज्जउ. अलं कुलक्खएण. खर-दूसणा वाली य विज्जासहिया वि णेण अजत्तेण विवाडिया. सामिणा वि भिञ्चदारा वि णोऽभिलसणीया, किं पुण परस्स बलवतो?. इंदियजए जओ ठिओ पत्थिवाणं. चउबिहा बुद्धी बुद्धिमतो वण्णेति-मेहा, सुई, वियक्का, सुभे अभिनिवेसो त्ति. तुम्हे मेहाविणो मतिमंता कह वि कह वि कजसिद्धीय कारणं. अहिनिवेसो पुण अकजे, जओभे विण्णवेमि. जो कवलो गसियंतीरइ, उवभत्तो 20 परिणमइ य, परिणओ य पत्थो सो भुंजियव्वो. एवं चिंतेऊण हियबुद्धी अप्पेह रामभारियं. सिवं होउ परिजणस्स । ततो एवं विहेहिं भण्णमाणो वि न सुणइ रामणो जदा, ततो विभीसणो चउहिं मंतीहिं सहिओ राममुवगतो। सुग्गीवाणुमए य 'विणिओ' त्ति सम्माणिओ। विभीसणपरिवारो य जे विजाहराते रामसेणमणुपविट्ठा। ततो तेसिं रामणसंतकाणं रामपक्खियाण विजाहराण य धरणिगोयराणं संगामो पवत्तो । दिवसे दिवसे वए रामबलं । ततो रामणो परिक्खवियपहाणभडवग्गो संगामजयं कंखमाणो संबविज्जाछेयणी जालवंतीविजं साहेउमारद्धो। उवलद्धविजासाहणपरं च रामणं रामजोही (ग्रन्थानम्-६९००) अभिभविउमारद्धा पविसिय नयरं । तओ कुद्धो सण्णद्धबद्धकवओ रहेण सपरिवारो निग्गतो । दारुणं जुद्धं काऊण लक्खणेण सह संगामे [ * मारे * ] १तओली ३ विना ॥२ साइको उ० मे० विना ॥३ रामस्स ख° ली ३ ॥ ४ °पण्णो वि० उ० मे० विना॥ ५०ति तथा सवि० उ० मे. संसं० विना॥ ६ हिए बुद्धीसुप्पेय राम° उ २ मे० विना॥ ७ °णसमुप्पवि० उ० मे० विना ।। ८ रामपक्खिवइपहा° उ० मे० विना ॥ ९ उ० मे० विनाऽन्यत्र--सब्वे विजे छेयणमिहाजाव. छंती ली ३ मो० सं० गो३ शां०। 'सव्वविजाछेयणी महाजालवती कसं०॥१०°हमभि उ० मे० विना॥ Page #49 -------------------------------------------------------------------------- ________________ दहिमुह-सयणवेगाईर्ण उत्पत्ती] चोदसमो मयणवेगालंभो । २४५ मारद्धो [ *गओ । जाहे अत्थाणि से सवाणि पडियाणि, अविसण्णमाणसो तओ चक्कं [ * मुक्कं मंडलाणि * ] लक्खणवहाय मुयतिं रामणो रोसावियनयणो । तस्स य लक्खणस्स तं महाणुभावयाए बच्छत्थले य तुंबेण पडियं । तं च णेण अमूढहियएण रामवहाय मुक्कं तस्स सीसं सकुंडलै-मउडं छेत्तूण लक्खणसमीवमुषगयं देवयाऽहिद्वियं । इसिवादिय भूयवाइएहिं य गगणतलमुवगएहिं मुक्काओ पुप्फवुट्टीओ, वागरियं च गग- 5 णे - उपण्णो एस भर हे वासे अट्ठमो वासुदेवो त्ति । ततो विहीसणेण पसंते संगामे उवणीया सीया, विज्जाहरवुडपरिवुडा य वीसज्जिया । अणुमए य विहीसणेण सकारिओ रामणो । ततो अहिसित्तो विहीसणो अरिंजेयनयर मुद्दिसिऊण, सुग्गीवो विज्जाहरसेडीए नरमुद्दिसिऊण राम-लक्खणेहिं । ततो रामो सीयसहिओ विहीसणेण सपरिवारेण सुग्गीवसहिण विमाणेण नीओ अओज्झानयरिं । भरह- सत्तुग्धेहिं य पूएऊण स-10 नायरेहिं मंतीहिं अहिसित्तो राया । ततो य णेण महत्पभावेण विभीसण-सुग्गीव सहिएण अहिजियं अड्डभरहं । ठिओ य अरिंजए विभीसणो राया ॥ तस्स य अज्जउत्त ! विहीसणस्स राइणो वंसे विज्जुवेगो नाम राया, तस्स विज्जुजि - ब्भा देवी, तीसे पुत्ता अम्हे तिणि जणा - दहिमुहो डंडवेगो चंडवेगो य, दुहिया मयणवेगा । कयाई राइणा सिद्धादेसो पुच्छिओ-भयवं ! कण्णा इमा रूववती कस्स 15 मण्णे भारिया होहिति ? केरिसा वा से रिद्धी भविस्सइ ? त्ति । ततो तेण आभोएऊण भणियं -रायं ! एसा अड्डभरहादिवपिउभज्जा भविस्सइ, तस्स बहुमया पुत्तपसविणी । ततो रण्णा पुच्छिओ-सो भयवं ! कहं जाणियवो ? कत्थ वा निवसइ ? ति । नेमित्तिणा आभोएऊण भणियं - रायं ! तव पुत्तस्स डंडवेगस्स विज्जं साहेमाणस्स जो अवरिं पडिहिति. तरस य महाणुभावयाए तक्खणमेव विज्जासिद्धी भविस्सइ त्ति । पूइओ गतो नेमित्ती । 20 दिवितिलए यतिसेहरो राया, देवी तस्स सुप्पणही, पुत्तो हेप्फओ । तेण य सह पुवपुरिससंर्चियं चिरविरोहो मम पिउणो विज्जुवेगस्स । महया बलसमुदएण य कयाई आगतो तसेहरो । तेण [*गहाय*] अमरिसिओ विज्जुवेगो जुज्झमाणो णयर बाहिं गहितो जीवग्गाहो, बद्धो य । अम्हे य सपरिवारा असत्ता वारेडं निग्गया नयराओ इमं पद्मयमागया । पुपुरिसनिवेसियं तेण वि अरिंजयं गहियं, भुंजति संपयं । नेमित्तिकादेसं संव- 25 दितं । परितुट्ठेहिं य अम्हेहिं मयणवेगा तुम्ह समीवमणुपेसिया मोक्खवर निमित्तं । तुभेहि य पडिवण्णं । मुक्कवेरा य मण्णमाणेहिं अम्हेहिं दत्ता कण्णा तुब्भं ति ॥ एवं कहियं दहिमु य । 'सो य तिसेहरो मायावी, अत्थेषु य विसारउत्ति मया वि तस्स परिक्खानिमित्तं अत्थाणि साहियाणि दहिमुहोवएसेण, सिद्धाणि य । १णमणसात शां० विना ॥ २ कर्म० संसं० विनाऽन्यत्र — °ति रामो रो° ली ३ उ २ मे० । ति मो रो° मो० गो ३ | ३ 'लं समउ शां० विना ॥ ४ आगारि शां० विना ॥ ५ 'जरनय' शां० । एवमग्रेऽपि कचित् कचित् ॥ ६ अतोज्झा शां० ॥ ७ देवति शां० ॥ ८ यं वे शां० ॥ Page #50 -------------------------------------------------------------------------- ________________ २४६ वसुदेवहिंडीए [ वसुदेवेण तिसेहरपराजिष्णणं ओ दिवसे केवि गएसु तिसेहरो 'मयणवेगा दारिया कस्स वि धरणिगोचरस्स दत्तत्ति सोऊण रूसितो आगतो सबलवाहणो । सुणामि य कोलाहलं तिसेहरबलतासियस्स जणस्स । ततो मया भणितो दहिमुहो - मा विसायं वच्चह, अम्हेहिं सो तत्थगए हिं विवाडेयधो, ससुरो य मोएयबो त्ति जइ मचुणा चोइओ सयमागतो, नणु सिद्धं क 5 अम्हं ति । गतो हं सण्णद्धो धवलतुरंग जुत्तं हेमघंटिकाकिणिकिणायमाणं निउणसिप्पियघडियं अणेगपहरणभरियं रमारूढो । दहिमुहो य मे सारही । दंडवेग चंडवे गप्प मुहा य जोहा बरतुरय-कुंजरे सपरिवारा दुयमारूढा । ततो संपलग्गं जुद्धं परेसिं अम्हं च बलस्स । तिसेहरजोहा य पुवं लब्जया भणति - पणमह रायं सरणागयवच्छलं, मा इहं पि विणस्सिह । ततो दंडवेगेण भणिया - किं विकत्थिएणं ?, दरिसेह सामत्थं, जो न बीहेही सो 10 ने पायडो होही । ततो सरजालेहिं परोप्परं छाएंता जुज्झति सूरा । मुक्कं च तामसं तिसेहरेण अत्थं, जायं च तमोभूयं । सण केवलं परो अप्पणो य तज्जिउमारद्धा । भीया य अम्हं सेणिका । एवं च अत्थेसु पडिहम्ममाणेसु मायावी तिसेहरो कुविओ ममं सरवरिसेण घणो विब पञ्चयं छाएमाणो पडिरवेण उवागतो 'सूरै ! रक्खसु अप्पाणं इदाणिं' ति । मया से हुत्याए मोहं कथं सायकवरिसं अंतरिक्खोपरागेण घणजालं । ततो सत्थिकण15 सत्था (?) क्खित्ता हवंति मम वहाय । अहं पि निवारेमि पहरणाणि तेण णिसिट्ठाणि । तं च मम्मदेसे सरेहिं अमोहेहिं गलेमि । ततो सो छिण्णरज्जु इंदकेऊ इव पडिओ धरणिपट्टे अचेयणो । तद्वत्थं च दडूण हेफगो सपरिवारो भीतो अवकंतो । दहिमुहॅसंदेसेण य विज्जाहरा गया निब्भया, गहितं च नयरं, मोइओ य विज्जुवेगो गया । I तओ मि पूइओ ससुरेण परिजणेण य वसामि अमरपुरिपडिबिंबभूए अरिंजयपुरे 20 नयरे । सेवति मं आयरेण दहिमुहो । वच्चइ य सुहेण कालो सह तीए विणीय-रूव-कुलसालिए मयणवेगाए । ण परिहायति किंचि परिभोगविहीए । जाया य देवी आवण्णसत्ता गब्भसोभाविवड्डियलायण्णा । कया च मयणवेगा परिकम्मकारीहिं आयरेण पसाहिया, कलहोय-कणक-मणि पंजोतियाऽऽभरणभूसियंगी, महुमासचंपगलया इव कुसुमिया सोभमाणी उवागया मे सभीवं । 26 तीसे कुंडलजुयलालं कियवयणसयपत्तं चक्कजुयलपरिग्गहियं पिव सयवत्तमद्दिकतरं रेहइ य से । ततो मया हरिसिय हियएणाऽऽभट्ठा - पिए वेगवति ! गहिया ते सोभापडाग त्ति । सा य भणति कुविया - जा ते मणंसि साहीणा पसंससि सोभमाणी आलिहियमिव किंचि । मया ततो भणिया-सा दूरत्था, कीस अकारणे कुप्पसि ?, तुमं चेव हिययसण्णिहिया, परिहासो कओ, न ते छलो गयो । ततो सा ममं भणति - मम समीवे जीसे नामं गिण्हसि स च्चैव तव 30 पिया हवउ. अभुंजणे य कीस उववासपरिवञ्चणं ? ति अवक्कओ (?) । 'जणाकुले ण य तिण्णा १ 'महिरू' शां० ॥ २ वेगो भणति किं शां० ॥ ३ रचकरस अप्पा' शां० विना ॥ ४ गालेति शां० विना ॥ ५ 'हसण शां० ॥ ६ पुच्चोविया शां० ॥ ७ अहि" शां० ॥ Page #51 -------------------------------------------------------------------------- ________________ वसुदेवस्स जरासंधपुरे जूयरमणं] पन्नरसमो वेगवतीलभो । संजाववेडं, वेविरकोवणा होहि, पुणो णं पसाएमि' त्ति चिंतेतो अच्छहे पसायकरणं ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए मयण. __वेगालंभो चउद्दसमो सम्मत्तो ॥ मयणवेगालंभग्रन्थानम्-५१५-२६. सर्वग्रन्थानम्-६९६४-२१. पनरसमो वेगवतीलंभो मुहत्तंतरस्स य पुणो आगया पसन्नमुही । पसाइयाए य कलकलो जातो । रभसेण उहिया 'पासाओ पलित्तो ति । दिवो य मया खरमारुएरिओ विवड्डमाणसिहापगरो जलणो । सा मं घेत्तूण उप्पइया वेगेण गमणतलं णिक्खिविउमणाए । पस्सामि ब माणसवेगं उत्ताणयपसारियकरं घरेउकाममिव । ततो ममं मोत्तूण तं पहाडेति । सो वि पलायति । 10 अहमवि घुघुयंतो पडिओ तणकूडोवरिं । न मे काइ पीडा सरीरस्स । मन्नामि य-विजाहरसेढीए वट्टहे त्ति।चिंतेमि य-अरिंजय कयरम्मि दिसाभाए होज ?, अण्णं वा विजाहरनयरं ति । मुहुत्तंतरेण जरासंधगुणुकित्तणं कुणति पुरिसो गायमाणो णाइदूरे । अवइण्णो य मि पलालकूडाओ, पुच्छामि णं-किनामधेयो जणवयो ? नयरं वा कयरं? इहं वा को सामी? । सो भणति-भरहवासतिलयभतो विसेसगुणसंपओ मगहाजणवयो, जइ ते कहासु सुओ. देवगिहोवममिमं च रायगिहं नयरं. वियद्दहसुतो य सामंतपत्थिवपणयमउडमणिकराऽऽरंजियपायवीढो जरासंधो राया. तुम वा कओ एसि जओ नयाणिसि जणवय-पुर-पत्थिवे ? ति । मया भणिओ-किं च तुह माँ जो एमि ? त्ति । ततो चिंतेमि-न एस विज्जाहरसेढी, पविसामि नयरं, ततो जहारुइयं थाणं गमिस्सं । ततो पुक्खरिणीए हत्थ-पाए पक्खालेत्ताणं अइगओ मि नयरं । पस्संतो य नयरविभूई पत्तो 20 य जूयसालं । तत्थ य महाधणा अमच्च-सेट्ठि-सत्थवाह-पुरोहिय-तलवर-दंडनायगा मणिरयण-सुवण्णरासिं रएऊण जूयं रमति । उवगतो य मि तेसिं समीवं । ते विम्हियमुहा निरिक्खंति, भणंति य-सागयं ?, उवविसह, जइ अत्थि अहिप्पाओ खेल्लह त्ति । ततो मि उवविट्ठो। ते भणति-साहीणेणे धणेण इहं कीलंति इब्भपुत्ता. तुब्भे केण खेल्लहि ?-चि । मया से अंगुलेयगं दंसियं-पस्सह त्ति । तेहिं पञ्चवेक्खियं । मणति कुसला-एयस्स बह-23 रमोलं साहियं सयसहस्सं ति। ततो तेसिं अणुमए खेल्लिउं पयत्तो। तेहि य सुवण्णं(ण)मणीए य ठविया कयग्घा । तेसिं पुण माणीणं जघण्णा सयसहस्समोल्ला, मज्झिमा बत्तीसचत्तालीस-पण्णाससयसहस्समोल्ला, उकिट्ठा असीति-नउतिलक्खमोल्ला, अतिनिकिट्ठा पंचसया। ततो ते जिप्पमाणा बिउण-तिउणाणि पत्ताणि धरति । ततो मया भणिया-होउ, १मयणवेगालंभो घटदसमो भासासओ सम्मत्तो इत्येवंरूपा पुष्पिका शां० ॥ २ पसाहेति शां०॥ ३ ध्रुग्धएंतो शां० ॥ ४ उ २ मे. क. विनाऽन्यत्र-°या उजुवएसि त्ति ली ३ । 'या जुवएमिति मो. सं० गो ३ ॥५॥मो० सं० गो. विना ॥ ६ चक्खवियं शां० विना ॥ Page #52 -------------------------------------------------------------------------- ________________ २४८ वसुदेव हंडी [ जरासंधपुरिसेहिं वसुदेवस्स मारण कीर लेखसंकलन्ति । ततो आगलियं । तत्थ पासणिया भणति - अज्जेण पाहुणएण कोडी जियति । ततो सुवण्णस्स मणीणं मोत्तियस्स विहागसो कया पुंजा । जूयसालाहिगतो पुरिसो मया भणिओ-गच्छ सोम्म !, दीणं किवणं अणाहं जणं सदावेहि, अहं वित्तं दाहामिति । ततो निग्गतो, तेण घोसियं - जो धणत्थी किवणो दरिदो वा सो एउ जूय5 सह, पाहुणो को वि देवरूवी कामओ धणं देइ । ततो जणो अत्थी पहगरेण आगतो । अहं सुवण्ण-मणी-मुत्ताफलाणि य देमि । अम्हितो ततो जणो भणति - ण एस माणुसो, अवस्सं धणदभवणचरो कमलक्खो जक्खो हवेज्ज, जस्स कर्यवरे व कंचणे य मणीसु य अण्णा । थुणं (ण) ति मं लोगो - देवो पुहइवती होहिति वद्धमाणो सिरीए त्ति । 1 I एत्यंतरे रायपुरिसा आगया । ते मं भणंति - एहि, राया वाहरति ते त्ति । तेहि य सह 10 पत्थिओ म्हि | अणुप जणो वच्चइ मा (मं) णं पीईए । रायभडेहिं य निब्भस्थिओ लोगो । 'किं रायकुलं पवेसिज्जइ धम्मपुरिसो एसो ?' त्ति जणवाए सुणमाणो मि पविट्ठो मिरायकुलं । तद्दारव्भासे य भांति णं - निवेदेह रण्णो । ( प्रन्थानम् - ७०००) तेहिं मि एगंतं अतिणीओ । ततो बहूहिं वीसत्थो निबद्धो । अवकोउगं करकरस्स भणति केइ - कीलाहि । केइ भांति - अहो ! अकज्जं, जं एस तवस्सी हम्मइति । मया भणिया - साहह, को णे अवराहो 15 जेण हम्मामि ? न य विवदामि रायउले, अवस्स मज्जा अत्थि त्ति । ते भांति - सुणाहि, कहेमो - राया पयावतिसम्मेण णेमित्तिणा भणिओ - राय ! तव कल्लं सत्तुपिया इहं एहिति. रण्णा पुच्छिओ - किह नायबो ? त्ति सो भणति - जूए कोडिं जेऊण जणस्स दाहिति, एवं नायो त्ति ततो रायसंदेसेण जूयट्ठाणेसु [ पच्चइया पुरिसा ] ठविया तुमे कोडी दिण्णा. एसो अवराहो । ततो मया चिंतियं - अहो ! पमाएणं मि एरिसिं आवई पत्तो. जइ बाहिं 20 पुच्छिओ होंतो, कहिंता य कारणं, तो पुरिसक्कारेण नित्थारेंतो मि अवस्सं अप्पाणं. अहवा बद्ध-पुट्ठ-निकाइयस्स पुत्रकयस्स असंवेइयस्स नत्थि मोक्खो को वा विसाओ ? सुहदुक्खाणि संसारीणं सत्ताणं सुलहाणि - एवं चिंतेमि । पुरिसा जाणगं गहाय आगता । ते भणति -- एस पुरिसो पच्छण्णं नयराओ नीणेऊण हंतबो । ततो हिं भत्थए छूढो । सो समत्थओ पवहणं । ततो नेंति कहिं पि ममं पवहणगतीए । जाहे य उयारिओ मि 25 णेहिं ताहे भणति - एस अमज्जाया अयसो अधम्मो य मत्थए फलओ पयावइसम्मस्से, जो एरिसं परिसरयणं विणासावेइ- एवं वोत्तूण मुयंति मं छिण्णकडगे । तेण जाणामि जेण अणावडतो कत्थइ घुग्घुयंतो निवडिओ । तेसिं च पुरिसाणं सद्दं सुणामि--केण वि पुण अक् ति । 'जहा चारुदत्तो भारुडसउणेहिं गहितो तहा होज अहं पि भवियबाए. जहा सो साहुसमीचं पत्तों तहा मम वि सिद्धा संपत्ती होज्ज-त्ति 'जीवियदाइयाण 30 णमो सिद्धाणं' ति मणसीकरेंतो य दूरं नेउं निक्खित्तो म्हि । मुक्को य पुवदिट्ठे च चलण १ लक्ख' शां० विना ।। २ यवरि व कं० शां० विना ॥ ३ अतणी क ३ गो ३ ॥ ४ °या भिक्खंति त्ति शां० ॥ ५ स मने जो शां० ॥ ६ तो म्हि ज० शां० ॥ ७ च चारणसमणं परसा० शां० ॥ Page #53 -------------------------------------------------------------------------- ________________ वेगवतीए रक्खणं सकहाकहणं च ] पन्नरसमो वेगवतीलंभो । २४९ । जुयल पस्सामि । जाहे भत्थगातो निग्गतो पण्णगो व कत्तिओ, ततो परसामि वेगवतिं रोवंतिं । सा मं अवयासेऊण रोवति कलुणसोगभरं मुयंती - हा अदुक्खजोग ! हा अम्हारिसी बहूणं णाह ! हा महाकुलीण ! हा महासत्त ! किह वि सि मया सामिय ! समासाइओ. देव ! किं णु ते कथं पुत्रकक्खडं कम्मं, जेणं सि एरिसं वसणं पत्तो ? 1 ततो मया समासासिया - पिए! मुयसु सोगं, अहं भविओ साहूहिं आइट्ठो य. पूइयव - 5 यणाय रिसओ. मया वि कोइ पीलिओ पुवभवंतरे, जेण मे एरिसं दुक्खमणुपत्तं. कम्मविवागा एरिसा, जेण खेमंति भयमुप्पज्जति, भयट्ठाणे य परा पीती . नेय वसणवस गएणं बुद्धिमया विसाओ गंतबो. सुह- दुक्खसंकलाओ एंति अणिच्छियाओ वि. तत्थ सुद्दे जो न मज्जति दुक्खे य जोन सीयति सो पुरिसो, इयरो अवयरो । तओ मया पुच्छिया—तुमे कहं अहं जाणिओ ? कहं वा इमं कालं अच्छिया सि महापुरे 10 नियगघरे वा ? । ततो मे रोवंती साहति - सामि ! अहं पडिबुद्धा तुम्भे य सयणीए अपस्समाणी कंदिउमारद्धा 'कत्थ मण्णे पिययमो ?' त्ति । अस्थि य मे संका - भाउएण माणस - वेगेण हिओ । ततो रोवंतीए रण्णो निवेइयं - ताय ! अज्जउत्तो न नज्जति कहिं ? ति । ततो संतं रायकुलं, कुणति जणो बहुततो—-दीविगाहिं मग्गेज्जह सम्मं । ततो नरवइभवणस्स नय कस्सति अतिगयमग्गो दीसति दुवारेसु पिहिए । पभायाए रयणीए पमयवणे य 15 महतरएहिं देवीहि य अदीसमाणेसु य तुब्भेसु देवीय राइणा पुच्छिया मि-पुत्त ! मुयसु ताव संतावं, अत्थि ते विज्जाओ, ततो आवत्तेऊण पुच्छ वर्त्ततं भत्तुणो । ततो मया लद्धसणार हायाय आवत्तिया विजा । सा मे तुमं कहेइ पवित्तिं । ततो मया रण्णो देवीए कहियं - आरोगो ताव अज्जउत्तो माणसवेगेण हिओ. संपयं भवियबयाए विज्जाहरेहिं परिगहिओ. वीसरिया अम्हे, तेसिं विज्जाहराणं भगिणी मयणवेगा नाम, तं दाहिंति त्ति 120 ततो राइणा देवीए य अहं भणिया - पुत्त ! मा तप्पसु, 'जीवंतो नरो भदं परसई' त्ति अवस्सं अविग्घं तव सामिणो. एयं कज्जं तुमे समेहिसि भत्तणा सह, किं सो परिचयस्सत्ति गुणवतीतो भारियाओ ?. तुमं पुत्त! कामकमा, इच्छाए पियसमीवं वञ्च सि निरुस्सुका . इमं ते सहिं, तुमे अच्छमाणीए अम्हं च दारियाए आगमो भविस्सइ ति । ततो मया भणियंसङ्घविज्जाहरीओ ́ आगासगाओ सभत्तुकाओ, अत्तणो छंदेण ण गच्छंति, गरुए वि कज्जे एगा - 26 गिणीओ वि वज्जा. न य मम जुत्तं सवत्तीसमीवं गंतुं. जत्थ पिएण ठविया तत्थ मया कालो मेयोति. तुमं पायमूले निवसंतीए को मे संतावो ? । एवं च महापुरे सरीरसारक्खणनिमित्तं देवी अणुबज्झमाणी एकं कालं भोयणममिलसमाणी पंजरगएकचक्कवागी विव कालं गमेमि । ततो तुब्भं दंसणकंखिया देवि आपुच्छिऊण गगणपण भरहवासमवलोकयंती पत्ता मि अमयधार पत्रयं । तं नगं अतिक्कमिऊण अरिंजयपुरमइगया । तत्थ 30 १ 'स्सउ चि शां० विना ॥ २ पुस्तका ! मग्गमाणी इच्छा० शां० ॥ ३ निस्संका शां० ॥ ४ 'ओ कामगाओ सभ° कसं ० ली ३ उ २ मे० ॥ व० [हिं० ३२ Page #54 -------------------------------------------------------------------------- ________________ २५० वसुदेवहिंडीए [ वेगवतीए सकहाकहणं तुब्भे मयणवेगा मम नामेण आभट्ठा । सा रुट्ठा । मम य परितोसो परो जातो 'सुमरति मं सामि!' ति । सा उवकता । तयणंतरं विउविऊण अग्गि मयणवेगारूवधारिणी सुप्पनही घेत्तूण तुन्भे नीणेइ वहेउकामा । ततो हं भीया तीसे पलायमाणी, सा अहिंगविज्जा ममाओ, 'हा! सामी विहम्मइ'त्ति हिट्ठा पसारियकरा मि ठिया ।मुक्का तीए । धरतीए रोसेण आया 5 विजाए 'माणसवेगोत्ति दीसामि । 'दास माणसवेग! सामि मे हतुं इच्छसि'त्ति मोत्तूण तुम्हे पहाइ मं । अहमविभीया पलायमाणी जिणघरं [*लंघणाइमुही*] सरणमहिलसमाणी अपत्ता जिणघरं गहिया तीए पावाए हया। 'जहिच्छयं भत्ताररक्खणुज्जए होउ इयाणिं' ति विज्जाओ अक्खेऊण गया गुरुगुरती। ततो हं घायं विज्जाहरं (रणं) च अगणेमाणी 'सामी मण्णे कहिं ? किं वा पत्तो वि होज ?' ति तुम्भे मग्गमाणा तं दिसमणुसरमाणी परिब्भ10मामि रोयमाणी। ण मे पाणे भोयणे वा आसा । ततो आगासे वायं सुणामि-एस ते सामी छिण्णकडगाओ पडइ, मुय सोगं ति। ततो मया गहिओ भत्थको उवगयाय इम पएसं, आणीओ दुगुणयरसंजायदुक्खाए। विजापभावो य मि णाह ! अजप्पभिई नत्थि । __ततो मु पंचनदीसंगमासणं आसमपयं गयाइं । पिया धरणिगोयरी जाया । वरुणो दियं च पुलिणं दहपंतीओ ओगाहेऊण ण्हायाणि कयसिद्धपणामाणि उत्तिण्णाणि । तत्थ 15 य सादूणि फलाणि गहियाणि मया । ततो पासियाणि दुवग्गेहिं वि । पीओदगाणि आयं ताणि पस्सामो' दुमगहणविभूई तणाणं । पुण्णाग-पणस-नालिकेर-पारावय-भवगय-णमेरुए दरिसेमि वेगवतीए सोगविणोयनिमित्तं । ततो बंधवजणमज्झगया विव रिसिसमीवे रयणिमइवाहइत्ता कल्लं दिवसकरकिरणजालपरद्धंधकारे निग्गया मु आसमपयाओ रिसीहिं विम्हियवित्थारमाणणयणेहिं दीसमाणाणि 'अवस्सं देवमिहुणमिमं कोऊहलेण माणु20 स्समुवगयाणि' त्ति पसंसिजमाणा । णिग्गयाणि रिसिथाणाओ पत्ता मु वरुणोदकं वेग वतिहिययविमलोदकं । रमणिजयाय तीसे पुलिण-दहसोहाणि पस्समाणाणि, सीमंनयरं(?) च विविहधाउकयंगरागं, गगणपमाणमिव मिणिउग्गयं, वरुणोदिकासलिलपक्खालिज्जपायं दूरं गयाणि । भणिया य मया वेगवती-पिए! न ते सोगो करणीओ विजाविरहियाई मुंति. सका इहं पएसे निरुस्सुएहिं कालं गमेउं. जत्थ वा भणसि तत्थ वच्चामो त्ति । ततो 25 भणति-सामि ! तुब्भ जीवियपरिरक्खणनिमित्तं चेहमाणीए विजापरिभंसो विमे ऊसवो. भारियाए भत्तुणो पाणेहिं वि पियं कायवं ति, एस लोयधम्मो. तुझं पासे परिवत्तमाणीए पयडो आणंदो त्ति ॥ ॥ वेगवइलंभो पन्नरसमो सम्मत्तो॥ वेगवडलंभग्रन्थानम्-११२-१३. सर्वग्रन्थानम्-७०७७-२. १ मोहिम शां० विना ।। Page #55 -------------------------------------------------------------------------- ________________ बालचंदासंबंधो] सोलसमो बालचंदालंभो। सोलसमो बालचंदालंभो एवं च अण्णोण्णाइसएहिं वयणेहिं पीइमुवणेताणि एकमेकस्स पस्सामु हरियपत्त-पल्लवपुप्फ-पिंडिपरिमंडियस्स, मणोसिलाधाउरंजियअंजणगिरिसिहरसरिसस्स, कुसुमभारणमिरीय सहकारलयाय छच्चलणरवमुहलाय समालिंगियस्स असोगतरुवरस्स अहे कसणुप्पलपलासरासिसामलाय सिलाय निसणं कण्णं कणगमयं पिव देवयं नागपासपडिबद्धं । चिंतियं 5 च मया-किं ण वणदेवया एसा? अहवा अच्छरा कस्सह निओएणं एवंरूवसणिया?। तं च पेच्छमाणी वेगवती विण्णवेइ-अजउत्त! इमा दारिया उत्तराइ सेढीयं गगणवलहनयराहिवइस्स चंदाभस्स दुहिया, मीणगाए देवीए अत्तिया, मम बालभावसहीया बालचंदा नाम, एसा महती रायकुलजाया अपरिग्गहा. कुणह से जीविएण पसायं. विज्जापुरचरणपीलिया नागपासबंधेण पाणसंसए वट्टए. तुभं पभावयाए नत्थि किंचि असझं 10 ति । ततो मया तीसे वयणमणुयत्तमाणेण साणुकंपेण य ‘एवं भवउ' त्ति पडिस्सुयं । धणियं पीलिया य बंधणेण उक्खित्ता विमोइजमाणी वि आभट्ठा वि भएणं इंदलट्ठी विव मुक्करस्सी धस त्ति धरणीयले पडिया, मुच्छिया । पडियविग्घा य पत्तपुडयगहियसलिलेण समासासिया दक्खिणवायवीइया इव वसंतनलिणी पञ्चागयसोभिया, वेगवतीए पणया भणतिसहि! दंसिओ मे सिणेहो जीवियदाणेण. किं च न एत्तो पहाणदाणमस्थि जीवलोए । ततो 15 ममं कयंजली वाओअग्गियसयपत्तसिरिहारिणा हारसियदसणपडिच्छया दुम्मयाधरोहपढेण मुहसयवत्तेण विण्णवेइ-अजउत्त! अम्ह कुले विसेसेण दुक्खसाहणाओ सोवसग्गाओ य महाविज्जाओ. तुम्हं पुण मे पसाएण सिद्धा विजा. पाणच्चाए य जीवियं लद्धं । ततो मया भणिया-वीसत्था होहि. इमो ते सयणो. जइ ण किलम्मसि ततो अयंतिया साहसुकहं तुब्भं कुले विसेसेण दुक्खेण विज्जाओ सिझंति। ततो भणति-तुम्ह तेजसा ण मे 20 किलामो, निसियह, ततो वो कहइस्सं ति?। ततो मि सह वेगवतीय असोगजणसेवणिजाऽसोगसंसिओ निसण्णो । सा वि वेगवती (बालचंदा) निसण्णा सरस्सई विव रूववती पञ्चक्खं साहिउं (ग्रन्थानम्-७१००) पयत्ताविजुदाढविजाहरसंबंधो देव! अस्थि इह भरहवासविभत्तो पुवावरेण लवणजलसमुद्दकयदोयपादो वेयड्ढो25 नाम पव्वओ। तत्थ य दुवे सेढीओ विज्जाहरपरिग्गहियाओ, उत्तरा दक्खिणा य । तत्थ उत्तराए सेढीए गगणगमणसमुचियाणं देवाणं विम्हयजणणं गयणवल्लहं नयरं । तत्थ राया विजाहरबलँमाहप्पमहणो विज्जुदाढो नाम । तेण य विजाहरा वसीकया । दुवे वि सेढीओ दहुत्तरनयरसयसोहियाओ विक्कमेण भुंजति । अण्णया य अवरविदेहाओ पडिमापडिवण्णमणगारं महाणुभावयाए इमं पव्वयमाणेऊण 30 १ शां० विनाऽन्यत्र --एफपिंडप क० उ० मे० । फेहिं पली ३॥ २ °य व क. उ २ मे. विना ॥ ३ °णकेसाय देशां० ॥ ४ दप्पमह शां० ॥ Page #56 -------------------------------------------------------------------------- ________________ २५२ वसुदेवहिंडीए [संजयंत-जयंताणं संबंधो संदिसति विजाहररायाणो-एस उप्पाओ विवड्डमाणो विणासाय णे हवेज, तं अविलंवियं गहियाउहा जमगसमगं पहणध णं, न भे पमाइयव्वं ति । ततो समोहा आवाहियविज्जा य उज्जयपहरणा ठिया पहंतुकामा।धरणो य नागराया अदिवाभगदेवविसजिओ(?) अट्ठावयपबयाभिमुहो पयाओ। दिहा अणेण विजाहरा तवत्था । रुसिएण य आभट्ठा-हे 5 रिसिघायगा! किं इत्थ इहाऽऽगया आगासगमणवडिया?, अविचारियगुण-दोसाण वो ण सेयं-ति भणंतेण अक्खित्ता विजाओ। उवगया विणएण नमियमुद्धाणा णागरायं भय. गग्गिरकंठा विण्णवेंति-देव! तुम्हं सरणागया वयं, सामिणो विजुदाढस्स संदेसेण अम्हे तवस्सिं वहेउं ववसिया. 'अयाणंत' त्ति साहरह कोवं. कुणह मो पसायं. कहेह, कस्स सयासे दिक्ख त्ति ? । ततो एवं विहेहिं वयणेहिं जाओ उवसंतरोसो पकहिओ सो 10 पण्णगाहिवो-भो! सुणहसंजयंत-जयंताणं संबंधो अत्थि अवरविदेहे अणेगसाउसलिलो सलिलावइविजओ । वीयसोगजणनिसेविया य वीयसोगा नयरी । तत्थ य पगासविमलवंसो" संजयो नरवती । तस्स सच्चसिरी देवी । तीसे दुवे पुत्ता-संजयंतो जयंतो य। सो य राया संयंभुस्स तित्थयरस्स समीवे 15 धम्मं सोऊण णिविण्णकामभोगो तणमिव पडग्गलग्गं रजं चइऊण निक्खन्तो सह सुएहिं सामण्णमणुचरति । अहिगयसुत्तत्थो, विविहेहिं तवोवहाणेहिं निजरियकम्मंसो, अपुवकरणपविट्ठो, घातिकम्मक्खएँ केवलणाणं दंसणं च लभ्रूण विगयविग्यो निव्वुओ। जयंतो य पासत्थविहारी विराहियसंजमो कालं काऊण अहं धरणो जातो । संजयंतो वि णवणवसंवेगेण णव पुवाणि अहीओ जिणकप्पपरिकम्मणनिमित्तं भावणाभावियअप्पा वि. 20 वित्तो विहरइ । तओ उत्तमेण वीरिएण वोसहकाओ तिविहोवसग्गसहो पडिमापडिवण्णो विजुदाढेण इहाऽऽणीओ, एस मे जेहो भाया । एवं कहयति धरणो॥ भयवओ य संजयंतस्स विसुज्झमाणलेसस्स अपडिवादिसुहुम किरियसुकज्झाणाभिमुहस्स मोहणीए खयं गए आवरणंतराए य उप्पण्णं केवलं नाणं । महेउं उवागच्छंति देवा विज्जाहरा य । देवं पुणरवि पुच्छंति-सामि ! साहह, किंनिमित्तं एसो साहू विज्जुदा25ढण इहाऽऽणिओ? त्ति । णागराया भणति-वच्चामु, कहेही भे भयवं चेव सबण्णू सवि सेसं ति । ततो उवगया विणएण पयक्खिणं काऊण आसीणा । मुणी मुणियसबभावो देवा-ऽसुर-विजाहराणं कहेइ मग्गं मग्गफलं च । जहा-अणाइसंसाराडविवत्तिणो विविहोवद्दवाभिहुयस्स सब्भावमजाणओ सुहेसिणो जीवस्स अरहंतेहिं भयवंतेहिं नाणाइसयदिवाकरप्पभापगासियसवभावेहिं सम्मत्त-नाण-चरित्तचिंधो मग्गो देसिओ। तं च कम्मलाघवजणि १ सामया आवा. शां. विना ॥ २ अहिहायगदेव ली ३ । अदिहाभागदेव शां०॥ ३ गति त्ति शां०॥ ४ जाइओ शां०॥ ५ °सो विजयंतो नर शां० ॥ ६ उ २ मे. विनाऽन्यत्र-सयंबुस्स ली ३ वा० ख० । सयंबुद्धस्स क ३ गो० ॥ ७°ए जाए के क ३ गो० ॥ Page #57 -------------------------------------------------------------------------- ________________ विजुदाढ-संजयंताणं पुन्वभवा] सोलसमो बालचंदालंभो । २५३ उच्छाहस्स भवियस्स पवण्णस्स विण्णायगुण-दोसस्स कुपहपरिचाइणो चारित्तसंबललाभेण णिच्छिण्णसंसारकतारस्स परिणिट्ठियकम्मस्स निवाणपुरसंपत्ति मग्गफलं ति।। एत्थंतरे विजाहरा पणया पुच्छंति-भयवं! किं कारणं ति विज्जुदाढेण तुब्भे इहाssणीया। ततो भणति केवली-राग-दोसवसगस्स जंतुणो पयोयणवसेण कोवो पसादो वा भवइ. वीयरायभावयाए य पुण मम उभयमवि नत्थि. तेणं भणामि एयस्स मम य वेरा-5 ऽणुबंधो त्ति । विज्जाहरेहिं भणियं-कहं । कहेइ जिणोविजुदाढ-संजयंताणं पुवभविओ वेरसंबंधो आसी य इहेव भरहे वासे सीहपुरे नयरे राया सीहसेणो नाम । तस्स रामाजणपहाणा अकण्हा मणंसि रामकण्हा नाम भारिया । पुरोहितो पुणो से हितो सिरिभूई नाम । तस्स घरिणी पिंगला नाम । एएण सह नरवती पसासति रज्जं । ___10 कयाई च परमिणिखेडनिवासी भद्दमित्तसत्थवाहो पोएण समुहमवगाहिउकामो पत्तो सीहपुरं । चिंतियमणेण-पञ्चवायबहुलो समुद्दसंचारो, न मे सेयं सबं सारं गहेऊणं गंतुं. विण्णायपच्चए कुले निक्खिवामि । उवलद्धो अणेण सिरिभूई पुरोहितो।समुदाचारेण उवगतो। विण्णविओ य णेण कहिंचि पडिवण्णो । मुद्दितो निक्खित्तो निक्खेवो। वीसत्थो गतो सत्थवाहो, पत्तो वेलापट्टणं, सजिओ पोतो, कया पूया । समुद्दवायाणुकूलेण पट्टणा पट्टणं 15 संकममाणो असंपुण्णजणमणोरहो विव संपत्तिं संपत्तो वाएरियजलबुब्बुओ इव विलीणो पोतो । फलहखंडेण वुज्झमाणो कहिंचि कूलमणुपत्तो । कमेण सीहपुरमणुपविहो । अइगतो य पुरोहियस्स भवणं । णो णं पञ्चभिजाणति कलुसमती सिरिभूई । बहुप्पयारं लालप्पमाणस्स न पडिवज्जति । निब्भत्थिओ य णेण रायकुलमुवढिओ । तहेव दुवारमलभमाणो पइदिवसं रायकुलदुवारे 'पुरोहितो मे नासमवहरई' विकोसयति । पुच्छिओ रण्णा सिरि-20 भूती-किमयं? ति । भणति-सामि! वीसरियचित्तो पलवति एसो. जाणह मम तुब्भे जहाविहं विपुले वि अत्थसारे पञ्चप्पिणामि त्ति । ततो अलद्धपसरो विलवमाणो परिब्भमति, अभिक्खं च विक्कोसेति रायदुवारे-परित्तायह ममं ति । तं सुणमाणेण सीहसेणेण मंती सदाविओ, भणिओ य-जाणह एयस्स एयं कजं ति । तेण रायसंदेसेण नियगघरं नीओ पुच्छिओ य । लिहियं से वयणं, संभोइओ य । कइवाहेण पुच्छिओ ताहे 25 आइक्खति । सुबुद्धिणा निवेइयं रण्णो–अत्थि एयं कारणं ति । राया भणति-केण उवाएण साहिज्जति ? । मंतिणा विण्णवियं-सामि! तुम्हे सिरिभूइणा सह जूयं पजोजित्ता मुद्दापरिवत्तणं कुणह. केणइ य ववएसेणऽब्भंतरोवत्थाणमइगया निउणमती पडिहारं पुरोहियघरं पेसेह मुद्दाहत्थगयं. तेण य संगएण संदेसेण असंसयं पुरोहियभजा निक्खेवं दाहिति त्ति । रण्णा जहाभणियमणुट्ठियं । भद्दमित्तो समक्खं पुरोहियस्स विक्कोसमाणो: कयत्थो जाओ रण्णा णिक्खेवेण । सिरिभूती य निवासिओ नयराओ, किलिस्समाणोरोसविसं अविमुंचमाणो कालगतो अगंधणो सप्पो जातो। १°तीए पटिहारि पेसेह शां०॥ Page #58 -------------------------------------------------------------------------- ________________ 10 २५४ सीहचंद - पुण्णचंदाणं संबंधो तप्पुवभवा य सहसेस य णो दुवे पुत्ता-सीहचंदो पुण्णचंदो य । राया जेट्ठपुत्तसहियो अणभिगहियमिच्छादिट्ठी दाणरुई । देवी पुण्णचंदो य जिणवयणाणुरत्ताणि । एवं वच्चति कालो । भवियवयवसेण चोइओ विव राया भंडागारमणुपविट्ठो य पुरोहियाहिणा रयणदि5 ण्णदिट्ठी डक्को । अवकंतो सप्पो । वित्थरंति विसवेगा रण्णो । तिगिच्छगा करेंति पडियारं । गरुलतुंडेण य आहितुंडिकेण आवाहिया सप्पा । अकारी विसज्जिया । ठितो अगं - धोरगो । विज्जाबलेण निउत्तो विसपाणे | माणगरुययाए ण इच्छिओ पाउं 1 जलणे जलते खित्तो कालं काऊण कोलवणे चमरो जातो । राया विसाभिभूतो मओ सल्लइवणे हत्थी जातो । सीहचंदो राया अहिसितो सीहपुरे, पुण्णचंदो जुवराया । सीहसेणविणासणं च सोऊण रामकण्हाए माया हिरिमती नाम अज्जा बहुसिस्सिणीपरिवारा तवे संजमे सज्झाए य उज्जुत्ता सीहपुरमागया, ठिया फासुकायं वसहीयं । ततो पुत्तसहियाय देवीय परितोस विसप्पमाणहिययाये सायरतरं वंदिया । तीय वि अणुसिट्ठा - पुत्त ! मा माइणी धम्माहिगारे भव विणिवायबहुलं माणुस्सं पियजणसंजोगा य अवस्स विप्पयोगपज्जंता. रिद्धी विय संझन्भरंजणा विय न चिरकारिणी देवा वि 15हु देवलोए पलिओवम-सागरोव माउणो, समतिरुइय विकुरुवियमणोहरसरीरा, अप्पsिहय इविसया, विणयपणयाहिं जोग्गसंपाइयसंदेसाहिं सयाणुकुलवत्तिणीहिं देवीहिं सकलकलॉपसंगकलियसाराहिं निउणं सेविज्जमाणा न जीवियस्स विसयाणं वा तित्तिमुवगच्छंति; किमंग पुण मणुया कयली - कलीरनिस्सारयरसरीरा, पञ्चवायबहुलथोवजी विया, राय-तक्करकिसाणु -सलिलसाधारणविहत्रा, पुराणसगडमिव विविहसंठवणा, पत्तसोभा मणोरहसा20 यरस्स संकष्पवित्थयजलस्स परं पारं गमिस्संति ? थावर-जंगमाणं ताव सत्ताणं विगयासा (सू) ण वि सरीरावयवा कज्जकरा भवंति, माणुसभवं पुण सालद्धूण पायच्छित्तं भवति. एवंविहसहावमुज्झमाणीयमसुई सरीरं, तं जाव सि णिरायंका तव -संजमसाहणसहाया ताव परलोगहिए अप्पाणं निज्जोजेहि-त्ति भणतीए अजाए पायवडिया 'सुभासियं, करिस्सं सफलं संदेस' ति परिचत्तगिहवासा पद्मइया समणी जाया । सीहचंदो वि य राया डहरके भाउके 25 निक्खित्तरज्जधुरावावारो निक्खंतो सँमणो समितीसु अप्पमत्तो तिसु गुत्तो विहरइ । रामका विकेति कालेण कालियसुयं सगलं गहियं । उत्तमेहि य खमा-मद्दव -ऽज्जवसंतोसेहिं तवोवहाणेहिं विविछेहिं अप्पाणं भावयंतीए पसत्थपरिणामयाए अनंताणुबंधिकसायपैक्खखमाणुपुव्वीय विणिद्धुयघातिकम्माय केवलनाण- दंसणं च समुत्पन्नं । ततो कत्था वि 'एस पवयणधम्मय' त्ति पवत्तिणीय छंदमणुयत्तमाणी सह तीए विहरमाणी 30 संपत्ता सीहपुरं, ठिया कोट्ठारपडिस्सए । वसुदेवहिंडीए [ विज्जुदाढ - संजयंत पुत्र भवकहाए १ 'याए विणासे चो' शां० ॥ २ 'तिरद्द' शां० ॥ ३ लाकलावसंकलिय° शां० ॥ ४ समाणो शां० विना ॥ ५ पञ्चक्खख शां० विना ॥ Page #59 -------------------------------------------------------------------------- ________________ २५५ सीहचंद-पुण्णचंदसंबंधो] सोलसमो बालचंदालंभो । राया वि पीइसमोस्स वियरोमकूवो भत्तीए परमाए वंदिऊण पुच्छति केवलिं-तुम पञ्चक्खा सवभावा, न यावि अरहो रहस्समत्थि. कहेह मे, केण पुण पुवमवियसंबंधेण निसित्तो इह भवे तुभं ममं अहिओ (ग्रन्थानम्- ७२००) सिणेहो ?। केवली भणतिअतीयकाले संसरमाणसं एगमेगस्स जीवस्स सव्वसत्ता पज्जाएण बंधवा सत्तू य आसि. आसण्णसोहिएण सिणेहाहिगया भवंति. तं सुण___ कोसलाजणवए संगम नाम सण्णिवेसं । तत्थ अहं मिगो नाम माहणो आसि । भजा य मे मदिरा । दुहिया पुण तुमं तम्मि भवे वारुणी। सा य सहावमहवयाए विणएण पागइएण य उज्जुभावेण वल्लहा । तत्थ अहं विविहसत्थविसारतो जिणवयणाणुरत्तो 'नत्थि इत्तो उत्तरीयं' ति पइट्ठियमती । तेण य म्हि सया साणुक्कोसो, न मे ममत्तं धणे, गास-ऽच्छादणमित्तपरिग्गाही।। 10 कयाइं च देवकज्जे सज्जियं भोयणं । साहवो य उवागया । तिण्ह वि जणाण समवाओ 'पडिलाहेमि'-त्ति । वारुणी य निउत्ता 'देहि' त्ति । ततो तीए विसुद्धयरो भावो तं समयं आसि । तेण दाणफलेण ते रायकुलेसु जम्मं । तव य माया मइरा, सा पुवं कालगया पइ8 नयरे अइबलस्स रण्णो सुमतीय देवीय दुहिया हिरिमती नाम जाया । सा य पत्तजोव्वणा पोयणाहिवस्स महया संपदाए दत्ता पुण्णभहस्स रणो। अहं पुण 15 तुमं सिणेहपडिबद्धाए अचइंतो परिबइउं पडिरूवस्स माणस्स न दइत्ता सो परं किंचि लहित्ता तव पयच्छामि (१) । तेण य हेउणा थीभावपुरेकडं कम्मं समन्जिणित्ता अकयसामण्णो विगयविसयतण्हो कालं काऊण हिरिमतीए गब्भे जाया रामकण्हा । पउमिणिखेडवस्थव्वो य भद्दमित्तो सत्थवाहो पुरोहियावलत्तं निक्खेवं सीहसेणेण सोपायमप्पियं गहाय सघरं पत्थिओ, चिंतेति य-कहंचि समुद्दातो जीवियसेसो इह संपत्तो मि, तं 20 अलं मे ववहारेण. जं मे पुव्वज्जित्तं वित्तं तेण समण-माहणाणं भत्त-पाण-सयणा-ऽऽसणोसह-वत्थ-पायाणि देतो दवावितो य कंचि कालं कुडुंबमज्झे वसिऊण, विहाय ममत्तं पव्वइस्सं. न मे पमाएयव्वं-ति संपहारेमाणो अडविप्पएसे निसण्णो । माया से पवसियस्स सोगेण दिवस-निसासु बहुसो रोवमाणी आहारे अरोयमाणे अकल्ला जाया, 'अहो! पुत्तछलेण भद्दमित्तेण निजाइयं किं पि वेरं, तं अपस्समाणी न सत्ता जीविउ, विवसा पाणे 25 परिच्चइस्सं' ति कलुणहियया मया वग्धी जाया, परीति वणमाहारकंखीया।धम्माभिमुहो य णाए खइओ भद्दमित्तो मम जेट्टपुत्तो सीहचंदो जातो । तुमं पुव्वभववारुणी । एयं सिणेहाहिकारणं । एसा य संसारगती-बंधू सत्तुभावमुवयति, जहा भद्दमित्तमाया. परो सयणो भवति, [जहा भद्दमित्तो] जहा वा वारुणी ! पुन्वभवे मम तुमं सिणेहति ति॥ ___ पुणो वंदिऊण पुण्णचंदो भणति-का गती सीहसेणस्स ? ति । भणति रामकण्हा-30 सुणाहि, सीहसेणो सिरिभूतिणा सप्पभूएण खइतो कालं काऊण सल्लइवणे हत्थी जातो, १°स्स रागमयस्स जीव शां०॥ Page #60 -------------------------------------------------------------------------- ________________ २५६ वसुदेव हिंडीए [विजुदाढ-संजयंताणं वणचरकयनामधेजो 'असणिवेगो' त्ति । सीहचंदो य अणगारो उज्जयो सज्झाए सुयसमुद्दपारंगतो अपडिबद्धो कयाइं च रजाओ रजं संकमिउकामो सगडसत्थेण अडविं पवण्णो । ठितो सत्थो, मुक्काणि सगडाणि, विसजिया वाहा, पसरिया तण-कट्ठहारा । हत्थी य सत्थसद्दमायण्णयंतो जवेण पत्तो तं पएसं । भीओ जणो दुग्ग-विसमपायवगहणाणि 5 य संसिओ । साहू वि जंतुविरहिए भूमिभाए सागारं पडिमं ठितो । असणिवेगो सगडाणि पलोएमाणो पडमंडवे फाडेमाणो वियरति । साहू य णेण दिट्ठो। पिच्छमाणस्स य से पसण्णा दिट्ठी, निव्वुययं हिययं, चिंतेउं पवत्तो-'कत्थ मण्णे मया दिद्वपुबो ?' त्ति चिंतंतस्स य से तदावरणिज्जाणं कम्माणं खओवसमेण उप्पण्णं जाईसरणं । ततो सुमरियपुवभवो अंसूणि विणिम्मुयमाणो पडिओ पाएसु साहुस्स नाइदूरे। तेण वि य 10 पारियपडिमेणं चिंतियं नूणं एस भविओ जाईसरो समुप्पण्णसंवेगो त्ति । उवउत्तेण य विण्णाओ, आभट्ठो य णेण-सीहसेण!मा विसायं वच्च, तुमं दाणसीलयाए नो उववण्णो नरए, अणिवारियधणतण्याए तिरिओ जातो । एवं भणिओ परं विम्हिओ-अहो! महाणुभागो मे पुत्तो जातो. अहवा दुहु मया चिंतियं, तवस्सी एस देवयं, असंसयं मणोगयं पि मे जाणइ. भदं ते, एवंविहस्स मे खेमं उवदिसह त्ति । भणिओ य सीहचंदेण15 सुणाहि, अरहंता विगयराग-दोस-मोहा विदितजीवा-ऽजीव-बंध-मोक्खसब्भावा भूयत्थं भणंति. न तेर्सि कयकिच्चाणं किंचि पवंचणे पयोयणं, तं पत्तिय जिणवयणं. मिच्छत्तसमोत्थयस्स हि जीवस्स जिणभासियपरम्मुहस्स विरतिपहदूरचारिणो सिणेहेसत्तस्स विसयरेणुओ कम्मरओ उप्पज्जति. ततो कम्मगरुययाए विविहजोणीगहणं जम्मण-मरण बहुलं संसारं परिभमति. विसुद्धपरिणामैऽज्झवसाणे वट्टमाणस्स परितणुकियाणुहावस्स 20 जिणप्पणीओवलद्धनिव्वुइपहस्स निरुद्धाऽऽसवदुवारस्स तवसलिलपक्खालियकिलेससंचयस्स सिद्धसिलोगया भवइ त्ति पत्तिय पाणातिवायाओ मुसावायाओ अदिण्णादाणाओ मेहुणाओ परिगहाओ य सत्तिओ विरमसु, ततो सुगतिमविग्घेण गमिस्ससि, सिज्झियवयजोगो भविस्ससि-त्ति भणिओ भणति-सुणह भयवं!, जावजीवं बंभयारी विहरिस्सं, सेसाणं पुण वयाणं देसं पञ्चक्खाइस्सं ति । ततो साहुणा अरहंत-सिद्ध-साहुसक्खियं दिण्णाणि से 25 अणुबयाणि । अवधारियपंचनमोक्कारेण य पडिवण्णाणि भावओ। 'छट्ट-ऽढमेहिं भत्तेहिं खमिस्सं ति कयाऽभिग्गहो साहुं वंदिऊण जणस्स थेवं परिहरंतो अवकतो, संविग्गो कयत्थमिव अप्पाणं मण्णमाणो अणिक्खित्ततवोवहाणो विहरति । पारणकाले य जत्तेण रीयंतो भग्ग-मिलाण-परिसडिय-पंडुपत्तकयाहारो विरागमर्गेमवढिओ कयाइ गिम्हकाले बहुकदमं अप्पोदयं सरमवतिण्णो पाणिय पाउं । जहा जहा अवगाहति तहा तहा अवस30 ण्णो, मंदप्पाणयाए य असत्तो नियत्तिउं । चिंतियं च णेण-अहं खमणकिलंतो असत्तो १°वा सुह शां०॥ २ °हतत्त° उ २ मे० ॥ ३ °मरूवज्झाणे ली ३ ॥ ४ ली ३ विनाऽअन्यत्र-गवडिओ उ० मे। गहवडियो क ३ गो ३ । गमडिओ शां० ।। Page #61 -------------------------------------------------------------------------- ________________ पुषभनिओ वेरसंबंधो] सोलसमो बालचंदालंभो। कद्दममुत्तरिउ, एयावत्थस्स य मे सेयं आहारपरिचायं काउं । भत्तं वोसिरियं जावज्जीवं । ___ अह य पुरोहितो वि चमरभावे वणदवग्गिजालपलित्तदेहो कालं काऊण वेराणुबंधजणियजम्मसंताणो कुक्कुडसप्पो जातो। वणविवरगएण य दिट्ठो हत्थी, संजायरोसेण य खइओ, विसपरिणओ नमोकारबहुलो 'इमो पहाणकालो, अण्णं च मे सरीरं, अहं अण्णो' त्ति मण्णमाणो पसत्थज्झाणोवगओ कालगतो महासुक्के कप्पे सिरितिलए विमाणे सत्तरससागरोवमठिईतो 5 देवो जातो । सियालदत्तेण वाहेण दंत-मोत्तियं च से गहियं । धणमित्तो य वाणिओ पच्चंते वलंजेति । वाहेण य से परिचयगुणेण पीईदाणं दिण्णं । ते य दंता पहाणमोत्तियं च 'सलक्खण' त्ति विण्णाउं धणमित्तेण ते मित्तयाए दिण्णा । तुमे परितुद्वेण संतेण पूइओ विहवसंपायणेण । एए य ते दंता सीहासणम्मि निउत्ता, मोत्तियं च चूलामणिम्मि । तं एरिसी संसारगती-सोगट्ठाणे तुट्ठी हवइ, भवंतरगयस्स पिउणो सरीरावयवे लबूण अण्णाणयाए॥10 सीहचंदो वि अणगारो विसुद्धेहिं संजमट्ठाणेहिं चरित्तसोहीए वट्टमाणो अपरिवडियसंवेगो दीहेण परियाएण उवरिमगेवेजेसु पीईकरे विमाणे एकतीसं सागरोवमहिती देवो भविस्सति । कुक्कुडसप्पो य वाणरजूहाहिवइणा कीलापुबं साहाओ साहं संकमिउकामेण गिहीओ, मारिओ य पंचमपुढवीए सत्तरससागरोवमद्वितीओ नेरइओ जातो, तत्थ परमअसुभं सुभदुल्लहं निप्पडियारं वेयणं अणुहवइ-त्ति कहिए पुण्णचंदो जायतिबसंवेगो सावअधम्मं 15 पडिवज्जति । ततो वंदिऊण सगिहमुवगतो। रामकण्हा बहुं कालं केवलिपरियायं पाउणित्ता परिनिव्वुयाँ । सो वि य राया सविसए अमाघायं पोसहं च विहीए अणुपालेमाणो, समण-माहणे य पडिलाहेमाणो, जिणपूयाए य समुजुओ पसासइ रज्जं । दंडनीईए य मायापयोगमपडिकमित्ता भवंतरेत्थीवेयणिज्जणुभागी कयभत्तपरिच्चाओ महासुक्के कप्पे वेरुलिए विमाणे 20 देसूणसत्तरससागरोवमहितीओ देवो जाओ। जंबुद्दीवयभरहे वेयड्ढे य उत्तरायं सेढीयं निचालोयमणिप्पभाहिं निच्चालोयं नाम नयरं । तत्थ अरीणं पराभवणसीहो अरिसीहो राया । तस्स सिरी विव कमलरहिया सिरिहरा देवी । ततो पुण्णचंदो देवो ठितिक्खएण चुओ सिरिहराए गम्भे विमलजसधरा जसोहरा नाम दारिया जाया । सा पालणगुणेण निरुवहयसरीरा निरुया आएज्जवयणा वा-25 गसंपन्ना रूवस्सिणी सयणबहुमया विधेया परिजण-विण्णाण-लायन्न-विणयालंकिया पत्तजोवणा उत्तराय सेढीयं पहंकरायं नयरीयं सुजावत्तस्स रण्णो महया अत्थसंपदाए दिण्णा, तस्स वि य बहुमया आसी । केणइ कालेण सिरितिलयदेवो सीहसेणजीवो चुओ जसोहराए गन्भे पुत्तत्ताए पञ्चायाओ । अविमाणीयदोहलाय कालेण य जातो रस्सिवेगो नाम कुमारो। कमेण य परिवड्डिओ संगहियकलाविहाणो य जुयरायाहिसेयं पत्तो। 30 कयाई च सुज्जावत्तो राया धम्मरुइ-धम्मनंदचारणसंबोहिओ रस्सिवेगसण्णि१ तदस उ २ मे० विना ॥ २ या । घोसावेति य राया शा० ॥ व०हिं. ३३ Page #62 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ विज्जुदाढ- संजयंत कहापसंगे क्खित्तरज्जाहिगारो अणगारो जातो संजमं अणुपालेइ । खवियघाइकम्मो य केवलनाणं लद्धूण निरुद्धजोगो निव्वुओ । जसोहरा गुणवतीये अज्जाए समीवे पबइया एक्कारसंग - कुसला विहरति । रस्सिवेगो य राया हरिमुणिचंदसमी वे अणिच्चया विसेस संजाय संवेगो पयहि पडग्गलग्गं तणमिव रज्जं संजमं पडिवण्णो । कमेण य णेण उज्जोययाए य नव पुवाणि 5 अहीयाणि । (ग्रन्थायम् - ७३००) पडिपुण्णधिति-बलो एक्कल विहारपडिमं पडिवण्णो विहरति । २५८ कयाई च कंचणगुहाए पडिमं ठितो, पुरोहिएण य पंचमपुढविउबट्टिएण अयकर भूएण दिट्ठो । पुष्ववेराणुबंधसंजणियतिबकोवेण य गिलिओ अइगरेण अपदुट्ठो सरीरे निरवेक्खो विसुज्झमाणवेर- कसाओ कालगतो लंतए कप्पे सुप्पहे विमाणे देवो जातो । जसोहरा वि अज्जा लंतए चेव रुयके विमाणे देवत्तणमणुपत्ता । ते य रूवपवियारणा बिभोगप10 डिबद्धा चोस सागरोवमाणि खणमिव गमेंति । अइगरो वि तिबकोहपरिणओ समजियाsभवेयणिज्जो पंचमपुढईए नेरइओ उववण्णो । उवरिमगे वेज्जपीयकर विमाणवासी य देवो चुओ इहेव भरहे चक्कपुरे नयरे अपराइयस्स रण्णो सुंदरी देवीए चक्काउहो पुत्तो जातो । पढमवए चैत्र रायतं पत्तो । तस्स य महादेवी चित्तमाला । सुप्पहविमाणाहिवती य चुओ चक्काउहस्स चित्तमालाए अत्तओ 15 वज्जाउहो नाम कुमारो जातो, परिवडिओ य । तस्स भज्जा रयणमाला | चक्काउहो पहियासवरस मुणिणो समीवे उवलद्वबंध - मोक्खसन्भावो वज्जाउ हे निक्खित्तरज्जवावारो समणो जातो । अहिगय जिणवयणो खंति - मद्दव - ऽज्जव-संतोसेहिं भावियप्पा पहीणरय-मलो परिनिबुओ । रुयग विमाणदेवो वि रयणमालाए गब्भे रयणाउहो नाम कुमारो जाओ । वजाउहो वरदत्तसाहुसंबोहिओ रयणाउहं रज्जे ठविऊण पवइओ । संजमठितो 20 चउद्दस पुवाणि अहीओ विदिय संबभावो जिणो विव अजिणो विहरति, उवागतो य चक्कपुरं । रयणाउहो य सह जणणीए वंदिउं निग्गतो । कहेइ से वज्जाउहो समणधम्मं सात्रधम्मं च वित्थरेण । कतरे य भणति — जीवदयापालणनिमित्तं गिहवासिणा विसेसेण मंसं परिहरियवं. खायंतो मंसरसमुच्छिओ पत्थणाकलुस चित्तो बहुं पावं समज्जिणति. जहा य सट्टे भूट्ठा पाणिण वहिज्जति न तहा चम्म-सिंग- दंत-वाले- पिच्छ पुढविकज्जेसु. चम्मा25 दीणि य सयंपाडियाणि य सुबहुं कालमुवर्भुजंति, सयं पि उवकरणपयोयणं तेसु उवयोगं गच्छंति. मंसस्स य पुणो दिणे दिणे भोयणं, ततो विसेसेण य सज्जोहयाणं सत्ताणं मिट्ठयरं रसग्गलं च उवइसंति जतिणो तेण भणति - परलोयहियत्थिणा मंसं न खाइयवं ति । एत्थ आहरण- सुमितरण्णो आहरणं इव तीयद्धा भर हे वासे छत्ताकारं नाम नगरं । तत्थ पीईकरो पयाणं पीईंकरो ४ सम्भावो शां० ॥ १ सुकष्पभे वि' शां० ॥ २ इयरो वि शां० ॥ ३ सुक्कष्पभवि० शां० ॥ ५ °लपुच्छ' शां० ॥ ६ आदर्शान्तरेषु पीइकरो पीतिकरो हत्यपि दृश्यते । एवमयेऽपि ॥ 30 Page #63 -------------------------------------------------------------------------- ________________ सुमितरणो आहरणं ] सोलसमो बालचंदाळंभो । नाम राया । सो य संसारभीरू मोक्खाहिलासी मोक्खमग्गमण्णेसमाणो मतिसायराणं थेराणं अंतिए सुयजिणवयणपरमत्थो भुयगो विव तयं रज्जसिरिं परिचइऊण समणो जाओ । अणुपवइओ य णं पुरोहियपुत्तो चित्तमती । ततो सो पीतिंकरो साहू परेण परितोसेण अहिगयसुत्त-त्थो खीरासवलद्धिसमुप्पण्णतवुज्जुओ जातो । गुरूहिं समणुण्णाओ विहरंतो सायं गतो । तत्थ य सुमित्तस्स रण्णो दुहिया सुप्पबुद्धाए गणियाए बुद्धिसेणा नाम दारिया अतिया सिरी विव कमलविरहिया रूवस्सिणी जणनयणलोभणवयण-दसणा-ऽहर - कवोल - पओहर - कर-चरणा उज्जाणगयं पीतिंकर मणगारं विकिट्ठोपवासखवियदेहं पसत्थज्झाणसन्निविचित्तं परिसऊण विणएणं वंदिउं पुच्छति - भयवं ! केरिसो तुब्भं सासणे अप्पा २५९ 10 ओ ? त्ति । साहुणा य उवउत्तेण 'जोग्गा उवएसस्स' त्ति 'सुण' भणियं— अरहंतेहिं सुदिट्ठजीवा-ऽजीव-बंध - मोक्खविहाणेहिं सपणे उवएसेणं जैव- वुड्डादीहि य पजएहिं आइट्टो अप्पा अस्थि त्ति भणितो । तस्स अभिवयणाणि - जीवो अप्पा पाणी भूओ सत्तो सयंभु त्ति एवमादीणि । तम्मि य असंते पुण्ण-पावविफलया भवे । अत्थितं सुकय-दुक्कयफलं विविह्नकम्माणुभागीसु देहीसुं विपञ्चमाणं पञ्चक्खमुवलब्भइ । तम्हा अत्थि जीवो सद्दहियो, दवट्टयाए निश्च्चो, भैवं पुण पडुच्च तप्परिणओ, तब्भाव विगमे असासओ, 15 पत्तो तव्विहं जोगमासज्ज, कत्ता करणसहिओ, सयंकयस्स य सुभा-सुभस्स उदद्यस्स भोत्ता, सकम्मनिव्वत्तिय सुहुम-बायरसरीरमेत्तो, राग-दोसवसगतो, कम्ममलकलंकिओ संसरति नेरतिय तिरिय - नरा -ऽमरभवेसु, सम्मत्त-नाणसहिओ तवजलपक्खालिओ मुच्चति ति । एवंविहं भयवओ पीतिंकरस्स वयणममयमिव समाहिकथं सुणमाणी 'तह' त्ति पणया विष्णवेइ - भयवं ! उवदिसह मम गिवासजोग्गाणि वयाणि । ततो साहुणा कहियाणि । ग- 20 हियाणुव्वयाय पणमिय पडिगया समणोवासिया जाया । सुयं च चित्तमतिणा - बुद्धिसेणा रायकण्णा पीईंकरदेसियं धम्मं सोऊणं अरहंतसासणरया जाय त्ति । आपुच्छति गुरुं—विसजेह मं, वच्चामि, बुद्धि सेणं पद्यावयामिति । मइसा यरेहिं विनिवारेज्जमाणो विय गतो साकेयं । सो य कहासु कुसलो पूइओ विणय-पडिवत्तीए कन्नाए । तं च पस्समाणस्सो गयविवेया दिट्ठी, वाउलियं हिययं । चिंतियं च णेण - अदिट्ठपुव्वं मया एवं रूवं, अहो ! अच्छरियं - ति 25 भग्गपरिणाम सुमित्तं रायं सेविउमारद्धो । उवलद्धं च तेण --पीतिंकर पुरोहियपुत्तो त्ति । मंसभक्खणविसयं वायत्थलं अण्णया आराहणनिमित्तं भणति – देव ! मया पोरागमसत्थं आगमियं ति, तं होउ मे सफलो परिस्समो. तुब्भं बल-तेयपरिवड्डिनिमित्तं मंसेण वंजणपयारे करिस्सं, 5 १ 'सुओ चित्त शां० ॥ २ण हिओवए क ३ गो० ॥ ३ ली ३ विनाऽन्यत्र - जववत्थादीहि क ३ गो ३ । जंगवत्थादीहि उ २ मे० ॥ ४ भवट्टयाए पुण शां० ॥ ५ की ३ विनाऽन्यत्र स्सा सयचि ० क ३ गो ३ । स्स सेयवि उ २ मे० ॥ Page #64 -------------------------------------------------------------------------- ________________ २६० वसुदेवहिंडीए [ मंसभक्खणविसयं वायस्थल संदिसहि-त्ति । ततो सुमित्तो भणति - चित्तमति ! नाऽहं पाणिवण पाणे पालइस्सं. दुहुं ते जंपियं । ततो भणति — जो ताव सयं हणइ हणावेइ य अणुमंता वा स पावमणुहवइति न वियारो जो पुण परोवणीयं किणिऊण मंसं खाइज्ज तस्स को दोसो ? । ततो भणति - किणंतो वहमणुमण्णति मंसं साउं समग्धं च पत्थंतो. 5 घायगा वि जत्थ मंसभोगो तत्थ दूरं पि नेऊण विक्किणंति, न य अभक्खे साण-खर-वायसादी विवाति, पभूयकइए य जाणिऊणं जीवंते सत्ते पच्छण्णं ठवेऊण गहियमोल्ला तक्खणं विणा सेंति एवं कहूं वाऽणुमती न भवति ? । अह भणति – जो कुसल चित्तो मज्झत्थो भुंजति तस्स ण संभवइ वहकओ दोसो । ततो भणति - मंसभक्खणे अत्थि दोसो वाणुमतीय. कह भंडारं संतरसंकामणमतीय बाहुपीलाणुमती विव णत्थि (?) एवं भंडा10 गारो देसतं निज्जउ मा य गोपीला भवति जाहे; तं तहा मंसं पहूयं समग्धं च भवउ, माय सत्ता वहिजंतु ति नत्थि एयं । ततो भणइ—जइ परकओवभोगे पसत्थचित्तस्स वि अत्थि दोसो, एवं जे संख-मुत्ता-दंता-पत्त - पत्तुण्णादीणि भुंजंति ते वि मंसासीहिं समा भविस्संति । ततो भणति न होंति समा, अस्थि विसेसो-ताणि बहुपुरिसपरंपरकरण वि लब्भंति, सयंकडाणि दीहकालपरिभोत्तव्वाणि णेगकारणणिफण्णाणि य, सयं पि मया15णं उवभुंजंति, मंसस्स पुण घायका चैव विकइया. रसगिद्धो य सयं विवाडेज्ज अणु ण्णेज वा, रागो पुण तत्थ कारणं, तेण अस्थि विसेसो, जइ य 'सव्वएण बंधो' ति बुद्धी, तेण महुघाती वणदवयारो य निद्दोसो हवेज, तेसिं महुसंगहबुद्धीए न मच्छियामिग-सिरीसिव-कीडादिवहबुद्धि त्ति. किं ? वधऊ वहो वि परिहरियव्वो, मरणहेउं मरणभीएण वा. जहा - कस्स वि रण्णो साउफलो सहकारो, ततो णेण घोसावियं-जो अदिष्णं 20 एगमवि फलं चोरेज तस्स सारीरो निग्गहो त्ति; तं सोऊण जणो तेसिं फलाणं गहणं भक्खणं दरिसणं वा दूरओ परिहरइ; तहा पाणिवह भीरुणा 'बंध- वह हेउ' त्ति दूरओ वज्जणीयं. जे य मंसलोलेहिं वहिज्जंता सयं अणुमण्णिया ते जइ पुर्वकएण तव्विहं मरणं पावंति, जे वहका अणुमंतारो ते वि अणुभविस्संति दुक्कयफलं । ततो भणति - तुब्भं न सक्का उत्तरं दाडं ति, किंतु निरामिसाणं भे सरीरपरिहाणी हवेज्जा, ततो धम्म- ऽत्थ- कामहाणि ति ॥ 25 एवमादीहिं वयणेहिं किच्छेण पडिवण्णो । दत्ता य से बुद्धिसेणा । ततो सेवइ सुमित्तरायं अणुकूलेहिं वयणेहिं । एवं चित्तमतिणा सुमित्तस्स सपरिवारस्स मंसप्पयारा उबदिट्ठा । तेण य पाणिबहकारणोवयोगेण बहुं पावं समज्जिणित्ता नरय-तिरिक्ख- कुमाणुसे बहूणि जम्मण-मरणाणि सारीर-माणसकक्खडदुक्खाणुबद्धाणि अणुहवमाणो अवद्धुं पोग्गलपरियहं संसरिओ ति ॥ एवं च रयणाउहो राया सोऊण पडिवण्णो सावयधमं, मंसविरई च जावज्जीवियं गद्दे१ सादीहिं उ २ मे० विना ॥ २ विवज्जेज ली ३ विना ॥ ३ पाणिवह सहिणमं सवहहेउ चि शां० विना ॥ ४°म्मं देसविरहूं शां० ॥ 30 Page #65 -------------------------------------------------------------------------- ________________ विजुदाढ-संजयंतवेरसंबंधो] सोलसमो बालचंदालंभो। २६१ ऊण पियरं अभिवंदिऊण पविठ्ठो नयरं । घोसाविओ य रजे अमाघाओ, उत्तमसीलबयरओ सह जणणीय रज्जं पसासति । वजाउहो पंचविहभावणाभावियप्पा जिणकप्पं पडिवन्नो । अयगरनारगो य पंचमाओ पुढवीओ उवट्टिउ चक्कपुरे चेव दारुणस्स सोयरियस्स कट्ठाए भारियाए अतिकट्ठो नाम दारओ जातो । विवडिओ कमेण पाणवहरती वियरति । वज्जाउहो य साहू जिण्णुजाणे पविरलसंपाए अहोराइयं पडिमं ठितो, दिहो य 5 अतिकडेण । दढूण य णं पुवभववेराणुबंधजणियतिबरोसेण विकोसीको खग्गो । वहपरिणएण य णेण दढ-उत्तम-पसत्थज्झाणोवउत्तचित्तो अखंडियचारित्तो खंडाखंडिकओ कालगतो अविणट्टधम्मसंभारो सब्वट्ठसिद्धे विमाणे उववण्णो । अतिकट्ठो वि बहुं पावं समन्जिणित्ता दवग्गिजालाभिहतो सत्तमाय पुढवीयं तेत्तीसं सागरोवमट्रितीओ नेइओ जातो। तत्थ परमसीयवेयणाभिभूओ दुक्खबहुलो विवसो कालं गमेइ । __10 रयणाउहो वि राया दयावरो सञ्च-उजवसंपण्णो बहुं कालं समणोवासगपरियाय पाउणित्ता पुत्तसंकामियरायलच्छी कयभत्तपरिच्चाओ समाहीय चइऊण देहं अच्चुए कप्पे पुप्फके विमाणे बावीससागरोवमठितीओ देवो जातो।रयणमाला वि देवी संगहियवय-सील-रयणमाला कालगया अच्चुए चेव कप्पे नलिणिगुम्मे (ग्रन्थानम्-७४००) विमाणे उक्कोसट्ठितीओ देवो जातो। ठितिक्खएण य धायइसंडे दीवे पुरच्छिमअवरविदेहे सीयाए महा-15 नदीए दाहिणे कले नलिणिविजए असोगाए नयरीए अरिंजयस्स रण्णो दृयह भारियाणं सुव्वय-जिणदत्ताणं रयणाउह-रयणमाला देवा चुया वीइभय-विहीसणा दुवे पुत्ता बलदेव-वासुदेवा जाया । ते य सुहेण विवड्डिया नलिणिविजयद्धसामित्तं पत्ता । विहीसणो य अपरिचत्तकामभोगो विसुद्धसम्मत्तदंसणगुणेण दोच्चाए पुढवीए सागरोवमद्वितीओ नेरइओ जातो। वीतिभओ य भाउविप्पओगदुक्खिओ सुट्टियस्स अण-20 गारस्स अंतिए पवइओ तवे संजमे सज्झाए य उजुत्तो विहरिऊण पाओवगमणविहिणा कालगतो लंतए कप्पे आइच्चाभे विमाणे साइरेगएकारससागरोवमहितीओ देवा जातो। विहीसणणारगो वि पसत्थपरिणामबहुलो उबट्टो इहेव जंबुद्दीवे एरवए वासे अवज्झायं नयरीयं सिरिधम्मस्स रण्णो सुसीमाय देवीयं सिरिदामो नाम कुमारो जातो, कमेण जोव्वणमणुपत्तो विहारजत्तं निजाओ । आइच्चाभविमाणवासिणा देवेणं पुव्वसिणेहाणुरा-25 गेणं पडिबोहिओ अणंतइस्स अरहतो अंतिए पव्वइतो, सामण्णमणुपालिऊण कालगतो बंभलोए कप्पे चंदाभे विमाणे देसूणदससागरोवमहितीओ देवो जातो। अइकट्ठनेरइतो वि ततो उव्वट्टो बहूणि तिरियभवग्गहणाणि संसरिऊण तणुइयकम्मंसो इहेव भारहे जावतिनदीतीरे रिसिगणसे विते आसमपए एगसिंगस्स तावसस्स खंदमणियाए लंखियाए अत्तओ मिगसिंगो नाम दारओ जातो । वोलीणबालभावो समाणो 30 तावसकुमारसंघस्स जणिउच्छाहो परिसडियपंडुपत्त-पुप्फ-फलाहारो परियागं पाउणित्ता १ मडावर शां. विना॥ Page #66 -------------------------------------------------------------------------- ________________ वसुदेवहिंडी । [ कसाय-उवसमाणं खमणकिससरीरो विज्जाहरं विकुरुव्वियविमाणमज्झगयं देवमिवाऽऽगासेण वियरमाणं पासित्ता विहिओ 'जइ अत्थि मम नियम-बंभचेरफलं, तेण आगमिस्से भवे एवं वियरामि' त्ति कयनियाणो कालगतो वेयड्डे गगणवलहे नयरे वइरदाढ विजाहरस्स रणो विज्जुजिभा देवी विज्जुदाढो नाम दारओ जातो, विवडिओ कमेण विज्जाबलेणं 5 विज्जाहराहिवत्तं पत्तो । २६२ वजाउहो देवो य सव्वट्ठसिद्धाओ चुओ अवरविदेहे वीयसोगाए नयरीए संजयस्स रण्णो सच्चसिरीए देवीए संजयंतो त्ति पुत्तो जाओ । सिरिदामदेवो पुण चंदाभविमाणाओ चुओ तस्सेव कणीयसो जयंतो नाम जातो। संजतो सयंभुस्स अरहतो उप्पण्णनाणरयणस्स समीवे छिण्णसंसतो पवइओ गणहरो जाओ । 10 अण्णया य संजयंत जयंता सुयपुव्वजम्मा पव्वतिया । जयंतो य चरितमोहोदण पमत्तविहारी कालं काऊण एस धरणो जातो। संजयंतो पुण अहं अहिंगयसुत्त ऽत्थो जिण कप्पं पडिवन्नो डिमागतो विज्जुदाढेण अविमुक्तवेरसंताणेण इहाऽऽणीतो । एयं वैरकारणं ॥ सुणह य अवहिया-पव्यय - पुढविराइसेरिसको वाणुगा जीवा णरय- तिरियगईसु विविहाणि दुक्खाणि वेमाणा सुबहुं कालं किलिस्संति । वालुकाराइसरिसं च को मणुगया 15 मणुयगतिभागिणो भवंति । उदयराइसमाणकोवाणुगया देवगतिं पावेंति । विगयकोहा उण arratग्गा । तम्हा कोहो विसऽग्गिजालसमाणो हियत्थिणा दूरतो परिचइयो ति । चउबिहोय रोसो - पव्वयरातिसरिसा पुढविराइसरिसो वालुयारायिसरिसो उदयराजिसरिसोति । तत्थ सिलाए जा राई उप्पज्जइ सा असंधेया; एवं जस्स जंतुणो उप्पण्णो कोवो पडिकूलसद्दाइ विसयपसंगेण, पियविसय वियोगेण वा अलाभेण वा मणुष्णाणं 20 विसयाणं, विसयसाहणविधायके वा कम्मिइ सत्ते; सो जइ जम्मं, बहुणि वा भवंतराणि अणुसरइ सो पव्वयरातिसरिसो । सिणेहपरिक्खएण पुण पुढवीय वायाssa - सोसियाय जा राई समुप्पज्जत्ति सा बारस वि मासे तहाभूया चिट्ठत्ति, सलिल परिभुत्ता समीभवति; एवं जस्स कोवो समुप्पण्णो कालेर्णे मास-संवच्छरिएण उवसमति समतीए खमागुणे चिंतेमाणस्स परेण वा रोसदोसे कहिए सोऊण, 25 सो पुढविराइसमाणो । वालुकाए य जा पुण राई समुप्पज्जइ दंडादिकरिसणेण, सा पवणपणोलिया वि समीहविज्जा आ सत्तरत्तेग; एवं जस्स केणइ कारणेण रोसग्गी समुज्जलिओ मासद्ध-मास-संवच्छरपरिमाणेण वा पच्छाऽणुतानाओ य सिच्यमाणो विज्झायइ, सो वालुकाराईसमाणो । उदके पुण करंगुलि - दंडाकड्डिए जा राती समुत्पज्जति सा उत्पत्तिसमणंतरं समीभवति; एवं जस्स जाणगस्स कहंचि कारणमासज्ज रोसुग्गमो हवेज्जा, सो य सलि30 लबुब्बुओ इव तक्खणमेव विलयं वञ्चेज्ज, सो उदयराइसरिसो । जो पुण परस्स रुट्ठो " १ विज्जाजिली ३ विना ॥ २ ली० य० विनाऽन्यत्र - सरिसरोसाणुगा डे० । सरिसाणुगा क ३ गी ३ उ० मे० । °सरिसाणुरागा शां० ॥ ३°सकोवाणुगया ली ३ ॥ ४ ले वि मासवच्छराईण शां० विना ॥ ५ ° हो व जो ण ध शां० विना ॥ Page #67 -------------------------------------------------------------------------- ________________ सरूवं तप्फलं च] सोलसमो बालचंदालंभो । २६३ हियएण धरेइ अमरिसं, न य सफलं करेइ, सो कोहग्गिणा डज्झमाणो विवण्णमुहवण्णो फरुसच्छवी मोहं संतप्पति । जो य इच्छइ रूसितो परस्स पीलं काउं सो पढमं नियगमेव सरीरं रोसहुयासणजालापलीवियं करेइ, परस्स पुण दुक्खसंपत्ती करेज वा न वा कारणं पडुच्च । जहा कोइ अण्णाणदोसेण अंगुलिं पलीवेउं परं डहेउकामो पुण अप्पाणं डहेइ, पच्छा परं डहेज वा न वा, एवं कोहणो वित्ति गहेयवं । जो वा अप्पभवंतो परं रूसितो 5 अकोसेज, सो 'अविणीओ अणभिजातो अणुपासियगुरुकुलो' त्ति गरहणिज्जो भवइ, रायकुलं वा संपाविओ अत्यहाणि सरीरपरिबाहं वा पावेजा; परलोगे य मणुस्स-तिरियभवलाही जइ लहेजा । ततो फरुस-निहुरा-ऽमणुण्णोदीरिएण वयणदोसेण जइ पुण रोसवसगतो पहरेज सत्थेण दंडाइणा वा, ततो तबिहेण बलवया वधमाणो दुक्खमणुहवेज्जा सरीरविणासं, रायकुलसंपाविओ वा वह-बंधण-मरणाणि पावेजा; परलोगे य कलुसचित्तयाए 10 निरणुकंपयाए य समजियं पावकम्मफलं दुग्गइगतो दारुणं विवसो भुंजति । पभवंतो पुण निरावराह अक्कोस-बह-बंधेहिं पीलेमाणो 'रोसवसपलित्तो णिग्घिणो णिरणुकोसो पावायारो अदट्ठवो परिहरणीओ' त्ति गरहणिजो भवति; परलोगे य अकोस-तास-तालणाओ तण्णिमित्तातो पावमाणो वाहिसयपीलिओ वा दुह-मरणाणि नरय-तिरिएसु अणुहवमाणो बहुणा कालेण असुहपरिक्खीणो सुहं लहेज त्ति दूरतो रोसो बजेयबो त्ति । ___15 ___ जइ य पुरोहितो निक्खेवावहरणनिमित्तं दोसं परिगणेऊण 'अप्पणो अवराहेण निव्वासिओ मि' त्ति पयणुकाऽमरिसो होतो तो तविहं दुक्खसंकलं उवेढंतो बहुं कालं सारीरमाणसाणि दुक्खाणि णाऽणुहवेंतो । एए अण्णे य कसायदोसा। ___ खमापक्खसेवी पुण जीवो' संतावरहितो सुहाभिगम्मो सोम्मो सजणबहुमतो इह लोए पूयणिज्जो जसभायणं भवति; परलोगे य मणुस्सभवे देवभवे य जणणयणदइओ महुरवाणी 20 तब्भवजोग्गाणि सोक्खाणि भुंजमाणो थाण-माणारिहो त्ति। परो य सकजसाहणुजओ परपीलाए सिद्धिं पस्समाणो अवियारियगुण-दोसो अण्णाणयाए जइ कुप्पिज, ततो बुद्धिमया एवं विचिंतेयवं-मूढयाए एस तवस्सी रोसरिंग सयमेव संधुक्केऊण पविसति, तप्पभवं च दोससंभारमपस्समाणो पैतीवमिव पयंगो; तं मया जाणया रोसदोसे परिनिववेयव्वो साणुकंपेण. न सोहइ रूसिउ मे. एयस्स सोयणिजप-25 क्खे पडियस्स अंधस्सेव बिसमभूमिभागपडियस्स उवएसहत्थदाणेणं उवयारो कायव्वो. न मे जुज्जइ अप्पणा तस्थेव पविहुँ । जो एवं चिंतेज, न तस्स रोसग्गी सलिलभरियं सरं मिव समत्थो अहितावेउं । जो वा चिंतिज जिणवयणपाणियनिसित्तचित्तकमलो एवं-जति परो मम पीलेमाणो दुक्खितो नेव्वुई लहिज तो वीसमउ तवस्सी. न मे एयरस एयावस्थस्स रूसियचं. एएण वा समया गंतं. एयनिमित्तो वा मे खमारयणलाभो त्ति परितोसप-20 यमेव मे. जति वा मया वि भवंतरे कोइ एवं फरुसवयणेहिं पीलिओ, तस्स फलमिणं, तो वि १°वो मणसं' शां० ॥ २°म्मो बहुजणसज शां० चिना ॥ ३ पदीव शां० ॥ Page #68 -------------------------------------------------------------------------- ________________ २६४ वसुदेवहिंडीए [विजुदाढपभिईणं धरणस्स सावो रिणमोक्खो. पीतिवत्थुम्मि अमरिससंगहो न मे सोहइ त्ति । एवमादिम्मि खमापहे पडिया जीवा रोसवणदवमग्गं दूरओ मोत्तूण नेवाणवत्तणिपडिया नचिरेण दुक्खंतकरा भवंति ॥ ___ ततो पुणो पुच्छति-भयवं! इह भरहे कइ धम्मनायका आसि ? कइ वा भविस्संति?। अह भणति केवली-अतीए काले अणंता अतिच्छिया, अणागए वि काले 5 अणंता भविस्संति. इमं ओसप्पिणिं पडुच्च उसभादीया वासुपुजपजवसाणा बारस बारसंगोपदेसगा सादरसुरा-ऽसुर-णरवतिपयत्तपूतिया भवियकुमुदागरससिणो तित्थंकरा अतीया, विमलादीया महावीरचरिमा बारस भविस्संति-त्ति कहिए चंदाहतो देवो धरणो य वंदिऊण विण्णवेंति-भयवं! अम्हं इओ चुयाणं समागमो भविस्सति ? त्ति, सुलभा बोही ? आराहणा व? त्ति । केवली भणति-तुब्भे इहेव भारहे महुराए नयरीय मेरु10 मालिस्स रण्णो अणंतसिरि-अमियगतीगं देवीणं पुत्ता मंदर-सुमेरू भविस्सह. तत्थ य सुहेण वड्डिया सुहेण कलागहणं करिस्सह. मेरुमाली य राया विमलस्स अरहतो तित्थयराइसयवित्थरविम्हिओ, परलोयछिण्णसंदेहाssवरणो भयवया विमलेण विमलविपुलनाणिणा, देवलोयसंभारियपञ्चक्खपरलोको, परं वेरग्गमुवगतो तुझं दोण्ह वि रज दाऊण पवईओ गणहरो भविस्सत्ति. तुम्भे वि य केणति कालेण भगवया चेव विम15 लेण कहियजाइविगप्पा समुप्पण्णजाइसरणा वोसिरियरजममत्ता जहोवदिट्ठसंजमाणुपालणं करेन्ता खवियकम्मा सम्मेयपवए मोक्खं गम्मिस्सह त्ति ॥ ___ एवंविहच्छिण्णसंसया देवा विज्जाहरा य वंदिऊण संठिया। ततो संजयंतो खीणवेयणीया-5sउय-(ग्रन्थाग्रम्-७५००)नाम-गोत्तो परिनिव्वुओ। कया परिनिबाणमहिमा देबेहिं। धरणं च विजाहरा पायवडिया विण्णवेंति-सामि! दिट्ठो कोवो, कुणह पसायं विज्जासं20 पायणेणं ति । तोधरणेण आभट्ठा-सुणह भो!, अजपभितिं साहियाओ विजाओ भे विहेया भविस्संति. सिद्धविन्जा वि य जिणघरे अणगारे मिहुणे वा अवरज्झमाणा भट्टविजा भविस्सह त्ति. एयस्स पुण विजुदाढस्स बंसे महाविजाओ पुरिसाणं न सिज्झिस्संति. इत्थियाणं पि सोवसग्गा दुक्खसाहणाओ देव-साहु-महापुरिसदसणेण वा सुहेण सिज्झिस्संति त्ति । एवं देवसमक्खं ठिति ठवेऊण विज्जाहराणं गतो धरणो सह सुरेहिं । एसा य संजयंतस्स 25 भयवओ निसीहिया । पंचनदीसंगमे सिमणरापवतो णे विजासाहणभूमी तप्पभिई ति ।। एवं मया सुयं निकायवुड्डाणं बहुसो कहताणं । विजुदाढस्स से संखातीतेसु नरवइसएसु बोलीणेसु अरुणचंदस्स रण्णो मीणगाए देवीए दुहिया अहं बालचंदा नाम नामेण । अम्हं च कुले नौगाहिवसावदोसेणं कण्णाणं महाविजाओ दुक्खेण सिझंति त्ति । ततो त्थ मया विण्णविया-तुब्भं पसाएण कयत्था जाया मि त्ति । 30 अजउत्त! अम्ह किर वंसे नयणचंदो नाम राया आसि । तस्स य मदणवेगाए १यपपू श०॥ २ इस्सति गण शां० विना ॥ ३ इत्थीण य सो° शां०॥ ४ उ. मे. ली ३ विनाऽन्यत्र-साह्मणाओ क ३ गो३ । °साहणीया अ देव शां० ॥ ५ नायाधिव° शां०॥ Page #69 -------------------------------------------------------------------------- ________________ पियंगुसुंदरीपरिचओ] सत्तरसमो बंधुमतीलंभो । देवीए केउमती नाम दारिया आसि । सा य किर पडिरूवा विजापुरचरणदुक्खिया नागपासपडिबद्धा पुरिसुत्तमेण वासुदेवेण भरहं ओयविन्तेण दिट्ठा, साणुकंपं च मोइया, कयत्था तस्सेव चलणोवसेविया जाया । तहेव अहं पि अम्मा-पिऊहिं समणुण्णाया तुझं सुस्सूसिका भविस्सं ति विसज्जेह मं, वरेह य वरं, कि वो पयच्छामो? ति । ततो मया भणिया-बालयंदे! बालयंदसोमाणणे! जइ सि वरया, ततो वेगवतीए मझ सरीरपरिरक्खणनिमित्तं भवदुविजाओ देहि. एस वरो ति । ततो तीय विणयपणमियमुद्धाणाये ‘दइस्सं' ति पडिवण्णं । ममं च पयक्खिणं काउं, वेगवती गहाय नीलगवलगुलिय-अयसिकुसुमपगासं आगासं उप्पइया ।। ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए बालचंदा लंभो सोलसमो सम्मत्तो॥ बालचंदालंभग्रन्थानम्-४४४-२०. सर्वग्रन्थानम्-७५२१-२२. सत्तरसमो बंधुमतीलंभो अहं पि पत्थिओ दक्खिणांमुहो तासु गयासु, पस्समाणो वणंतराणि णदीओ विविहे नगे, अइकतो महंतमद्धाणं; न इ परिस्संतो। चिंतियं मया-बालचंदाए त्थं एस ममं (?) : साणुकंपाएँ पभावो त्ति । दिदं च मया एकं आसमपयं उवणिमंतेंतं पिव रमणिजयाए 115 पविट्ठो य म्हि सागतेण अभिनंदिओ रिसीहिं । पुच्छिया मया तवे अविग्धं । तेसि (तेहि) म्हि पूइओ अतिहिधम्मेण । ततो आसीणाणि । पवत्ता विविहाओ कहाओ। मया भणिया-कुणह मे धम्मोवएसं ति । ततो तेहिं सेवालीसंदिट्टो पकहिओ धम्मो। अन्नं च सोम! सुणाहिपियंगुसुंदरीपरिचओ 20 ___ अत्थि सुप्पसत्थवत्थुनिवेसा सावत्थी नयरी । तत्थ य राया रायलक्खणसंजुत्तो। एणीपुत्तो नाम । तस्स नवपियंगुपसूयरासिसमाणा जणनयणच्छणोपभोगजोगकुसुमियचंपयलया जुवतिजणसाररूवनिम्मिया सिरी विव पियंगुसुंदरी दुहिया । तीसे य पिटणा परितुढेण सयंवरो आइहो । ___ कयाइं च आहूया रायाणो विदिण्णेसु आवासएसु णिविट्ठा । सोहणे दिणे आरूढा 25 मंचेसु । रायकण्णा वि सबालंकारभूसिया पविट्ठा सयंवरमंडवं । दिहा य खसिएहिं पढमसरयसमुग्गया इव चंदलेहा । गया य तीसे सरीरे दिट्टी हिएक्कभायणं । रूवाइसयमच्छिया अणिमिसणयणा इव संवुत्ता । तीए वि इह आलोइया रायाणो, सुबुद्धीय इव सस्साण ण से कोइ रूइओ। पडिनियत्ता य समुद्दजलकल्लोलपडिहया इव णदी पविट्ठा पुरं । ततो खुभिया रायाणो 'कीस एको वि को वि कण्णाए ण वरिओ खत्तिओ ?' त्ति 130 .. १ बालचंदालंभो सोलसमो सम्मत्तो इतिरूपा पुष्पिका शां० ॥ २ °णेण, पस्स शां० ॥ ३ लाणमइगओ, न शां० विना ॥ ४ स्थ सममं ली ३ शां० ॥ ५ °ए भा० शां० विना ।। व० हिं०३४ Page #70 -------------------------------------------------------------------------- ________________ २६६ वसुदेवहिंडीए [ वसुदेवेण तावसानं भणिओ य णेहिं एणीपुत्तो राया - किं परिभूया ते पत्थिवा ? जं ते कुमारा दंसिया, न य कोई वरिति । तेण भणिया - विदिण्णसयंत्रराय न प्पभवामि अहं. को एत्थ परिभवो तुम्हं ? । ततो रुसिएहिं राईहिं भणियं - दुट्टु ते जंपियं, विक्कमो पभवति, अम्हे हिं निउत्ता अवस्सं वरेहिति त्ति । तेण भणिया- 'विकमो पभवति न पभवइ' त्ति ऐयं संपराए फुडं भवति. जइ अकारणे कुप्पह तो जहा भे रुइयं तहा चिट्ठह -त्ति अइगतो नयरं । पिहियाणि दुवाराणि । ततो सन्नद्धा रायाणो । इयरो वि सबलो निज्जाओ । संपलगं जुद्धं एकस्स बहूणं च । तं णे अब्भुयमिव पडिहाइ । कण्णारूवहियहियया य सामरिसा जुज्झंति खत्तिया जयंसिणो । सीइउं पवत्ता सीहवित्तासिया विव गया महासत्तजुत्तेण एणीपुत्तेण पराइया चंडमारुएणेव बलाहगा दिसोदिसिं विपलाया । ततो केई माणेण आसमे पासंडे 10य पविट्ठा | केई (केहिं ) च भैरूप्पवाया कया । वयं पुण इहं पंच वि तावससया पुवं मेत्ता निबेणं इह तावसधम्मं पडिवण्णा । न य णे बिइओ पहाणो धम्ममग्गो । इहं अप्पाणं खवयंता चिट्ठामो | तुमं देवाण कयरो देवो ?, तं जइ दंसणेण पसादो कओ अहं, इच्छामो उवएस पि दिण्णं । ततो मया भणिया-सुणह अवहिया - 15 वसुदेवेण तावसाणं उवएसदाणं st भरहे तित्थयरा तिलोयगुरुणो विदितजीवा - ऽजीव-बंध - मोक्खसन्भावा पहाण धम्मदेसया । तत्थ वीसुयजसा वीसं कमेण अइक्कंता । सुरा ऽसुरनमियचलणकमलेण नमिणा अरया एकवीसइमेण चाउज्जामो धम्मो उवइट्ठो । तं जहा महबयाणं वक्खाणं अहिंसा सञ्चवणं अदिण्णादाणविरती इत्थि पसु - हिरण्णादी परिग्गहनियत्ति त्ति । तत्थ 20 अहिंसा सयलजीवाऽभयवादिणी, न दिस्स-प्पहाणेतर विकप्पपयोयणं । ते पुण जीवा संसारिणो निव्या य । तत्थ जे निव्वुया ते कयकज्जा । जे संसारिणो ते दुविहा - एगिंदिय अगिंदिया य । एगेंदिया पंचभेया, तं जहा - पुढविकाइया [इया ] नायबा, ते अविअत्तलक्खणा । जे अणेगेंदिया ते वि हु जणो वि संविग्गो उवलभति । तेसिं तिविहेण जोगेण अणारंभो 'अहिंस' त्ति वुश्च । सञ्चवयणं पुण भावओ जं परिसुद्धमऽवितहमऽ हिं25 साणुगय मऽपिसुणमऽफरुसं तं काले कज्जे मियं भासियां । अदिण्णादार्णविरएण परपरि - गहियमपरिग्गहियं वा अदिण्णं न गिव्हियवं; दिण्णं पुण जं उग्गम-उप्पायणासुद्धं तस्स परिभोगो । बंभयारिणा विसयनिरंभिलासेणं धम्मोवकरणे सरीरे निम्ममत्तेण विहरियवं पोक्खरपत्तमिव निरुवलेवेण । कोह- माण- माया-लोभाणं च खंती - मद्दव - ऽज्जव-संतो से हिं निग्गहो । तवो य बज्झ - ऽब्यंतरो दुवालसविहो, तं जहा -अणसणं ओमोयरिया वित्ती १ 'मारी दं० शां० विना ॥ २ एवं सं० ली ३ विना ॥ ३ शां० विनाऽन्यत्र - महत्पयाचा कर ली ३० * मो० गो ३ । मदप्पयावा क° संसं० उ० मे० ॥ ४ 'इमु शां० ॥ ५ 'ध' उ० मे० विना ॥ ६ °सणया शां० ॥ ७ °स्सा [s] प° ली ३ विना ॥ ८ णा वि° ली ३ । 'णतो वि शां० ॥ ९ निराभि० शां० ॥ १० म उ गोयरियाविणे सरीरनिम्म° ली ३ ॥ Page #71 -------------------------------------------------------------------------- ________________ उवएसदाणं ] सत्तरसमो बंधुमतीलभो। संखेवो रसपरिच्चाओ कायकिलेसो संलीणया पायच्छित्तं विणयो वेयावच्चं सज्झाओ झाणं विउस्सग्गो त्ति । एयं मग्गं जिणाभिहियं । भवियस्स पहवत्तिणो जिणवयणाणुरत्तस्स निरुद्धाऽऽसवमग्गस्स नवस्स कम्मस्स उवचओ न भवति, पोराणस्स य परिखओ, तो निन्जियकम्मस्स निबोणं । एस समासेण धम्मो। वणप्फतीए जीवसिद्धी । । एयस्स पुण धम्मस्स अट्ठारससीलंगसहस्सालंकियस्स जीवदयामूलं । तुब्भे कंद-मूलपुप्फ-फल-पत्तोपभोगेणं पाएणं वणप्फतिकाए पीलेह, ते अवितहाऽऽगमप्पमाणाओं 'जीव' त्ति सद्दहियवा । जिणा अवितहवाइणो। किंच-विसयोपलद्धीए य जहा मणुस्सा पंचइंदिएहिं सद्दादी विसए उवलभंति, तहा इमे वि जम्मंतरकरणभावयाए लद्धीए य [*एतेण*] फासिदिए विसए उवलभंति । जहा समाणे सउणभावे सुगिहाणं गिहकरणकोसल्लं न तहा 10 अन्नसिं, जहा वा सुग-सारिगाणं वयणकोसल्लं न तहा सेससउणाणं, जहा चउरिंदियाणं भमराणं वंसविवरविण्णाणं न तहा तज्जाइयाणं अन्नेसिं; एवं वणप्फइकाइयाण वि विसओवलद्धी साहिजइ लद्धीविसेसेण किंचि । जह-[सद्दोवलद्धी ] कंदलकुडवकादिसंभवो गज्जियसदेण, रूवोवलद्धि आसयं पडुच्च गमणेण वल्लि-लयामादीणं, गंधोवलद्धि धूवणेण केसिंचि य, रसोवलद्धि पायणेण इच्छुमादीणं, फासोवलद्धी 15 छिण्णपरोययादीण संकोएण, निहीं तामरसादीणं पत्तसम्मीलणेण, रागो असोगादीणं सनेउरेण पमयाचलणतालणेण, हरिसो सत्तिहाण अकालपुप्फ-फलपसव[]णं । जहा य अणेगिंदिया जाइधम्मा वुविधम्मा, हियाहारेण य सणिद्धच्छविया बलवंतो नीरोगा अहाउयपालिया भवंति, अहिएण य किसा दुब्बला वाहिपीलियसरीरा जीविएण य विमुंचंति; तहा वणस्सइकाइया वि जाइधम्मा बुड्डिधम्मा, महुरजलसित्ता य बहु-20 फला सिणिद्धपत्त-पल्लवोवसोहिया परिणावंतो दीहाउया भवंति, तित्त-कडु-कसाय-अंबि. लाँऽऽइसित्ता मिलाण-पंडु-फरिसपत्ता विफला विणस्संति वा । एवमादीहिं कारणेहिं 'जीव' त्ति रुइरेणाऽऽराहियवा । सबओधारेण य अगणिकाएण य कजाणि कुणमाणा बहूणं सत्ताणं गयर्णिधण-पुढविसंसियाण विणासणाय वट्टमाणा, उदगारंभे य तैयस्सियाणं पुप्फविणिस्सियाण य विराहणं करेंता कहं अविहिंसका भविस्सह ? । पाणाइवाए य25 वट्टमाणो जो भणिज 'अहिंसओ मि' त्ति स कहं सच्चवादी ? । तं तुब्भे दुरागमेण जं किलिस्सह तवबुद्धीये सो वि हिंसादोसदूसिओ तवो थोवनिजरो भवे देवदुग्गतिहेउववाओ। साहवो पुण जिणप्पणीयमग्गचारिणो विण्णायजीवा संजमाणुवरोहेण तवमणुचरंता महानिजरा भवन्ति नेवाणजोग्गा, महिडीएसु वा देवेसु उववत्तारो भवति । जहा जिण्णक शां०॥ २ °ण ति । तं जइ त्थ जम्मणमरणबहुलं संसारठिइं चइउकामा तओ कुधम्म परिचइत्ता जिणमयं हियसुहावह पडिवजह । एयरस अट्ठा शां० विना ॥ ३ 'लभंति, जहा समाणे सउण° शां० विना ॥ ४ विसद्दो(दो)वलद्धी शां०॥ ५ इच्छमा० उ० मे० विना ॥ ६°द्दा सिरीसादी शां०॥ ७°लाऽऽयसि शां० विना ॥ ८ तन्निस्सि शां ॥ Page #72 -------------------------------------------------------------------------- ________________ २६८ वसुदेवहिंडीए [ मिगद्धयकुमारस्स दुवे केइ पुरिसा पट्टणमणुपविट्ठा । तत्थ एगो अकुसलो परसुं गहाय सुज्जोदए आरो दारुपाडणं करेंतो दिवसेण कहावणं निवसेज्ज महया परिस्समेण । बीओ पुण कुसलो तुच्छयं पणियमादाय संववहरंतो कलाए अप्पेण परिस्समेणं बहुं अजिणत्ति ॥ तं जइत्थ जम्मण - मरणबहुलं संसारं छिंदिउकामा ततो कुधम्मं परिचइत्ता जिणमयं 6 पडिवजह । ततो ते (भे) हियाय भविस्सइति ॥ ततो ते हरिसवसूसवियतणुरुहा ममं एवं वयासी – देव ! परमणुग्गिहीया मो इमेण सुगमग्गोवएसेण, तहा ( ग्रन्थाग्रम् - ७६०० ) करिस्सामोति । ततो सावसे उवएसदाणेण पूएऊण पत्थिओ मि तेहिं नयणमालाहिं पीतिविसप्पियाहिं बज्झमाणो, कमेण पत्तो जणवयं गोउला उल-निष्फण्णसस्से गामे पस्समाणो । तण्णिवासीहिं 10 गहवतीहिं 'नूणं एसो तियसो केणइ कारणेण धरणियलमवतिष्णो पूएयवो' त्ति जंपमाणेहिं विणयपणामियमुद्धाणेहिं सयणा ऽऽसण-वसण-पाण-भोयणेहिं सायरं सेविजमाणो, सुद्देहिं बसहि-पायरासेहिं पत्तो मि सावत्थों नयरिं । तीसे य समीवत्थेसु पुप्फ-फलभारणमिरतvadaसोहि उववणेसु वीसामियदिट्ठी परसामि नयरिं विज्जाहरपुरवर सिरिं समुवहंती तियसपतिमतिनिम्मियमिव । मणुयलोगविम्हियच्छाए पस्सामि तत्थेग दे से' पुरपागार सरिस15 पागारपरिगयं विणैयणयधरापगारवलयमुल्लोक पेच्छणिज्जमाऽऽययणं सुणिवेसियवलभि-चंदसालिय- जालालोयण-कवोयैमा (पा) लिपॅविराइयकणयथूभियागं ओसहिपज्जलियैसिहररययगिरिकूडभूयं । 'कस्स मण्णे देवस्स आययणं होज ?' त्ति चिंतयंतो मि पविट्ठो गोउरेण महया । पस्सामि खंभट्टसभूसियं मंडवं विविहकटुकम्मोवसोहियं । बंभासणत्थियं च जालगिहमज्झगयं, सिलिट्ठ रिट्ठमणिनिम्मइयकार्य, पहाणसुररायनीलनिम्मिय सिणिद्धसिंगं, 20 लोहियक्खपरिक्खित्तविपुलका कारणयणं, महामोल्लकमलरागघडियखुरप्पएसं, महल्लमुत्ताइलविमिस्सकंचणकिंकणीमालापरिणद्धगीवं, तिपायं महिसं पस्सिऊण पुच्छिओ मया पुबपविट्ठो माहणो-अज्ज ! जाणसि तुमं ?, एस महिसो किं रयणदुल्लहयाए तिपाओ ट्ठाविओ ? अहवा कारणमत्थि किंचि ?. कहेहि, जइ से न पाहुणो सि । ततो भणति — भद्दमुह ! अस्थि कारणं. कहेमि ते, जइ सोडं अत्थि अहिप्पाओ । ततो मि आसीणो एक्कम्मि 25 पएसे । माहणो भणति - अहं इहेव जातो नयरे परिवडिओ य इंदसम्मो नाम. जह मया मिगद्धयचरियं गायमाणाणं विउसाणं मूले बहुसो सुयं तहमाइक्खिस्सं. सुणसुमिगद्धयकुमारस्स भद्दगमहिसस्स य चरियं 1 आसी इहं विजियसत्तु- सामंतो जियसत्तुनाम राया । तस्स पुत्तो कित्तिमतीए देवीए ओ मिगद्धयो नाम कुमारो । सो य ' विणीओ वियक्खणो धीरो चाई सुहाभिगम्मो १ °से पुरपारसरिसपागारपरिगयं ली ३ । °से सुरपब्भारस रिससालपरिगयं शां० ॥ २ वितोयणधरपगरबहुलमुलो' शां० ॥ ३ बोलमाइप शां० विना ॥ ४ पविसारियक शां० ॥ ५ 'यसरीररय शां० ॥ ६ 'यमूसि° उ२० ॥ Page #73 -------------------------------------------------------------------------- ________________ भद्दगमहिसस्स य चरियं] सत्तरसमो बंधुमतीलंभो । २६९ पयाहिओ' त्ति पकासो । कुणालेसु तम्मि चेव काले अणेयकोडिधणवई पउरजणसम्मओ रणो जियसत्तुस्स सरीरभूओ कामदेवो नाम सेट्ठी। __ सो य किर कयाइ पढमसरयकाले सालिवणाणि निबद्धसारकणगकविलकणिसभरवामणाणि, पउमसरे विकयारविंदमयरंदलोलछच्चरणमुदियमुणुमुणमणहरसरे पस्समाणो, कमेण पत्तो नियगगोहें पक्कीलमाणतण्णगगिट्टिहुंवरपाणुणाइयगोवीजणमहुरगीयसागरगंभीरतर-5 सणोवसूइज्जमाणत्थाणं । तत्थ य कुसुमधवलियस्स महुकररुयमहुरपलाविणो सत्तिवण्णपायवस्स समीवे हितो दंडगो य गोकुलाहिगारनिउत्तो उवगतो णं । ततो तस्साणुमए ट्ठियाणि । तंदुसमंडवासीणस्स उवणीयं गोवेहिं वयजोग्गं भोयणं । भुत्तभोयणो य कामदेवो दंडगेण सह गो-माहिसं कहेमाणो अच्छइ ।नाइदूरेण एक्को महिसो अतिच्छमाणो दंडएण सहाविओ-भद्दग! एहिं सिग्धं. मम तव य सामि आगतो. उवसप्पसु णं ति । सो य 10 महिसो वयणसममुवगतो सिट्ठिसमीवं । दरिसणेण भयकरो जणस्स । सेट्ठिपासवत्तिणा दंडकेण भणियं-भद्दको एस,मा संकह त्ति । ततो सो महिसोपडिओ जाणूहिं सिरेण य पसारियजीहो। कामदेवेण य गोवो पुच्छिओ-किं एस महिसो पडिओ?. जइजाणसि तो कहेह त्ति । सो भणति-सामि! एस मरणभीरू, साहवएसेण मया दत्तमभयं. इयाणि तुब्भे मग्गइ त्ति । सेट्टिणा य चिंतियं-तिरिओ एस वराओ जीवियप्पिओ अवस्सं जाई-10 सरो होज'त्ति चिंतिऊण भणिओ--भद्दय! निवससु वीसत्थो गोउले, ण ते भयं ति । ततो उढिओ महिसो जहासुहं विहरइ वणे। ___कइवाहेण य सेट्ठी नयरं पत्थिओ । भद्दगमहिसो य तं नाऊण पच्छओ वञ्चति । निवारेति णं सेट्टिकिंकरा । भणिया य सेहिणा-एउ भदओ. जइ अहिप्पेयं मया सह नयरं आगच्छउ. परिपालेह णं, मा णं कोइ पीलेहिइ त्ति । पत्तो य कामदेवो कमेण य 20 णयरं । गिहागएण य संदिट्ठो कोडंबी-जा वल्लहस्स आसस्स वित्ती तं भद्दगस्स वि देजाहि अवियारिय-न्ति । निवसइ य सेट्ठिभवणे भद्दगो अबद्ध-रुद्धो अयंतितो । अण्णया य 'सेट्ठीरायकुलं वच्चइत्ति सुयं भगेण । तओ पच्छओ पहाविओ सेटिस्स । उविग्गो य लोगो भणति-एस जमो महिसरूवी दूरओ परिहरियो त्ति । पत्तो य कामदेवो रायदुवारे य । पडिहारेण पुरिसा संदिहा-निवारेह महिसं ति । ते सिटिणा 25 निवारिया-भद्दओ एस, पविसउ, मा णं निवारेह त्ति। पविट्ठो य चक्खुपहेण पडिओ रण्णो मुद्धाणेण । सेट्ठी कयप्पणामुहिओ राइणा पुच्छिओ-किं एस महिसो एवं ठिओ? त्ति । ततो सेविणा भणियं-एस तुब्भे अभयं मग्गइ भद्दयमहिसो । रण्णा विम्हिएण णिज्झाइओ, भणिओ य-अच्छरियं एयं तिरिएस. भहय! दिण्णो ते अभयो, वच, वीसत्थो मम पुरीए सजणवयाए जहासुहं विहरसु त्ति । अमच्चो य संदिट्ठो-घोसावेह 80 पुरीए-जो दत्तअभयस्स भद्दयमहिसस्स अवरज्झत्ति सो ममं वज्झो जेवपुत्तो वि । तेण १ दूणमंडवासण्णिस्स शां० विना ॥ २ हिं चिरेण य पसायकामो। कामदेवे कसं० शां० विना॥ Page #74 -------------------------------------------------------------------------- ________________ २७० वसुदेवहिंडीए [मिगद्धयकुमार-भद्दगय दिण्णा घोसणया जहाऽऽणत्ता महिवयणा । कयप्पणामो निग्गतो महिसो रायभवणंगणाओ। जणे य पकासो जातो 'सच्चं भदओ' त्ति । बालरूवेहिं य कीलापुवं सिंगलग्गेहिं पक्खलमाणेहिं बाहिज्जमाणो पोत्थमओ विव तेसिं पीलं ण करेइ । सेट्ठिघरे वि पियमिव पुत्तो, गुरुगिहमिव जहा सीसो अच्छति । वसहिकाले य जहासुहं विहरिऊणाऽऽगच्छति। 5 कयाइं च मिगद्धयो कुमारो सपरिवारो उज्जाणसिरिमणुहविऊण नगरमतीति । दिहो अणेण भद्दगमहिसो वीसत्थो संचरमाणो । तओ दंसणमेत्तसंजायरोसेणं असिं विक्कोसं काऊणं आहतो पाओ एगपहारेण । पुणो वि सामरिसो पहंतुकामो निवारिओ नियगपुरिसेहिं पायपडिएहिं-देव! एस सामिपाएहिं विदिण्णाभओ, नारिहह णं वहे. होउ त्ति । ततो कहिं चि नियत्तो अइगतो नयरिं सभवणे हितो । महिसो वि तिहिं पाएहिं किलेसेण 10 पत्तो अणाहखंभं । दिट्ठो य जणेण साणुकंपेण । तत्तो हाहाकारो कओ-अहो! अकजं, जं भद्दओ तवस्सी निरावराही इमं अवत्थं पाविउ ति। निवेइयं च विण्णायकारणेहिं अहिकरणिएहिं रण्णो जियसत्तुस्स सववएसं-सामि ! कुमारमणूसेहिं भद्दगमहिसस्स दत्ताभयस्स असिप्पहारेण एक्केण पाओ पाडिओ, तिहिं पाएहिं संचरमाणो अणाहखंभमल्लीणो. एत्थं सामी पमाणं । ततो राया विओ भणति-कुमारो वज्झो एयम्मि अवराहे. जो मे 15 सासणं कोवेइ न मम मणुस्सएण तस्स संतएण पयोयणं. मत्थकसूईए हयाए हओ तालो। अमञ्चेण य विण्णविओ-सामि! देवी विण्णवेइ 'अपच्छिमं पुत्तं अलंकारेज ति, तं कीरउ णं पसादो. पस्सउ णं माया. जहाऽऽणत्तं तुम्भेहिं तहा नत्थि कुमारस्स जीवियं. कुणउ बज्झसकारं ति । ततो रण्णा भणियं-एवं होउ, सिग्धं पुण णं णीणेहिं । मंतिणा उवदिटुं नरयसरूवं 20 ततो तेण कुसलेण रण्णो चक्खुविसयं परिहरंतेण एक्कम्मि कोहए विवित्ते कहा पत्थुया विरागमग्गासिया । भणिओ अणेण मिगद्धओ-कुमार! दिडं ते हिंसाफलं पञ्चक्खं. रण्णो तुम्भे पाणेहिं पिययरा आसि, खणेण तस्स पावस्स विवागे वज्झत्था आणत्ता पिउणा तहालालेऊण । एवं जाणाहि-जे जीवा गगण-जल-थलयरेसु निद्दया पहरंती णिसंसा मंस-रुहिर-पित्त-हियय-दंत-पुच्छाऽऽतिकारणेसुं, विणा य कोण कलुसचित्ता पह25 रंति, निरावराहकुद्धा, परस्स वसणाऽऽणंदिणो, बाल-बुड्ड-सरणागय-वीसत्थलोगवहका, निर णुसया, सुयणगरहणिज्जा कालं काऊण जंति निरयं विवसा नियेयकम्मगरुयाते । ते पुण णिरया सोउं पि पडिकूला, सजलजलयसंछण्णबहुलपक्खचरिमरत्ती विव निरालोया, पतिभयकंदियपलावबहुला, पकुहियकुणिममिव दुरहिगंधा, विच्छुयडंकोवमाणदूसह-कक्कस फासा, दुरहिगम्मा, अणिट्ठयरवेयणीयं नारगनामा-ऽऽउ-गोयउदयकाले पलहिय तं सम80 यमऽसुहदेहं अवियत्तमणुस्सदेहसरिसं हुंडं दुहभायणं दुरंतं, पजत्तीओ य पंच तब्भवजोग्गाओ पाविऊण, पावोवलेवमइला निरुवमसी-उण्ह-तण्हवियणा-छुहाकिलंता दुक्खं वेयंति १०पिच्छहि क ३ ॥२ नियगकयकम्मगया। ते पुण शां०॥ Page #75 -------------------------------------------------------------------------- ________________ महिसचरिए नरयसरूवं] सत्तरसमो बंधुमतीलंभो । २७१ दीहकालं । संचरमाणेण नारतो नारतेण छिक्को मुणेज 'अण्णे व एत्थ सन्ति' ति तिमिरगहणे, अहवा सद्देण भेरवेण, जिणाणं जम्मण-निक्खमण-केवलुप्पत्तिकालजोगे सुभपोग्गलपरिणामपकासिए जगे वा पस्सेज अण्णमण्णं । अहवा ओहिविसरण पस्सिऊण परोप्परं पुबजम्मसुमरियवेराणुसया य पहरणाई सूल-लउड-भिंडमाल-णाराय-मुसलादीयाणि विसरुबिऊण पहरंति एक्कमेकं, पहारदारियसरीरका मुच्छिया खणेणं पुणो वि साभाविया 5 जाया नहेहिं दंतेहिं चेव पीलयंति सारयंता कुद्धा पोराणयाणि वेराणि पावकम्मा वहिंति अण्णोण्णमरिसंतिपलित्तदेहा । असुरा परिधम्मिका य परवहणाहरिसिया नेरइयावासमतिगया कीलणानिमित्तं पयत्तंति-मंसप्पीए बहुविहं कप्पंति य कप्पणीहिं, कप्पिया समंसलोले भज्जति य तत्ततउ-कलहोय-रसायणकाई(इ)रसएसु पुवसत्तिं वहिंति; वहए य फरुसवयणेहिं साहयंता दुक्खाई दृट्ठा कोहत्तयकलसामलितिक्खलोहकंटयसमाउलं कलकलेंता10 कलुणं विलवंति, विलवमाणा कति वालया; आरसंते वेयरणिं(णी) खारसलिलभरियं सहरियदुमरम्मतीरदेसं वेयरणिं दसयंति, बेंति य–'पिबह जलं सीयलं ति, तो छुहंति णे पुब(ग्रन्थानम्-७७००)दुक्कया गमणदुब्बले तुहिमुबहता; असिपत्तिवणं च नयणसुभगं असिपत्तासुरविणिम्मियं उवइसंति, सलभा य दीवसिहमिव कत्थइ तिक्खाऽसी-सत्तिएसु परियत्ति पत्तं, खणेण य होइ पविसमाणाणं तेसिं दुक्खाभिघायकरणं, मारुयालियपलासपवडं-15 तछिण्णगत्ता विरसं कंदति सरणरहिया, जे इहं जीवं सुनिद्दया पहरंता य आसि; अवरे साम-सबले एगजाणढंक-कंके उप्पाएऊण घोररूवे अंछवियच्छि करेंति, 'तायह सामि ! त्ति जंपमाणे लोलेंति कलंबुवालुकायां, डहति आलीवके व वेउधिए य जलणे[*ण*] पहसमाणा; परदाररती य अग्गिवण्णाहिं महिलियाहिं अवयासेज्जति निरयवालमतिनिम्मियाहिं ॥ __एवं च नरयाणुभावं सुणमाणो मिगद्धओ कुमारो 'कत्थ मण्णे मया एरिसं अणुभूय-20 पुवं दुक्खजालं ?' ति आकंपियसबगायगत्तो उद्बुसियरोमकूवो मग्गण-गवेसणं कुणमाणो तयाऽऽवरणखयोवसमेण समुप्पण्णजातीसरणो वट्टमाणमिव मण्णमाणो मुच्छिओ, मुहुत्तमेत्ता सत्थो अमचं भणति-अज! तुझे कहं जाणह 'एरिसो नरयाणुभावो' ? । सो भणइ-कुमार! आगमेण. सो पुण पञ्चइयो वीयरागोवएसो त्ति. जो सरागो दुट्ठो मूढो वा सो कज्जसाहणणिमित्तं सच्चमऽलियं वा भणेज्ज, अण्णाणयाए वा. जो पुण विगयराग-दोस-25 मोहो विमल-विउलणाणी कयकज्जो सो परोवएसो(सं) निरामिसं कुणंतो सबमणवजं असचमोसं सच्चं भासिज्जा, न सूरियाओ तमसंभवो । ततो भणइ. इह आसि अरहा सबन्नू सबदरिसी य नमिणामा विणयपणयसुरा-ऽसुरच्चियकमकमलो। तेण भयवया केवलेण नाणेण सुदिट्ठो चउगइओ संसारो कहिओ-नेरइयगती तिरियगती मणुयगती देवगइ त्ति । एत्थ जम्मण-मरण-रोग-सोग-वह-बंधबहुले संसारे अणिवारियाऽऽस-30 वदुवारो जीवो कसायवसगो जहा परीति जिणभासियाऽमयपाणमलहंतो, जेहिं हेऊहिं, जा १ परध शां. कसं० ।। २ °सप्पिए ली ३ ॥ ३ कोहणय शां० ॥ ४ ति निजंति नि° शां० विना ॥ Page #76 -------------------------------------------------------------------------- ________________ २७२ वसुदेवहिंडीए [ मिगद्धयकुमारस्स ठिई, जा अणुभवणा, जं च नरय- तिरिएसु भूइटुं दुक्खं, जं च कप्पणामेत्तं देव मणुपसु सोक्खं, जाय रिद्धीओ, तं सवं वित्थरओ वण्णियं भयवया सवभावदंसिणा । जहा संसारे मोक्खनिवाणपहपवण्णस्स णाणिणो संजमे य तवे य उज्जमंतस्स भवियरस परिखवियकममलरस सुद्धस्स सिद्धिवसहिगमणं ति । S एस य मम आगमो गुरुपरंपरागतो, किंचिमेत्तं च मया नरयगतीए उवदंसियं ति । ततो मिगद्धयो अमचं भणति - अज्ज ! जो एस तुब्भेहिं नरयसंब्भावो कहिओ सो मया अणुभूयो. जंतुभे आगमेण कहेह तं सच्चं सवण्णुमयं, न एत्थ वियारो. तं साहह मे जहा नरयं पुणो न पावेज, जहा य जाइ-जरा-मरणरहट्टं वइक्कमेज्जं ति । ततो अमो परितुट्ठो भणति — कुमार ! 'सच्चमरहंतवयणं' ति भावतो रोयैवेऊणं जो पढमं पाणातिवा10 बविरयो तिविहजोगेण, मिया-ऽणवज्ज- सच्चवादी, दत्तं कप्पणिज्जं सरीरपरिपालणणिमित्तं गिण्हमाणो, बंभयारी नियगदेहे वि णिम्ममत्तो, इंदियाणि सविसयपयारसत्ताणि निरंभेऊ, कोह- माण- माया-लोभे खंति-मद्दव ऽज्जव-संतोसेहिं पराजेऊण, तवे अणिगूहियबलो उज्जमति; तस्स निरुद्धासवयाए नवो कम्मसंगहो नत्थि, पोराणस्स य तवेण निज्जरा हवइ, तत समुपणकेवल विणिद्भूयरयो परमपयमणुपत्तो सिद्धो अबाबाहसुहभागी भवइति । 19 ततो भणति - अज्ज ! इमेण उवएसदाणेण अईव मे तुम्भेर्हि उवगयं तं जइ वि मे ताओ अवराहं मरिसेति तो वि मे अलं भोगेहिं पञ्चक्खाऽणुभूयदुक्खपंजरस्स. जइ मरामि तो वि सog परिगईं लहिस्सा मि. पवयामि सयमेव, पवत्तेमि लोयं काउं । अमचेण य तस्स निच्छयं जाणिऊण मणुस्सो संदिट्ठो वच्च मम गिहं, ततो रयहरणं पत्तं पत्तनियोगं च दुयमाणे चि । तेण य सिग्धं उवणीयं । ततो अमचेण अवणीयकेसा ऽऽभरणस्स दिण्णं 20 रोहरणं पत्तं भणिओ य - कुमार ! तुभे सीमंधरस्स अणगारस्स सीसा, अहयं वओचारणं करेमि त्ति । कयसामाइयं च रण्णो पासमुवणेइ । दिट्ठो य राइणा पत्तपरिच्छाय I सुचीवरो छष्णपुबदेहद्धो धवलजलयावलिरुद्धदेहद्धो विव सिसिरकालबालदिणयरो । चिंतियं च णेण - अहो ! तेयंसी समणो मण्णे केण कारणेण मम समीवमुर्वेयाइ ? ति । एव य चिंतेइ राया, ण य णं पञ्चभियाणइ, ताव अमचो पडिओ पाएसु रण्णो - सामि ! 25 समणो वज्झो ? अबज्झो ? ति । मिगद्धयों य पासगयो समणरूवी पिउणा बाहभरिय - लोयणेण पलुतितो । ततो णेण तुद्वेण हरिसवससंजायरोमंचेण उट्ठेऊण अमचो अवयासितो - अहो ! ! ! महामती सि तुमं, जं च मे ण सासणं कोवियं, पुत्तवज्झाओ य मोइओ । मिगद्धयो कुमारो अद्धासणे निवेसाविओ, अंसूणि विणिमुयंतेण भणिओ य त! कया नाम ते पवज्जा, संपइ रायाभिसेयं पडिच्छ, अहं तव महत्तरो भविस्सं ति । 90 कुमारेण भणिओ - तात ! न मे रज्जे विसएसु वा लोभो, भीतो मि नरयलोगवेयणाण १ सभावो शां० विना ॥ २ तं सव्वं सचं कसं० वा० खं० उ० मे० ॥ ३ पस्सेज्जा शां० ॥ ४ यावे' ली ३ ॥ ५ यत्ति शां० ॥ ६ °यो एगपास शां० ॥ ७ पुलइओ शां० विना ॥ ८ संप्रति राया० शां० ॥ Page #77 -------------------------------------------------------------------------- ________________ महामहिस्स य चरिय] सत्तरसमो बंधुमतीलभो । 'पइभयाण, पडिविसज्जेह मं । ततो राया भणति-परिणयवयो करेहिसि तव चरण, मुंज ताव भोगे त्ति । ततो भणति-नियमियजीवियकालाणं एयं जुज्जइ, न उ अणिञ्चयापहपडियाण. ताय! न कोइ पलित्तगिहनिग्गमे कालकमं ऽवेक्खइ, एवं दुक्खग्गिपलित्ते लोए सधनुदेसियं निग्गममग्गमुवलहिऊण न मे पमाएयव्वस्स कालो. तं विसज्जेह मं अपिलंबियं । ततो राया अविकंपं तं तवस्सि मुणेऊण मिगद्धयं भणति-पुत्स! जई एवं मिच्छो । ततो ते निक्खमेणसक्कारं करेमि, ततो मे समाही भविस्सत्ति। ततो भणति कुमारो-लाय! न मे सकारे पहरिसो, न वा सरीरभेए विसादो। ततो राया भणति-'पुत्त! इक्खागाणं एयं उचियं चेहियं' धम्माहिगारे ठियं मम चित्ते. पुत्त! तुमं वीयरागपहमबतिण्णो तेण न विसेसो पूया-निंदासु, तह वि पुण करिस्सं ते सकारं ति । ततो णेण संदिहा कोडंबी-खिप्पं उवणेह पुरिससहस्सवाहिणीं सीयं, हाय-पसाणविहिं च कुमा-10 रस्स त्ति । तेहिं जहासंदिट्ठमणुट्टियं । ततो कणय-रयय-भोमेजकलसहसएण ण्ह विओ, यत्था-ऽऽभरणेहि य भूसिअंगो कढकम्मपुरिसो विव सिविगं च विमाणसरिसिं विलइओ, सीहासणे निवेसाविओ, समूसवियकणयदंडधवलछत्तो, उभयपाससंपयंतचामरजयलो ये पिउणा सपरिवारेण अणुगम्ममाणो, पुरिजणेण य णयणुप्पलमालाहिं समणुबज्झमाणो, पासायतलगयाहिं य वरजुवतीहिं 'सुपुरिस! धम्मे ते अविग्धं भवउ' त्ति पुप्फबुट्ठीवि-15 च्छाइजमाणो, तुरियनिनाएण दस दिसाओ पूरयंतो, रण्णो संदेसेण भूसण-वसणवासं अविम्हिओ पस्समाणो, कमेण णिग्गतो णयरीओ संपत्तो पीइकरमुज्जाणं । तं च वसंतो इव उवगतो। सीमंधरस्स अणयारस्स य चक्खुफासे अवइण्णो सिबियाओ। ततो जियसत्तुणा रण्णा तिगुणपयाहिणपुवं वंदिऊण सीमंधरस्स दत्ता सीसभिक्खा । मिगद्धओ उ कयसामाइयनियमो य संजतो जातो। ___ राया कामदेवो य पउरवग्गो मिगद्धयकहापसत्तचित्तो अइगतो नयरिं । अमचो वि वंदिय साहवो गतो भद्दयसमीवं तस्स पकहिउ धम्म-सुणाहि भद्दग!, तुम भद्दगभावेण निरुविग्गो रण्णो(ण्णा) दत्ताभओ सच्छंद विहरिओ. चंडो पुण जो होइ सो इहलोए गरहिओ उवेयणिज्जो य दिट्ठो, जीवियं जीविऊण तेण रुद्दभावेण समुप्पजित्ता अमुहवेरो णरय-तिरियवासे दुहाणि विविहाणि अणुहवइ, तं उवसम कुमारस्स. तव निमित्तं 25 कमारो वीयरागमग्गमस्सिओ. सयंकडकम्माणुभावा वीसुं सबस्स जीवस्स पुत्वदुचरियसुकयविवागे दवं खेत्तं कालो भावो वा हेऊ भवइ 'अनिमित्तं न विपञ्चइ कम्म' ति. अरिहंता भयवंतो उवसमं पसंसंति, तं जइ सि दुक्खाण मुच्चि उकामो विगयामरिसो सारयसलिलपसन्नहिययो होहि । ततो अंसुपुण्णमुहो पडिओ अमच्चस्स सिरेण । ततो 'उवसंतो' त्ति जाणिऊणं अमच्चेण भणिओ-भद्दय! पंडियमरणं मराहि, ततो सोग्गतिगामी भवि-80 स्ससि. बालमरणेण जीवा मयों सकलुसा दुक्खबहुलं संसारं परियत्तंति. तुझं एरिसस्स १ काहिसि शा० ॥ २ °मणं स° ली ३ विना ॥ ३ सिबियं शां०॥ ४ भूसिओ क° शां० ॥ ५ ल्या अकुसला दु° शां० ॥ व. हिं०३५ Page #78 -------------------------------------------------------------------------- ________________ २७४ वसुदेवहिंडीए [ मिगद्धय कुमार-भहगमहिसाणं 1 कओ जीवियं ? केरिसं वा ?, एतं परिचय सरीरमाहारं ति । ततो णेण सिरं चालियं । अमचेण य से तहागयस्स अहिंसा सचं [अ] चोरिकं बंभचरियं च वयाणि दत्ताणि । ते य भावओ पडिवण्णाणि । ततो कयभत्तपरिच्चागो उ अरहंत - सिद्धा ऽऽयरिय उवज्झायसाहुन मोक्कारपयाणि अमञ्चोपहारियाणि मनसा चिंतेमाणो ठितो । गतो अमच्चो 'धीरो 5 होहि' त्ति भणिऊण । कामदेव परियणो उवडिओ जवसमुदयं च गहाय, तं नाभिलसति । पक्खालेऊण ये वर्ण कसाओदएण परिसिंचिउमारद्धो । भद्दओ सीसं घुणइ । ततो 'अणसणेण ठितो' त्ति पुप्फ-गंधेर्हि अच्चेऊण गतो सेट्ठीसंदिट्ठो जणो । णायरलोगो य पूयं काउं पवत्तो' । सिट्ठी वि से पइदिवसं अणिच्चियं असरणयं बाहुबलिसामिणो इक्खागवसहस्स अण्णेसिं च अणगाराणं चरियाणि वण्णेइ । ततो सो भद्दयमहिसो वेरगमग्गो10 वगतो अट्ठारसमे दिवसे कालगतो । 1 मिगद्धयो वि अणगारो छटुं-छट्ठेण अणिक्खित्तेण तवोकम्मेण भावेमाणो अप्पाणं पारणकाले सत्तमीय पिंडेसणाय भत्त-पाणं गवेसिऊण उज्झियधम्मियं पारेइ । विसुज्झमा सो य सुयनाणावरणखयोवसमेण सुयधरो जातो । राइकाले य वोसहकाओ पडिमं ठिउत्ति तिविहोवसग्गसहो पसत्थज्झायी परिवमाणसद्धो य बावीसइमे दिवसे सुक्क - 15 ज्झाणस्स बितिय भूमिमइच्छिओ ज्झाणंतरे वट्टमाणो अपूवकरणपविट्ठो वेरुलियमणी विव अणुवह पभाकरो विसुद्धो वड्डियपरि (प्रन्याप्रम् - ७८०० ) णामो विगयमोहावरण विग्घो के - वली जातो । केवलुप्पत्तिहरिसिया य उवगया अहासणिहिया देवा । देवेहिं दुदुहीओ नहे पवाइयाओ, भूयवाइया पुप्फबुट्टीओ मुयंति, इसिवादिया हरिसिया, मेघकुमारेहिं गंधोदयं वुद्धं, पगीया गंधना मणोहरं, पणच्चिया देवनट्टियाओ । तं च महिमाणं मि 20 गद्धयस्स महेसिणो देवविहियं सोऊणं जियसत्तू राया परमपीइपुलइयगत्तो सपउरबग्गो निज्जाओ । मुक्कवाहणो य राया केवलिं तिगुणपयाहिणपुत्रं नमिऊण निसण्णो देवपरिसा - समीवे । सेट्ठी य अमन्चसहिओ सपरिवारो विणएण वंदिउं केवलिं निसण्णो । 1 ततो भयवं अरहा तीसे सदेव मणुया - ऽसुराए परिसाए मझगओ पकहिओ य वयणमणहरेण सरेण - जीवा अस्थि, ते दुविहा- मुक्का संसारिणो य । मुक्का सासयभावट्टिया । 25 संसारी दवादेसेण निच्चा, भावादेसेण अणिच्चा, सयंकडसुभा ऽसुभकम्मविवागपत्तपरिभोइणो अविरइनिमित्तं मिच्छत्तसंछण्णा, कलुसमण - वइ-कायजोगा, समज्जियपावकम्मा संसारं अणुपरिट्टेति । केइ पुण लहुयकम्मा परिघोलणाविसेसेण पसत्यपरिणाममासज्ज जिणोव दिट्ठसहनिवारिया सवा पुनसंचिर्य मलं तवसलिलेण धोविऊण निवाणभागी भवंति, सावसेकम्मा वा परिमियमणुय- देवभवाणुभागी होऊण अचिरेण सिद्धिसलोगयं भविस्संति । ततो कहंतरे राया पुच्छ —भयवं ! तुब्भं न किंचि नविदितं, सो मण्णे भद्दयमहिसो तयवत्थों कालं काऊण कहिं गतो ? । ततो केवली भणति — सो जायतिबरोसो वि अम १ य चरण क क ३ गो ३ ॥ २ तो । अमचेण वि से शां० ॥ ३ इ भयवंतं तुझं न शां० ॥ 30 Page #79 -------------------------------------------------------------------------- ________________ भविओ वेरसंबंध ] सत्तरसमो बंधुमती लंभो । २७५ चवयणेहिं जिणोवएसचंदण सीयलेहिं संबोहिओ उवसंतो कयभत्तपरिचाओ अरहंतनमोक्कारपरिणओ पाणे परिच्चइऊण चमरस्स असुररण्णो महिसाणियाहिवती लोहियक्खो देवो जातो. ममय नाणुपत्तिहरिसिओ बंदिउमागतो परिसामज्झे एसो-त्ति दंसिओ भयवया । ततो पणओ भणति — राय ! अहं सो महिसो इयाणिं । भयवंतं केवलिं नमिऊण ततो 'एएहिं असा सिस्स अमचोवएसो रसायणोवमो जातो, तिरियदुग्गतीओ फिडिओ, तुम्भे 5 हुमागतो' केवलिवणंति सोऊण ततो राया पुणो पुच्छति - भयवं ! एयस्स तुम्ह य जम्मंतरगत अस्थि वेराणुबंधो ? जओ तुम्भे अणवराही आहओ असिणति । ततो सुदिट्ठे केवली भणति - सुणह— मिगद्धय-भद्दगाणं पुत्रभवसंबंधो तत्थ तिविहु-आसग्गीवाणं संबंधो अथ इव भार वासे वेयड्डे उत्तरायं सेढीयं चमरचं चायं नयरीयं मऊरगीवस्स 10 विजाहररण्णो पुतो आसग्गीवो नाम आसि । सो य विज्जाबलेण रायणाम - गोओएण यस विज्जाहरे जिणेऊण भारहगरायाणो य रयणपुरे हिओ रायसिरिमणुहवइ । तस्स पुण हरिमंसू नाम अमच्चो आसि नत्थियवाई । सो एवं दिट्ठी – नत्थि सरीरवइरित्तो अप्पा नाम कोइ न पुण्ण-पावं, न य तस्स फलाणुभागी कोइ, न य नरया, ण देवलोया, सुमेतं एवं ति । तं च आसग्गीवो [भणति ] - बहुसो अहं विउला रिद्धी सा अवस्स केणइ 15 पुण्णफणमज्जिया, तं इयाणि पि दाणं वा समण - माहण - किवणाण पइच्छामो, सीलं वा कालं उद्दिस्स करेमु तवं व त्ति ततो णे परलोयहियं भविस्सइ त्ति । हरिमंसू भणति - सामि ! नत्थि जीवो जस्स परलोए हियं मग्गिज्जइ. जइ भवे देहवइरित्तो निग्गच्छंतो सरीराओ उवलभेज्ज सउणो पंजराओ वा. एवं गिण्हह - पंच महाभूयाणं कोइ संजोगो मणुस्सस - ण्णिओ उप्पज्जत्ति, जत्थ जीवसण्णा लोयस्स अवियाणयस्स. जहा इंदधणु जहिच्छाए दंसणीयं 20 उप्पज्जति, पुणो वि जहिच्छाए पविणस्सए; एवं न कोइ एत्थ सारभूओ अस्थि [*न कोइ*] जो सरीरपभेए परभवसंकामी. ण य पावं न पुण्णफलं पंडिएहिं नरयभयं देवलोय सोक्खं च वणियं तं मुह परलोगहेडं तं पत्तियह 'नत्थि देहवइरित्तो जीवो परिच्छयमएण' त्ति । एवं सो हरिमंसू बहुसो पण्णवेइ आसग्गीवं धम्माभिमुखं । तमि य समए पोयणपुरे नयरे दक्खो नाम राया । तस्स भद्दा अग्गमहिसी, 25 तीसे मियावती नाम दुहिया, पुत्तो अयलों नाम । सा य मियावती कुमारी पसत्थलक्खणोववेया रूवंसी य । ततो दक्खो मियावई जोवणमणुपत्तं अईवलावण्णवण्णकलियं पस्समाणो मयणवसगतो जातो । ततो सो तीसे वयणासवमयं रूवं नयणवीसामभूयं, हसियं मणग्गाह, गत्तफरिसं च अणण्णजुवतिसरिसं मण्णमाणो चिंतेइ - एयं इत्थिरयणं जइन उवभुंजामि ता मे मोहं मणुस्सजम्मं जीवियं चत्ति । ततो णेण पउरवग्गस्स 30 पहाणा पुरिसा सद्दावेऊण पूइय-सक्कारिया पुच्छिया - जं मम पुरे अंतेउरे वा रयणं समु१ महुर शां० ॥ २ तं भयलाभहेउं शां० ॥ Page #80 -------------------------------------------------------------------------- ________________ २५६ वसुदेवहिंडीए [ मिगद्धयकुमार-भद्दगमहिसाणं पज्जइ तस्स को भागी ? 1 भणंति - सामि ! तुब्भे त्ति । विसज्जिया । तेण वि भणिया मिती -पिए ! बालमिगलोललोयणे ! उवक्खेसु मं, भारिया मे भवसु, कोसं सकलं पडिवज अज्जेव त्ति । सा भणति -ताय ! नारिहह ममं अवयणं वोत्तुं किं वा पावगस्स न बीह ?, अलं भो ! एरिसेण सुयणगरहणिजेण वयणेण मया वि नाम एयं न सुयं, 5. तुरुभेहिं वि न जंपियं ति । ततो भणति – मुद्धे ! न याणासि तुमं परमत्थं, किं तुमे महापंडियस्स हरिमंसुस्स मयं न सुयपुत्रं ? - नत्थि जीवो सरीरवइरित्तो जो भवंतरे अपुण्णफलं वा पुण्णफलं वा विउसवण्णियं अणुहवेज, तं नत्थि पावकं मा सिरिं अवमण्णसि । ततो सा बाला तेण महुरेहिं वयणेहिं ससिंगारेहिं पत्तियाविया । ततो तीये सह विसयमणुहबंतो विहरति । 'पया अणेण पडिवण्ण'त्ति पयावई भण्णए । कयाइं च मिगावती देवी सुहसयणगया सत्त महासुमिणे पासित्ताणं पडिबुद्धा, पयावइस्स निवेएइ । तेण य भणिया - पिए! ते पुत्तो भरहद्धसामी भविस्सइ, जारिसा ते सुविदिट्ठति । ततो तीसे महासुक्ककप्पाहिवइसामाणो देवो सत्तरस सागरोवमाणि सुरसुहमणुहविऊण चुओ समाणो कुच्छिम्मि उववण्णो । अविमाणियदोहला य मिगावती देवी पुणे समए पसूया पुत्तं अयसिपुप्फपुंजसण्णिभवपुं वियसियपुंडरीयनयणं सिरिव15 च्छच्छण्णवच्छदेसं ससि - सूरं कुस - समुद्र - मंदर चकं कियपाणि- पायकमलं । तस्स नामं कथं जहत्थं तिविट्टु ति । अयलो कुमारो सिरिपायवोरत्थलो कुंदकुसुमधवलदेहो सरइंदुपियदंसणो | ते विय ताव कुमारा परिवति । 10 रहनेउरचक्कवाले य विजाहरराया जलणजेडी नाम । तस्स सुप्पभा देवी, तेर्सि पुत्तो अक्को व यजुत्तो अक्ककित्ती कुमारो, सयंपभा य कण्णा दुहिया, सा रूववती य । 20 तस्स रण्णो संभिन्नसोओ नाम नेमित्ती । जलणजडिणा पुच्छिओ-अज्ज ! सयंपभा कुमारी भणह कस्स देया ?, किं आसग्गीवस्स रण्णो ? अण्णस्स वा विज्जाहरस्स ? ति । तेण णिमित्तबलेण दहूण भणियं -राया आसग्गीवो अप्पाऊ. एसा पुण वासुदेवग्ग महिसी भविस्सइ त्ति. सो य पयावइस्स रण्णो पुत्तो तिविट्टू नाम, तस्स एसा [ दिज्जउ ]. मया एयं नाणचक्खुणा दिहं । रण्णा पडिवण्णं - एवमेयं, जहा तुम्भे भगह -त्ति पट्ठियं । 25 आसग्गीवो पणयविज्जाघर - धरणिगोयरो नेमित्तिं पुच्छइ - भक्त ! अस्थि मे सत्तू न व ? त्ति । नेमित्तिणा आभोएऊणं भणियं - अस्थि त्ति । तेण भणियं -कहं सो जाणेयो ? | [मित्त भणति - ] जो ते चंडसीहदूयं अवमाणेहित्ति, अपच्छिमदेसे य हिमवंतसमी सीहं निराउहो घाएहिति ततो ते मैच्चू, न एत्थ संदेहो । ततो सो परिक्खापुव्वं सव्वरायकुलेसु चंडसीहं पेसेइ । सो य सव्वत्थ सम्माणिओ एति । पयावति30 सुएहि य खलीकओ 'अम्हं तायं पेच्छाघर गयं बाहई' ति । दक्खेण सुयपरमत्थेण अणुणिओ - तव वि एए कुमारा पुत्ता, ' एवं बाला अयाणय' त्ति खमसु मम । १ फलं पाविभवसणियं शां० ॥ २ जती ना० ० ॥ एवमग्रेऽपि ॥ ३ मत्तू, न शां० ॥ Page #81 -------------------------------------------------------------------------- ________________ पुवभविओ वेरसंबंधो] सत्तरसमो बंधुमतीलंभो। तओ सम्माणिउ विसजिओ । आसग्गीवस्स णेण सम्माणो कहिओ, न विसाणणा । आसग्गीवेण य आगमियं खलीकओ पयावइपुत्तेहिं ति । ततो येणं पेसियं-एंतु कुमारा, पस्सामि ताव ऐति (णे ति)। तेण संदिटुं-पच्छिमेण सीहभयं निवारेउं गया तुभं चेव संदेसेण । तिविट्टणा य रहगएण सीहो दिट्ठो । 'न सरिसं रहिणो पादचरस्स य जुद्धं' ति अवतिण्णो रहाओ । पुणो चिंतेइ-साउहस्सा निराउहस्सा य न ६ जुज्जए जुज्झिउं-ति पविद्धो अणेण असी । ततो वामहत्थं संकोएऊण हितो। सीहेण दुयं कयं, गसीओ बाहू, संकोओ पसारिओ बाहू । अविसण्णेण तिविट्ठणा दालियं मुहं सीहस्स। ततो गेण जिण्णपडो विव हत्थेहिं फालिओ ताव जाव हिययपएसो । ततो गेण पविद्धो फुरफुरंतो अच्छइ अमरिसिओ । सारहिणा भणिओ-पुरिससीहेण असि हओ, मा वे होउ माणंसी ! 'कुपुरिसेण विवाइओ' त्ति । ततो से गया पाणा । नगरागएण य तिवि-10 हुणा पेसियं आसग्गीवस्स-सुहं वसंतु रायाणो त्ति । तं च तहामारियं सोऊण सीई संकिओ जाओ। आसग्गीवेण य वरिया सयंपहा । न दिण्णा जणएण जलणजडिणा। ततो कालाइक्कमभीरुणा उवणीया तिविट्ठस्स पसत्थलक्खणोववेया । संभिन्नसोएण य. नेमित्तिणा भणिओ तिविट्ट-देव! तुम सि भरहद्धसामी, वड्वसु जएणं ति । आसरगीवो य दत्तं सयंपभं सोऊण कुविओ सबलवाहणो य उवयातो रहावत्ते य पव्वए । तिवि-15 ढुस्स य जलणजडिपक्खिया विजाहरा उवगया समीवं । तओ धरणिगोयराणं विजा. हराण [य] जुद्धं छम्मासे अणुबद्धं आसि । ततो आसग्गीवो तिविट्ठणा सचक्केण वहिओ गतो सत्तमि पुढविं । तिविट्ठ पढमवासुदेवो इह भरहे ओसप्पिणीय । हरिमंसू वि मओ सत्तमीए चेव पुढवीए नारओ जाओ। ततो आसग्गीवस्स 'मे विग्घे उवढिओ सुहृत्ति वेरं सह हरिमंसुणा । ओहि विसरण परोप्परं पस्समाणा तक्खणरोसपलित्ता पहरणसएहिं 20 सयंविकुव्विएहिं पहणंति अण्णमण्णं । एवं तेसिं परमसीय-छुहा-तण्हाणुगयाणं परमकण्हलेसपरिणामकलुसहिययाणं गयाणि तेत्तीसं सागरोवमाणि । हरिमंसू नत्थिक(प्रन्थानम्-७९००)वायपकासणहेउकेण दसणमोहकम्मसंचएण दुक्खपरंपरमणुहविय दीहकालं जह महिसत्तणे लद्धसम्मत्तो देवो जाओ, तं सुणह__ हरिमंसू अंते मायाबहुलयाए निबद्धतिरियाऊ असायवेयणीयसंकलापडिबद्धो उबट्टो 25 मच्छो जाओ। तत्थ वि य पंचेंदियवह-कुणिमाहारपसत्तो पुषकोडी जीविऊण समज्जियनिरयाऊ छट्ठीए पुढवीए उववण्णो । तत्थ वि पोग्गलपरिणामजणियं परोप्परपीलणानिमित्तं च दुक्खमणुहविऊण बावीससागरोवमाणि ततो उवट्टो उरगो जातो। तत्थ वि तब्भवपच्चयरोसकलुसचित्तो मओ, ततो पंचमीए पुढवीए सत्तरस सागरोवमहितीओ नेरइओ जातो । ततो य बद्धतिरियाऊ सहूलो जातो । तत्थ वि पाणिवहमलिणहिययो मओ चउ-30 १°ण चिंतियं शां० ॥ २ शां० विनाऽन्यत्र-सिओ आस ली ३ उ. मे० । 'सिओ दूओ आस क ३ गो ३॥ ३ उ २ मे० विनाऽन्यत्र-वरसुहजएणं क ३ गो ३ । बच्छसु जएणं ली ३॥ Page #82 -------------------------------------------------------------------------- ________________ २७८ वसुदेवहिंडीए [ मिगद्धय कुमार-भद्दगमहि साणं त्थी पुढवी उववण्णो । तत्थ दस सागरोवमाणि किलिस्सिऊण मओ कंकसउणो जाओ । तत्थ वि जीववहुज्जुओ दारुणचित्तो तइयपुढवीए उववण्णो । तत्थ य सत्त सागरोवमाणि उसिणवेयणं परममणुहविऊण परमाहम्मिय देवपीलणं च ततो सिरीसिवो जातो । ततो विदुहमरणमणुहविऊण दोचाए पुढवीए सक्करप्पभाये उववण्णो । तत्थ तिन्नि सागरोवमाणि 5 दुक्खग्गिसंपलित्तो उबट्टो सण्णिपंचेंदिओ जातो । ततो मओ समाणो रयणप्पभानारयो जातो । सागरोवमं तत्थ वसेऊण पंचिंदियतिरिओ जातो । ततो चाउरिदिए छम्मासिकमाउं पालिऊण तेंदिओ जाओ । एकूणपण्णं राईदियाई जीविउ तओ दुहमरणपीलिओ बेंदिओ जातो । ततो तिरियगइनाम - गोया -ऽऽउकम्मसमज्जियजणियभवो महिसीए जुण्णाए वच्छओ जाओ, विणासियथणीए कुच्छिसि उववण्णो । तत्थ वि हरि - 10 मंसुभवोवज्जियाहारविग्धो ढुद्धविहूणो बालो चेव मओ छगलो जातो । छागलिकेण हियदुद्धो मओ, ततो कामदेव महिसिजूहे महिसिवच्छो जाओ । दंडकेण गोवेण य जायतो चेत्र वहिओ । जं पुरा 'सुण्णं' ति भावेमाणो निग्घिणो सत्तेसु आसी तेण अणेगाणि जम्मण-मरणदुहाणि पत्तो । तओ महिसिवच्छो जातो । दंडकेण मंसत्थिणा मारिओ, सुमतो जम्मं पणुकाऽसुहसंचयो । एवं सत्तवारे जातो जाओ वहिओ । अट्ठमे जम्मे 15 जाई संभरमाणो मरणभीरू थणं माऊण अणभिलसेंतो दंडगस्स पडिओ पाएसु । तत्थ य साहू कारणेण गोट्ठे आगओ । पुच्छिओ दंडकेण - भयवं ! केण मण्णे कारण महिसो जायमेत्तो चेव मम पाएसु पडिओ ठिओ नाहिलसइ थणं ? । साहुणा ओहिणाणोवलद्धसभावेण भणिओ - दंडग ! एस तुमे तवस्सी सत्तवारे मंसत्थिणा मारिओ जाई संभरमाणो जीवित्थ तव पाएसु घोलइ त्ति. एस य पुवभवकयपाणाइवायदो सेण अवसो मर20 णमणुहवइ तं तुमं जइ मरणभीरू सि तो अणुकंपओ दयावरो होहि, ततो ते परलोगभयं न भविस्स, इहरहा ते एस दुहमरणाणि पत्तो तहा तुमं पि पाविहिसि त्ति । ततो तेण 'भाउको में अज्जप्पभिई, दिण्णं से मया अभयं ति य वोत्तूण वैद्धारेइ णं । 'भद्दओ' ति य गोट्ठे नजर कामदेवेण दत्ताभयो, तुम्भेहिं अभयघोसणापकासपरिग्गहिओ । मया जम्मंतरगयवेरभाविएण आहओ, अमच्चवयणसंबोहिओ लद्धसम्मत्तो कालं काऊण लोहि25 यक्खो देवो जातो । सो वि य आसग्गीवो महारंभ-परिग्गहाहिकरणो अपरिचत्तकामभोगो हरिमंसुमएण अकयधम्मसंचओ तमतमाए पुढवीए तेत्तीससागरोवमिकं दुहमणुहविऊण तिरिय-नारयकुमाणुसभवाणुबद्धं संसारं भमिऊण अहं इहागओ | अमच्चवयणविणिग्गय जिणवयणामयपरिसितहिययो पडिबुद्धो मि । सरिऊण य नरयदुक्खमणुभूयं [*कयं *] कयनिच्छओ 30 पवइओ तवबलपराइयघाइकम्मो सबण्णू जातो मि कयकिश्च त्ति ॥ एवं च सोऊण लोहियक्खो देवों संजायधम्मरागो उट्ठेऊण केवलिं पयाहिणं काऊण विणयपणओ वोच्छी य-भयवं ! जा तुब्भेहिं जातीओ कहियाओ मम ताओ असंसयं तहा. १ वढावेइ णं शां० ॥ Page #83 -------------------------------------------------------------------------- ________________ पुषभविओ वेरसंबंधो] सत्तरसमो बंधुमतीलभो । २७९ जाणामि ओहिविसएण य, सुमरामि य ताओ तहाभूयाओ तुम्भेहिं वणियाओ. जाणयाणं अतीये काले वत्तिणीओ ताओ वि धुवं जहा तुन्भेहिं कहियाओ. तं जं मया मिच्छतसमोच्छन्नेण वुग्गाहिओ लोगो उम्मग्गं दंसंतेण, तस्स म्मि फलं पत्तो. इयाणि जिणवयणरोइयबुद्धी न पुणो मोहं गमिस्सं-ति पडिओ पाएसु केवलिणो । एत्यंतरे जियसत्तुराया समुप्पन्नवेरग्गो सीहन्झयस्स पुत्तस्स रजं दाऊण बहुपरिवारो पव्वइओ सह अमञ्चेण समणो जातो। लोहियक्खेण देवेण कामदेवस्स विउलो अत्यो दिण्णो।संदिट्ठो अणेण-कुणसु मिगयस्स भयवयो आययणं, तस्स य पडिम, मम वि तिपायं आगीयं थावेह-त्ति गतो देवो। परिसा वि जहागयं पडिगया। भयवं च मिगद्धयो परिक्खीणवेयणीया-ऽऽउ-णाम-गोओ मासखमणेण परिणिव्वुओ । कामदेवेण य सीहद्धयरायाणुमएण आययणं कारियं । 10 मिगद्धयस्स पडिमा, नियगपडिमा य पणिवयमाणी, लोहियक्खस्स तिपायमहिसाकिती। लोयसंबोहणणिमित्तं च तस्स रिसिणो उवनिबद्धं रायाणुमए । एयं च गायति पंडिया ॥ ___ एयं पुण अट्ठमे पुरिसजुगे वत्तं । तस्स य कामदेवस्स बंसे इयाणि कामदेवो नाम सेट्ठी रण्णो एणिपुत्तस्स सरीरभूओ । तस्स य दुहिया बंधुमती नाम पसत्थपाणि-पायजंघोरु-सोणिमंडल-मज्झ-थण-वयणयंदा-संथाण-गमण-भणिया, सव्वासु य कलासु वि15 णिउणा । रूवविम्हिएहिं य महाधणेहिं पुरिसेहिं जाइजमाणिं पि न देइ सेट्ठी । जं किर से पियामहो संदिसिति वरं तस्स णं दाहिति । जइ य पासायं सिद्धपडिमं वा टूणमणो सि तो मुहुत्तमेत्तं पडिवालेहि । सेट्टी धूयवरत्थी एहिति बत्तीसाणीयगतालियं सो गं तं उग्घाडेहिइ-त्ति वोत्तूण गतो। ___ अहं पि कोउहल्लेण तालुग्घाडणीय विहाडेऊण अइगतो । दुवारं तदवत्थं जायं । सुर-20 हिधूवगंधगम्भिणं च पस्सामि दीवमणिपगासियं विमाणभूयं पासायं । कतो मए सिद्धपडिमापणिवायो । मुहुत्तमेत्तस्स य सुगामि सेहिपरियणस्स सदं । ततो ठिओ मि कामदेवपडिमाए पच्छओ खंभंतरिओ । उग्घाडियं कवाडदुवारं । न विसेसो दीवमणिपगासस्स दिवसकरजुइपकासस्स य । दिहो य मया कामदेवो कामदेवो विव रूवेणं थोवमहग्याभरणो विणीयवेसो । तेण सुक्ककुसुमेहिं कयमञ्चगं । मणिकोट्टिमे पुवच्चियाओ पडि- 25 माओ, ततो धूवं दाऊण पडिओ पाएसु भणइ-पियामह ! बंधुसिरीए दुहियाए बंधुजणदइयाए बंधुमतीए देसु उवएसु वा वरं-ति उद्वितो । मया वि य सरसकमलकोमलो पसत्थलक्खणालंकिओ दाहिणो हत्थो पसारिओ। परिओसविसप्पमाणणयणेण य गिहीओ मि हत्थे । निग्गओ देवकुलाओ कयग्गलो 'दिन्नो देवेण वरो बंधुमईय' त्ति परियणं संलवंतो । भणिओ म्हि णेण विणयपणएण-देव! आरुहह पवहणे त्ति । ततो पत्थिओ 30 मि । अणुयाति सेट्ठी । परिचारकमुहाओ य सुयत्थो जणो थुगइ मं-अहो ! अयं सचं १°धमज्झिणं क ३ गो ३॥ २ उवणेसु ली ३॥ Page #84 -------------------------------------------------------------------------- ________________ २४० वसुदेवहिंडीए। [वसुदेवण बंधुमतीए देवो विनाहरो वा । अण्णे भणंति-नागकुमारो नूणं एसो कुमारयंदमणोहरसरीरो, सभमरपोंडरीयपलासलोयणो, मणिसिलायलोवमाणवच्छत्थलो, पुरफलिहायाम-वट्टबाहुजुयलो, करसंगिझरमणिज्जमझो, किसलयकोमलपसत्थपाणी, थिर-संहयतुरयसन्निहकडी, एणगसरिसरमणिजजंघो-त्ति पसंसापरजणसंलावे सुणमाणो पत्तो मि सेट्ठिभवणं नागभवणपडिपक्खभूयं । तत्थ य वायायणजालंतरगया विलयाओ संलवंति-अहो! धण्णा बंधुमती, जीसे इमो जणनयणवीसामभूओ बहुकालवण्णणिजरूवाइसओ-पसंसिजंतो पत्तो मिभवणं। उइण्णो पबणाओ। कयग्यपूओ अइगतो भवणं कामदेवस्स सुरभवणमिव मणहरं । ततो मे सुहासणगयस्स कयं पडिकम्मं वरजोग्गं । तओ कयमंगलपरिक्खेवाओ अविहवाओ । आकिण्णं गिहं । सह परियणेण य उजलनेवत्थेण निग्गया बंधुमती दुबंकुरमी10 समाला, वरकुसुमकयकुंडला, चूडामणिमऊहरंजियपसत्थकेसहत्था, कलहोयकणयकुंडलपहा'णुलित्तनयर्णभासुरंजियमुहारविंदा, मणहरकेयूरकणयमंडियसरत्तपाणितलबाहुलतिका, सेतरलहारपरिणद्धपीवरथणहरकिलम्ममाणमज्झा, रसणावलिबद्धजहणमंडलगुरुयत्तणसीयमा चलणकमला, कमलरहियसिरिसोहमुबहती, पहाण-पसाहणकविविहभायणवावडचेडिज'णकयपरिवारा, कासिकसियखोमपरिहणुत्तरीया। तम्मि य समए उवगतो माहणो धोयधवलबहुलंबरधरो कणियारकेसरनियरगोर-समुवचियसरीरो । सो ममं जयावेऊण भणइ महुरमणिओ-देव! सुणह, कामदेवो सेट्ठी वइस्सो. अहं पुण उवज्झाओ सुहमो नाम तुम्हें अणुमए अग्गिकजं करेजं ति । मया भणिओ-कुणसु जहागमं ति । ततो भणति'आरुहह सिलं सवत्थसिद्धीय-न्ति । थिओ मि ततो णं ।सा य बलवया पुरिसेणं उक्खि ऊण बंधुमती मे थाविया दाहिणे पासे । ततो सेट्ठिणा पहढवयणेण गाहिओ मि पाणिं 20 तीए । उवज्झाएण मंतपुबदब्भपाणिणा कणयभिंगारेण सिद्धत्थोदएण अहिसित्ता मु पढमं । "ततो परियणेण सेय-पीयग-मिम्मयकलसेहिं ण्हविया मो। तुरियनिनाय-मंगलसदाभिनंदियाणि रायलंकियाणि उवगयाणि सण्णेझं वेयं । दुयं(हुयं) विहिणा उवज्झाएण । मया वि सपत्तीएण कओ जलणदेवो पयक्खिणं, छुढाओ लायंजलीओ। वद्धाविओ मि उवज्झा एण 'अजरं संगयं भवउ' त्ति भणंतेण । 25 ततो पविट्ठो मि भोयणगिहे । सुहासणगओ य भुत्तो मि भोयणं महुर(प्रन्थानम् ८०००)रसं । मंगलेहिं य उवगिजमाणो गमेमि दिवससेसं । पविढे य दिणयरे, विरत्तायं संझाय, दीसमाणे तारागणे ततो उवज्झाएण बंधुमई भणिया-पस्ससि एयं धुवं उत्तरायं 'दिसायं । तीए भणियं-पस्सामि त्ति । ततो अम्हे दीवमणिपकासियं अइगयाणि गब्भ. गिह । महरिहे य सयणीए उवविट्ठो मि सह बंधुमतीए । विसओवभोगमुदितमाणसस्स 30 य मे सुहेण अतिच्छिया रयणी । सोहणे दिणे पसाहिओ मि पसाहियाहिं । कामदेवाणुवत्तीए य रायकुलगमणं पडुच्च १ क ३ गो ३ विनाऽन्यत्र-णभमुहरं ली ३°णभमुरं० उ० मे। णभमरं शां०॥ २ सरल शां०॥ Page #85 -------------------------------------------------------------------------- ________________ परिणयणं ] अट्ठारसमो पियंगुसुंदरीलंभो। २८१ निग्गओ भवणदुवारे पस्सामि कुसलसिप्पियमतिसबस्सनिमित्तं (निम्मितं) भमरगणविलोभणणाणाविहकप्परुक्खगविभूसियं कोऊहलिकजणनयण-मणहरं दिव्वमिव समूसियं सिबिकं । तं च अहं बंधुमतीय सह आरूढो मि । आसीणो य आसणे सावस्सए । संचारिया चामराओ, समूसियं धवलमायवत्तं च तरुणजुवतीहिं । ततो मि पत्थिओ संख-तूरपडहतूरमाणसहपक्खुहियपिच्छयजणेण दीसमाणो। केति नरा जयसहं करेंति मे । केइ5 भणंति-देवेण दिण्णो किरि सेहिस्स जामाता, देवो एस एवंरूवंसी सोमरूवी । अवरे भणंति-विज्जाहरो होज त्ति । पासायगयाओ जुवतीओ विम्हियाओ मुयंति कुसुमवरिसं सुरहिपंचवण्णाणि गंधचुण्णाणि य 'अहो! रूवं, अहो! कंती, अहो! लावणं, अहो! कयत्था कामदेवकण्णय' त्ति भणंतीओ । तओ एवं पसंसिजमाणो कमेण पत्तो मि रायभवणं । दहावलोभेण य अंतेउरजणेण वायायण-गवक्ख-वितड्डियजालंतराणि पूरियाणि । मुहुत्त-10 मित्तस्स य निग्गया रायमहयरा । तेहिं य अग्ण पूइओ मि महरिहेण । उइण्णो मि सिबियाओ सह पियाये । कामदेवदेसियमग्गो अतिगतो अभितरोवत्थाणं । दिह्रो मया राया जक्खाहिवो इव सोमरूवो । दळूण य ममं सहसा अन्मुहितो । मया य से कओ पणिवाओ। तेणं' मि महुरमाभट्ठो-जीव बहूणि वाससहस्साणि, अणुहवसु य हियइच्छियोणि सुहाणि सह घरणीए त्ति । ततो वत्थाणि भूसणाणि य नीणियाणि । ताणि पडिच्छियाणि सेहिणा15 पहवमुहलेण 'पसाउ' त्ति जंपतेण । भणिओ राइणा-नीउ वहु-वरं ति । ततो मि निग्गतो नरवतिगिहाओ पुणरवि सिबिकमधिरूढो, पिच्छयजणाणुबज्झमाणो य पत्तो ससुरगिहं । कयकोउओ उत्तिण्णो सिबियाओ अइगतो भवणं । तत्थ य पइदिवसपरिवड्डमाणभोगसमुदओ निवसामि । पस्सइ मं सेहि देवमिव सपरिजणो । एवं मे सुहेण वचंति केइ दिवस त्ति ॥ ॥बंधुमतीलंभो सत्तरसमो समत्तो॥ 20 बंधुमतीलंभग्रन्थानम्-५०४-२४. सर्वग्रन्थानम्-८०२६-१४. अट्ठारसमो पियंगुसुंदरीलंभो एवमहं णत्तुया ! अण्णया कयाइ समइच्छिए काले सावत्थीए नयरीए बंधुमतीए समीवट्ठियाए सुहासणवरगतो अच्छामि अभितरोवट्ठाणे । नवरि य विचित्तवत्था-ऽऽभ-25 रणभूसियाओ दासचेडीओ समुवट्ठिया पासं । तत्तो हं बंधुमतीए लविओ-एयाओ सामि! पियंगुसुंदरिसंतियाओ नाडइर्जी इत्ति । 'ताहिं च हं वंदिउ' त्ति मया भणियासुहभागिणीओ सुभगाओ होह त्ति । ततो नामाइं साहेउं पवत्ताओ । एक्का भणति-अहं कामपडाग त्ति । अण्णा भणति-अहं विलासिणि त्ति । अण्णा भणति-अहं किण्णरि त्ति । अण्णा भणति-अहं महुरकिरिय त्ति । अण्णा भणइ-अहं हासपोद्दलिय त्ति 180 १°ण वि म° शा० ॥२°यसु ली ३ ॥ ३ बंधुमतीलंभो सम्मत्तो शां० विना ॥ ४ जाउ ति २ मे०॥ ५ साधे (धे) शां०॥ व• हिं०३६ Page #86 -------------------------------------------------------------------------- ________________ २८२ वसुदेवहिंडीए [ विमलाभा-सुष्वभाणं अण्णा भणति - अहं रयसेणिय त्ति । अण्णा भणइ - अहं कोमुय त्ति । अवरा भणति - अहं परमणि त्ति । [ एवं ] अट्ठाऽवि य ममं सगाई नामाई सावेंति । सावेत्ता ततो अहं हासविय संतमुहकमलाहिं पच्छा बंधुमती वंदिया । सधाओ य ताओ जहाणुषुate तीयमवगासिया । ततो ताओ सुभणियाओ सपरिहासं मम पियाए भणियाओ3 चिरगस्स हला ! दिण्णं भे दरिसणं ति. अहो ! ताव भे निम्नेहया सुट्टु उवदरिसिया । ताहि य मम पिया संपरिहास संलविय 'सचं' ति भणिया- उर्कठियासु धणियं अम्हं सामिणीसु त्ति जस्स य पिओ उपज्जइ किं सो अण्णं पियं परिचयइ ? । ततो मुहुतंतरस्स बंधुमती ममं लवइ - सामि ! गच्छामि हं पियंगु सुंदरियासं, चिरदिट्ठा सा मए पियसहि त्ति । ततो मया विसज्जिया सपरिवारा गया । LO ततो अहमवि ताहिं नाडयाहिं परिवुडो असोगवणियमुवगओ । तत्थ य अहं पुनसारवियाई आउज्जभंडाई पासामि मुख-मुकुंद-वंस-कंसालियानिनायओ । ता नाडइज्जा मम विणोयणत्थं सुणावणनिमित्तं च ' मा बंधुमइ विरहिओ अद्धिती काही गहियाऽऽउज्जाओ गाइ पयताओ इमेण अत्थेण - जहा कोई सुबहुवणियसत्थो गणिम-घरिम - मेय- पारेच्छं चउविहं भंड गहाय सनगरा 18 अण्णं नयरं संपत्थिओ | अंतरा य अडवीए एगम्मि पएसे सीहभयं । ततो ते वणिया तम्मि er परसे आवासिया गहियाऽऽउह-पहरणा 'सहाइय'त्ति सचकिया चिट्ठेति । सीहो आगतो । तो ते संभंता भएणं । पच्छा य तहिं कोडुगी आगया । तीय समं सो सीहो संवासमुबगतो । ततो ते तं वहेडं पवत्ता । अण्णेहिं भणियं - किमेएण वहिएण ?, जो कोहुगीए सह संवासमुवगओ तत्थ किं सीहत्तणं ? - ति काउं वीसत्था ठिया । 20 एयम अत्थे तग्गीय हसिया वीसत्थं गायंती । मया वि य परिणामियं हियएणंजहेतं गीयगं ममम्हि त्ति. अहं सीहो, बंधुमती कोहुगी । ततो मया सनिङ्कुरं खिसिया भणियाओ य-पिच्छह जह इमा धुत्तीओ असरिसं गायंती । तओ य पच्छा खिँसिया लज्जाविया सुणिउणं गाइडं पवत्ताओ । तत्थ य णाहिं अहं गीय-वाइएण णच्चिय-अभिनतेण य सुट्टु परिओसिओ । ततो मया लविया - सुंदरि ! वरदो हूं, वरह वरं अत्थि रुइयं, 25 आ भे दलयामि त्ति । ततो ताहिं लवियं - सामि ! जइ त्थ अम्हं वरदा तओ 'जतो त्थभागया' एएण णे वरदाणेण कुणह पसायं ति । ततो मया लविया - वेगवती विपत्तो इहमागतो हं । अण्णा भणति - ततो परेण कत्तो ? ति । मयां भणियं - मयणवेगाविप्पउत्तों । अण्णा भणति -- ततो परेण कत्तो ? त्ति । मया लविया - सोमसिरि-रत्तवइ- पुंडअस्ससेण-पउमा कविला-मित्तसिरि-धणसिरि-सोमसिरि-नीलजसा गंधवदत्ता-सा30 मलि- विजय सेणा - [सामा] विप्पउत्तो त्ति । अवरा लवइ-ततो परेण कत्तो ? ति । मया १ अण्णा वियक ३ गो० विना ॥ २ मद्दलमुकुं° शां० ॥ ३°रेच्छेनं चड' शां० ॥ ४ हाय त्ति एहिं किया शfo विना ॥ ५ खिज्जिया शां० ॥। ६ दुती शां० ॥ ७ खिज्जिया शां० ॥ ८ अवरा भ० शां० ॥ ९ या कविया -म° शां० ॥। १० 'ला-वणमाल- मित्तसिरि-सोम० शां० विना । 'लावणमाल-मित्त शांसं० ॥ Page #87 -------------------------------------------------------------------------- ________________ अजाणं मलकहा ] अट्ठारसमो मिसंगुसुंदरीलंभो। २८३ मम्मिया-सोरियपुरे नयरे अंधगवहिस्स राइणो पुत्ता समुदविजयम्पमूहा बस क्सास भणसमिद्धीए वेसमणसारा परिवसंति, तेसिं हं दसमो वसुदेवनामो. तेसिं भाईणं समीवाओ बदुमरणविप्पउत्तो(?) सविजाहरं पुढविं अडमाणो इहमागतो । एवं हं जन्तुया ! ताहिं णाडइजाहिं अवरअवरपुच्छाए संघस्सएण किलकिलंतीहिं उसारेंतीहिं जाव 'सोरियपुरं नयरं' ति सवं निरवसेसं परिकहाविओ। एयम्मि अंतरे मया विण्णायं-नूणं एया 5 नाडइज्जा पियंगुसुंदरिपउत्तिया-जाणध य अजउत्तं बंधुमतिभत्तारं 'को एसो? कीस व? कतो वा इह आयओ?' ति. जेणाहमणाहिं रक्खियवं निरवसेसं परिकहाविओ। ततो समतीओ दिवसो । उवगया य संझा। ___ एयम्मि देस-काले पियंगुसुंदरीए कयपूया-सक्कारा चेडियाचक्कवालपरिवुडा दीवियासमूहेण बंधुमती संपत्ता । वा वि य नाडइज्जाओ ममं वंदिऊण जहाऽऽगयं पडिगया । 10 ततो हं [अ]पुवभूसणभूसियंगी विच्छिन्नकडिं बंधुमई दटूणं चिंतेमि–को ण(णु) हु अज्ज इमाए सुरूवसमुदओ? त्ति । अहं णं सुहासणवरगयं पुच्छामि-सुंदरि! किह से सुहेण दिवसो गतो? त्ति । ततो बंधुमतीए लवियं-सामि! जहा मे दिवसो गतो, जं च मे सुयं समणुभूयं च तं सबं सुणेह मि त्ति__इओ सामि! अहं तुब्भेहिं विसजिया समाणी नरिंदभवणमइगंतूण रण्णो देवीण 15 विणएण पणामंजलिं काऊण ततो मि जुण्णंतेउरं गया । तत्थ य हं पासं कुंदकुसुमेंदुसप्पहपडपाउयाओ सोग्गइगमणसज्जाओ दुवे अजाओ । तासिं देवीणं अहं विणएणं वंदणं काऊण एगदेसपएसम्मि आसीणा । ततो ताओ भयवतीतो तम्महुराए वाणीए साहुधम्म, दुवालसविहं च गिहिधम्म परिकहति । कहंतरम्मि य रूवाइसय-तेयविम्हियाहिं देवीहिं पुच्छिया-अज्जा! केण भे निवेएण इमा दुरणुयरा पवजा गहिया ? । ततो ताहिं लवियं 20 अजाहिं—देवी! अम्हे जाइसरीउ त्ति । ततो ता देवीहिं लविया-अजा! इह साकहासु सुणिमो, जहा 'अत्थि जाइसरा' इत्ति. इयाणि पुण पञ्चक्खमेव भयवई दिट्ठा. तं जइ भे तव-नियमाणं नत्थि उवरोहो ततो इच्छामो जाईसरणं निक्खमणं च तुब्भेहिं परिकहियं एवं ताव अन्जा सबाहिं देवीहिं परिपिंडियाहिं जाईसरणमणियहासाहिं पुच्छिया लवंतिसुणह देवीओ! जहा अम्हेहिं पुश्वभवे सम्मत्तं लद्धं, इहभवम्मि य दिक्ख त्ति- 25 विमलाभा-सुप्पभाणं अजाणं अत्तकहा __ अत्थि देवी ! इमस्स सावत्थीजणवयस्स उत्तरे दिसाभाए अणंतरिओ कोसला नामं जणवओ सवजणवयप्पहाणो । तत्थ य सागेयं नाम पुरवरं । तत्थ य जणवए परमरमणिजो रमणिज्जियं नाम गामो । तत्थ य दुवे गहवइणो माढर-णाइला नाम परिवसंति । तेसिं भजा सुद्धोयणी णागदत्ता य । ताण अम्हे देवी! इओ तइए भवग्गहणे दुवे 30 १ भयणसमीहाविप्पमरणविप्प शां०॥२ उ २ मे० विनाऽन्यत्र-प्रत्तेण य विम्हि ली । यतेण य विम्हि क ३ गो ३ ॥३देव! इ. उ० मे० विना ।। Page #88 -------------------------------------------------------------------------- ________________ २८४ वसुदेवहिंडीए [ विमलाभा-सुप्पभाअजाअत्तकहाए धीयरो आसि नागसिरी विण्हसिरी अण्णोण्णमणुरत्ता वयंसियाओ । अम्ह वि पिईणं दोण्ह वि अणंतराणि चेव खेत्ताणि । ताणि य अम्हे पितिसंदेसेणं पसुसंघ-पक्खिवंद-मणुयाण य सारक्खमाणीओ सययमेव अभिरमामो। तेसिं च अम्ह खेत्ताणं नाइदूरे असियगिरी नाम पबओ। तत्थ अम्हे अण्णया देवुजोवं पस्सामो। समंतओ य प रिसामंतगामेहिं 5 देवुजोवअब्भहियविम्हियमुहो महायणो तं गिरिमुवेइ । अम्हे वि य कोऊहल्लेण सविम्हयाओ तं गिरिवरमागच्छमाणीओ सुणिमो बहुजणसयासे-एत्थ किर कस्स वि महामुणिणो केवलनाणं समुप्पण्णं । ततो अम्हे तं गिरिं तुरियं समारूढा, पासामो तत्थ देवच्छरासंघाए विचित्ताऽऽभरणभूसिए गंधव-गंध-मल्लेणं मुणिवरमहं करेमाणे । तं अम्हं गामसामिओ (प्रन्थानम्-८१००) देवदत्तो [* तं मुणिं *वंदिऊणं इणमुदासी-भयवं! तुन्भे अम्हं सा10 मीहोऊणं इयाणी जाया तेलोकसामि त्थ । ततो अम्हे देवदत्तवयणं सोऊणं 'सागेयनयर सामी किल आसित्ति बिगुणाणियसंवेगा तं मुणिं पलोएमो । ततो पुणो देवदत्तो तं मुर्णि पुच्छइ-भयवं! आइच्च-सोमविरिय-सत्तुत्तम-सत्तुदमणाणं रायरिसीणं किं कारणं अण्णमण्णेसु अतीव अणुरागो? त्ति । ततो सो मुणिवरो देवदत्तंतेण इणमुदासी आइच्चाइमुणिचउक्ककहा ib देवदत्त ! अत्थि कोंकणविसए सोप्पारयं नाम नयरं । तत्थ आसि बंभणो कासव गोत्तो कासवो नामेणं उछवित्ती छक्कम्मनिरओ । तस्स भज्जा रेवई नाम, पुत्तो य से सम्मो त्ति, सुण्हा य से सामलोमै त्ति । तेहिं य अण्णया कयाइ बंभणाणं कए भत्त पाणमुवकर्पियं । साह य मासोववासी तं गिहमणुपविट्रो । ततो जेहिं संपहारेऊणं परमाए : सद्धाए सो साहू पडिलाहिओ । तत्थ पंच दिव्वाइं पाउन्भूयाइं वसुहारादीणि । ततो हिं 20 साहुपडिलाहणाए मिउ-महवसंपण्णयाए य मणुस्साउगं निबद्धं । कालधम्मुणा य संजुत्ताई समाणाइं उत्तरकुराए तिपल्लोवमट्ठिइयाइं मिहुणयाइं आयाई । पुत्तो माया य जुयलयं, ससुरो सुण्हा य जुयलयं । उक्तं च..... . संसारगया जीवा, हिंडंता अण्णमण्णजाईसु । माया जायइ भज्जा, सुण्हा य तहेव ससुरस ॥ 25 तत्थ तिण्णि पलिओवमाइं आउयं पालयित्ता कालधम्मुणा संजुत्ता समाणा सोहम्मे कप्पे सकिंदराइणो अणियाहिवइ तिपल्लोवमहितीया चेव सामाणियदेवा जाया । ततो चुया तिन्नि विजयपुरे, एको य महुराए । कासवो सोहम्माओ चइत्ता विजयपुरे अरहदासो सत्थवाहो जातो । सम्मो वि चइत्ता अरहदाससत्थवाहपुत्तो जिणदासो जाओ । रेवई चइत्ता विजयपुरे चेव पुप्फकेउस्स रण्णो पुप्फवतीए देवीए पुप्फदंता . १ इदं वदासी शां० ॥ २ °णं तुच्छवि उ २ मे० विना ॥ ३ °लोमि-त्ति शां० विना ॥ ४ प्पिइं। साक ३ गो ३ ॥ ५ °स्सा क ३ गो० ॥ Page #89 -------------------------------------------------------------------------- ________________ आइचाइमुणिक कहा ] अट्ठारसमो पियंगु सुंदरीलंभो । २८५ दारिया जाया । सामलोमा वि चइत्ता महुराए नयरीए सोरिवीरस्स रण्णो धारिणीए देवीए सूरदेवो नाम कुमारो जातो, सोरिवीरे अईए राया संवृत्तो । ततो जिणदासेण अण्णया कण्णा दिट्ठा पुष्पदंता, ताए वि जिणदासो । ततो दोह विपुव्वसंबंधैण अण्णमण्णं समणुरागो जातो । ततो जिणदासेणं अरहदासो लवि - ओ - तात ! जइ मम पुष्पदंता नत्थि ततो अहमवि नत्थि तं तुब्भे पुप्फकेयूं रायं मम करण जाय । ततो अरहदासो सत्थवाहो महरिहं महग्घं पाहुडं गहाय पुष्पकेउं रायमु - 5 वत्थितो - सामि ! मम पुत्तस्स जिणदासस्स पुष्पदंता कण्णा दिज्जउ, इमं च भेकं ति । ततो पुष्पकेउणा रण्णा अरहदासो सनिडुरं खिज्जिय-पडिसेहिओ निग्गओ । तओ जिणदासो पुष्पदंता य सयंवरणं अलहंता हंसविलंबिएण आसेण णस्संति । अडविं बिलवंतियं नाम बहुसावयाकुलं पविसंति । तओ ताओ अडवीओ धणु-पत्तगहियहत्था 10पुलिंदा उवट्टिया जुद्धेण । ततो ते हंसविलंबिय समारूढेण खग्गगहियग्गहत्थेण जिणदासेण पराजिया । ततो सो ते पुलिंदे भंजिऊण तहाभिभूओ कंचि पायवं समस्सिडं ठायति । तस्स ट्ठा पुष्कदंतं ठवेऊण अस्सेण समगं गतो उदयस्स । नाइविगिट्ठे य अंतरे पवयसमीवे उद्यपडिपुण्णं सरं पासइ । तस्स तीरे आसं ठवेऊण उदयं पाउमवइण्णो । पियमाणो उदयं गद्दीओ वग्घेण । वित्तत्थो य आसो गतो पायवसमीवं । तं च पुप्फदंता 15 दहूण कणाई कंदमाणी गया उदयमूलं । तत्थ य जिणदासस्स सरीरगं वग्घेण खइयं पासिऊण परुइया । आसो वि पुढविणीओ (पुवविभिण्णओ) पुलिंदेहिं तत्थ मुद्दत्तंतरे कालगतो । ततो सा पुष्पदंता एगागिणी दीण-कलुणैयाई विलवमाणी भुग्गपुड- विभुग्गपुडसंतिएहिं अवरण्हे चोरेहिं गहीया । घेत्तूण य तेहिं सीहगुहं पहिलं नीया । तत्थ विमिंढो नाम सेणावती । तस्स दुवै पुत्ता बलवंता भुग्गपुड - विभुग्गपुडा, तेसिं उवट्ठविया । ते य 20 पुष्पदंतं दहूण अवरोप्परं भंडिया । एगो लवइ - मदीएहिं चोरेहिं आणीया । बीओ तहेव । ततो ते पिउणा निवारिया, पुष्कदंता य गहिया । गेव्हिऊण महुराए सूरदेवस्स रणो दिणा । तेण विमिंढो पूएऊण विसज्जिओ । पुष्पदंता य णेण अग्गमहिसी कया । इरो य जिणदासो वग्घेण विणिवाइओ तत्थेव अडवीए वाणरो आयाओ । सुमरइ य तत्थ पुबजाईं । अण्णया पुबट्ठिए सत्थे सत्थमज्झे मुरवादी आउज्जे दहूण पवाइओ 25 पणच्चिओ य । ततो परितुट्ठेहिं वणिएहिं 'एस णे आजीवो भविस्सइ' त्ति गहीओ । गछेऊण महुरं नयरिं नइत्ता वाएइ, भंडं वज्जेंति । रण्णो हत्थे अट्ठसहस्सेण विक्कीयो । तओ अण्णा पुष्पदंतं दहूण पमुच्छिओ पडिओ । अचिरेण आसत्थो पुष्पदंताए पुरओ अक्खराइं लिहइ 'अहं जिणदासो' ति । ताणि पुष्पदंता वापता 'अहो ! अकजं' ति चिंतेंती दुहिया सोगसमुत्था संवृत्ता । वाणरेण पुत्रपणएण गहिया । ततो णाए 30 १ क ३ गो० विनाऽन्यत्र - केयूरा ली ३ वा० खं० उ० मे० । 'केउरा शां० ॥ २. उ २ मे० विनाऽन्यत्रणयं वि क ३ गो० । 'णया विली ३ वा० खं० ॥ 1 Page #90 -------------------------------------------------------------------------- ________________ २८६ वसुदेवहिंडीए [विमलाभा-सुप्पभावजाअत्तकहाए विरसं आरसियं । तं च सई सोऊण सुरदेवो तत्थाऽऽगतो, देवीं वाणरं च दद्रुण पुरिसे आणवेइ-एयम्मि अवराहे मम वज्झो वाणरो त्ति । तत्थ सो णीणिज्जमाणो अंतस धम्मरुई पासिऊण रायमग्गे तस्स पुरतो कयंजली पाएसु पडिओ । ततो से धम्मरुइणा आहारो निरुद्धो, अणुसट्ठी वयाइं नमोकारो दिण्णो । ततो सो वाणरो रायपुरिसेहिं वि5 वाइओ समाणो पुणरवि विजयपुरे नयरे नियगाणं अम्म-तादीणं पुत्तो जातो। नामंच से कयं वंतामओ ति । संभरइ य पुबजाई। धम्मरुई वि विहरतो विजयपुरमागतो । तं दट्टण अरहदासं लवइ-ताय ! अहं धम्मरुइसयासे पचयामि। अरहदासेण लविओ-पुत्त ! तुहं को निवेओ, जेण पत्वयसि ? । वंतामएणं लवियं-गुरू मे कहेहिंति त्ति। अरहदासेण धम्म रुई पुच्छिओ वंतामयस्स निधेयकारणं । ततो धम्मरुइणा ओहिनाणेण विण्णाया तेसिं दोण्ह L0 वि पुब्बभवा कहिया। ततो सोऊणं अरहदासो वंतामयसहिओ पवइओ। विहरंता य महुर मागया। सूरदेवो य राया पुप्फदंतासहिओवंदिउ निग्गच्छइ। वंदिया य णेहिं धम्मरुइ-अरहदास-वंतामया। वंदिता वंतामयं भणति-भयवं! को भे निवेओ, जेण भे एयरूवस्सी पढमवए पव्वइया? । वंतामएण भणियं-रायं! पुप्फदंता देवी मम निवेओ त्ति । ततो सविम्हिओ राया भणइ-कहं पुप्फदंता देवी निवेओ? त्ति । बंतामएण भणियं-गुरू 15 में कहेइस्सइ त्ति । ततो राया धम्मरुई पुच्छइ वंतामयनियकारणं । ततो धम्मरुइ णा ओहिणाणेण सुदिटुं, तेसिं ततो पुव्वभवा परिकहिया । ततो पच्छा जिणदासपुष्पदंताणं पलायणं ह्यवरेण आदि काऊण निरवसेसं जाव पवयणं ति परिकहियं । 'तं एवं सूरदेव! वन्तामयस्स पुप्फदंता देवी निधेयकारणं' ति । एवं धम्मरुइणा पकहिए समाणे ततो राया दुगुणजणि असंवेगो देवीए समं पचयइ । सुचिरं संजमं काऊण काल20 धम्मुणा संजुत्ता धम्मरुई सोहम्मे कप्पे सोहम्मवडिसए विमाणे इंदो उववण्णो, इयरे अरहदास-वंतामय-सूरदेवा पुप्फदंता य तस्सेव सामाणिया उववण्णा । सोहम्मिंदो दो सागरोवमाइं ठितीमणुपालइत्ता ततो चुओ समाणो सुकुले पञ्चायाओ सुहम्मो नामेण; अणुपुत्रेण संबुद्धो थेरसमीवे पवइओ उरालतवजुत्तो जल्लोसहिलद्धिसंपण्णो । अरहदासचंतामय-सूरदेवदेवा सोहम्मकप्पाओ ठितिक्खएणं चइत्ता वाणारसि-भदिलपुर-गयपुरेसु करालबंभ-जियसत्तु-अरिंदमा रायणो जाया । पुष्फदंतादेवो ठितीक्खए सोहम्माओ चइत्ता महुरानयरीए निहयसत्तुणो रणो रयणमालाए देवीए कणगमाला नामं दारिया जाया । अणुपुवेण संबुद्धा जोव्वणत्था रूव-लावण्णओ निरुवमा । तं च अतीव रूवस्सिणिं सोऊणं करालबम्ह-जियसत्तु-अरिंदमरायाणो [*ते*] दूए पेसंति कणगमालाकएणं । ते य दूता निहयसत्तुगा रण्णा पडिसेहिया । ततो ते रायाणो रुसि30 या समाणा सव्वबलेणमागंतुं कणगमालाकएणं महुरानगरिं रोहिंति । सुधम्मो य अणगारो विहरंतो महुरापुरिमागतो, बहिया उजाणे ठिओ । कणगमालाए वि य नियगकम्माणुभावेणं सित्ताहियं कोठें संवुत्तं । ततो निहयसत्तू राया कणगमालं गहाय १°वयत्था पब्ब° शां०॥ Page #91 -------------------------------------------------------------------------- ________________ २८७ आइच्चाइमुणिचउक्ककहा ] अट्ठारसमो पियंगुसुंदरीलंभो । महुराओ निग्गंतुं करालबम्ह-जियसत्तु-अरिंदमराईणं उवणेति-एस भे कणगमाल त्ति । ततो ते रायाणो कणगमालं सरुजं दहण वेरग्गसमावण्णा उवसंतराग-दोसा एगयओ महरानगरि पविट्ठा । ततो कतिहिं दिवसेहिं गएहिं कणगमालासहिया सुहम्मअणगारसमीवे पवइया, सुचिरं कालं संजमं अणुपालइत्ता समाहिणा कालधम्मुणा संजुत्ता । सुधम्मो य बंभलोए कप्पे बंभवडेंसए विमाणे दससागरोवमठिईओ देविंदो उववण्णो । । करालबंभ-जियसत्तु-अरिंदमा कणगमाला य अणुकमेण बंभलोए कप्पे चंदाभ-सुजाभ-आदिच्चाभ-रिट्ठाभेसु विमाणेसु सारस्सय-आदिच्च-वण्हि-वरुणा देवा बंभसामाणिया उववन्ना । ततो बंभिंदो दस सागरोवमाई ठितिमणुपालेऊणं चुओ समाणो इहेव दाहिणड्डभरहे साएयनगरे गरुलवाहणस्स रण्णो पुंडरगिणीए देवीए हरिवाहणो नाम कुमारो जातो, गरुलवाहणे अतीते राया संवुत्तो; सो य अहं । देवदत्त ! इयरे वि य 10 सारस्सयंगा-ऽऽइच्च-वण्हि-वरुणा देवा ठितिक्खएणं बंभलोया चइत्ता इहेव दाहिणड्डभरहे उसमपुर-सीहपुर-चक्कपुर-गयनगरेसु पुरेसु आतिच्च-सोमवीरिय-सत्तुत्तमसत्तुदमणा रायाणो जाया । ततो मया तेसिं सुनंदाए देवीए धीयरो सामा नंदा नंदिणी नंदमती य [*तेसिं आइच्चादी[*] दिनाओ। ततो ते राइणो ममं जामाउआ संवुत्ता। ततो हं सुचिरं कालं रजसिरिमणुपालइत्ता आदिच्चादीहिं राईहिं सहिओ सत्तुग्ध-15 अणगारसमीवे पवइओ । ताव (ताओ) य में सू(सु)याओ (ग्रन्थानम्-८२००) सामाऽऽतियाओ जिणदत्ताए गणिणीए समीवे पवइयाओ । ततो हं देवदत्त! गामाणुगामं विहरमाणो इमं असितगिरिमागतो । अज य मे नाणावरण-दरिसणावरण-मोहं-तरायखएणं वितिमिरं केवलवरनाण-दसणं समुप्पन्नं । एतेसि पि आदिच्चाईणं अज रत्तिं केवलनाणं समुप्पजिहिति । तं एतेणं कारणेणं देवदत्त ! आदिच्च-सोमवीरिय-सत्तुत्तम-सत्तुदम-20 णाणं रायरिसीण अन्नमन्न अणुत्तरो अणुरागो त्ति ॥ एवं हरिवाहणकेवलिणा परिकहिए केइ तत्थ पवइता, केहिं वि अणुबयाणि गहियाणि, अम्हे हिं वि अम्मा-पिऊण अणुमते पंचाणुव्वया गिहीया। तं एयं देवीओ! पुत्वभवे सम्मत्तं लद्धं । ___ ततो अम्हे देवी! अण्णया कयाइं नियएसु छित्तेसु तणेसंथारगयाओ अन्नमन्नसमल्लीणाओ निवन्नाओ अच्छामो । सेणेण य सप्पो गहिओ, आगासेण नीयमाणो ल्हसिउ 25 अम्होवरि पडिओ । ततो तेण मो खइया । विसघारियाओ मया समाणीओ सोहम्मे कप्पे सक्कस्स देविंदस्स देवरण्णो अग्गमहिसीओ संवुत्ताओ । ततो मो ठितिक्खएण चइत्ता इहेव दाहिणड्ढभरहे पुप्फकेउनगरे पुप्फदंतस्स रण्णो पुप्फचूलाए देवीए दुवे धीयरो आयाओ विमलाभा-सुप्पभाओ नामेणं । संभरामो य पुव्वभवे । तं एवं ताव देवी! अम्ह जातीसंभरणं । 30 १ क ३ गो० विनाऽन्यत्र-यमाइच ली ३ वा० ख० उ० मे० ॥२ सस्थरोवगया शां०॥ ३ लहसित्ता अशां०॥४ ततो य अम्हहि शां०॥ ५ तीसरणं शां०॥ Page #92 -------------------------------------------------------------------------- ________________ २८८ वसुदेवहिंडीए [विमलाभा-सुप्पभाअजाणं अत्तकहा ततो अम्हे असिक्खियाओ चैव पच्छिमाओ कलाओ जाणामो । पच्छिमाओ नाम जा देवभवे आसि । देवलोगे य देवा देवीओ य सधे बावत्तरिकलापंडिया भवंति । ततो अण्णया कयाई राया हरिसितो अम्हे विण्हासणहेडं 'किं मम धूयाओ पंडियाओ ? ?' सिमसा पायगं गहाय अम्ह समीवमुवगतो, लवइ इय - इमं ताव पुत्त ! 5 पायगं पूरेह त्ति - "न दुल्लहं दुल्लहं तेसिं” । ततो अम्छेहिं पि चिंतिऊण विमलाभा पायओ पूरिओ इमेणऽत्थे - 10 सल्ले समुद्धरित्ता, अभयं दाऊण सव्वजीवाणं । जे सुट्टया दम, ण दुलहं दुल्लहं तेसिं ॥ भिन्नम्म पायए राया परितुट्ठो लवइ - पुत्तय ! वरदो हं, वरेह वरं हिययइच्छियं ति । ततो म्हेहिं लवियं-ताय ! जइ त्थ अम्हे वरदाओ, तो इच्छामो पव्वइडं । एवं लविए विसण्णो राया मुहुत्त्तरं चिंतेऊण पुणरवि अच्छेरयं विम्हिओ लवइ - पुत्तय ! इक्खाग15 वंससरिसं तुभेहिं कथं, कुणह धम्मं । [ततो अम्हेहिं लवियं--] ताय ! किं इक्खागवंससरिसं ? ति । [राया भणइ - ] पुत्त ! इक्खागाणं वंसे सव्वकण्णा पइयंति त्ति । ततो अम्हे राया सीयासमारूढाओ महया भड चडयर पहकरेण रायवरस एहिं समणुजाइज्ज माणमग्गाओ वुज्झमाणीओ य विपुलिद्धी-सक्कार-समुदएणं बंभिलज्जाए अज्जाए समीवं नेऊण सिस्सिणीओ दलइत्ता पडिगओ भवणं । अम्हे वि बंभिलज्जाए अज्जाए पद्माविय सेहाविय20 सिक्खाविय समाणीओ विहरमाणीओ इहमागयाओ । तं देवी ! अम्हे दो वि पव्वइया मोति ॥ ततो देवीहिं अज्जाओ सक्कारेऊण विसज्जियाओ विमलप्पह-सुप्पभातो । ततो गयाओ भगवईओ । अहमवि य सामि ! देवीसगासाओ उट्ठेऊण गया पियंगुसुंदरी समीवं । सा य ममं दद्दूण ससंभमं उट्टिया । कलुणं च नीससंतीए पुणो पुणो अवतासिया । (??) पुच्छइ सुहासणगयं, किं पिय मे अद्धकेकरींगच्छी । न जाणामि नै पासंती, एवं भणिए धुणति हत्थो ॥ मोक्खसुहं च विसालं, सव्वसुहं अणुत्तरं जं च । जे सुचरियाणा, ण दुलहं दुलहं तेसिं ॥ सुप्पभाए पुण इमेण अत्थेण 25 एतीए से गाहाए इमो अत्थो पुच्छइ त्ति पियंगुसुंदरी सुहासणवरगयं बंधुमतिं । किं पि अत्तण हुदुक्खिया अद्धकेकराए दिट्ठीए दट्ठूण किमेयं ? कहूं व ? त्ति न वि जाणंति । बंधुमतीए वियं - विहसमाणा धुणंति हत्थो आमं न जाणसि न पाससि त्ति (??) । ततो मे पियंगुसुंदरी अब्भंगि-उव्वलिय-मज्जिय-जिमियाए निययाई आभरणाई सयमेव मे पिधिइ रसणाकलावं च । 30 पिंडे १ भवे ली ३ ॥ २ विष्णास मे० । विणास उ २ ॥ ३ विम्हइओ शां० ॥ ४ 'गुणिज' शां० विना ॥ ५ पिया मे क ३ गो० ॥ ६ उ २ मे० विनाऽन्यत्र —- रागद्धी क ३ गो ३ । 'राए अच्छी ली ३ ॥ ७ न प्पर्स क ३ गो ३ ॥ ८ हत्थे ली ३ उ २ मे० ॥ ९ "ह" शां०विना ॥ १० हत्थे शां० ॥ ११ डेण शां० विना ॥ Page #93 -------------------------------------------------------------------------- ________________ गंगर असंबंधो ] अट्ठारसमो पियंगु सुंदरी लंभो । जाहे कडीय सिढिलत्तणेण रहसइ रसणा निवज्झती । तो मे वेढेइ कडिं, अट्ठगुणेणं दुगुल्लेणं ॥ अवयासेऊणं मे, दोवारे भणति - देअवे (?) वश्च । देविं रायं पि य वंदिऊण ततो आगया इह ॥ तं एवं मे सामि ! दिवसो गतो, एवं च मे सुयं समणुब्भूयं च ॥ 5 ततो पच्छा सगग्गरं परमिया मया समं । ततो पियंगुसुंदरी मम हाणं - यासयासे उवलद्धुं [*] कइहिं दिवसेहिं पुणो दोवारिओ एइ पासं मं । सो मं पणानं काउं असोगवणियाए उस्सारण विरहिओवासे आसीणस्स पायपडितोट्ठितो पकहिओ जहाणुवत्तं वयणमालंगंगर क्खि असंबंधो २८९ सामि ! आसि इह एणियपुत्तस्स रण्णो महादुवारिओ गंगपालिओ नाम । तस्स भद्दाए भारियाए अहं बालओ गंगरक्खिओ नाम । अन्नया हं कयाइ पियमित्तेण वीणादत्तेण समं सावत्थीचक्कम्मि आसहे । अह तं वीणादत्तं रंगपडागासंतिया दासचेडी वाहरह'सामि ! कुक्कुडाणं जुद्धं रंगपडागा - रइसेणियाए, तं पासणिया किर तुब्भे एह लहु' सामिणी लवइ । ' तेण य पलोइओ हं'ति तओ सा दासी लवइ - उएससएस (?) दूरेण कओ 15 एसो गणियाणं रसविसेसं जाणइ ? । तओ मि अहं सहसा पलित्तो तत्थेव वीणादत्तेण समं गच्छीय । दिण्णेसु आसणेसु य गंध-मल्लसकारियपूइयाणं तं जुद्धं कुकुडणं संपलग्गं । बद्धं च पणियं सयसहस्त्रेण । वीणादत्तेण सो रंगपडायासंततो कुक्कुडो गहिओ । ततो अफालिओ य तेण । रइसेणाकुक्कुडो पराजिओ । जिया रतिसेणिया सयसहस्सं । आगारियं च दसगुणं । ततो वितियपए रइसेणाकुक्कुडो मए गहिओ, तेजविओ य मए 120 ततो बितियं संपलग्गा । अह रइसेणा जिणइ तत्थ । तओ अहं तत्थेव वुत्थो । ततो बितियदिवसे दासी पडगवत्थपञ्चुत्थुयहत्था दीणाराण अट्ठसयं ममं दरिसा वेऊण रइसेणाए दयति । एवं मे तत्थ सुहेणं कालो वञ्चइ । न य हं जाणामि 'कित्तिओ गओ ?' त्ति । उक्aवियं च कलणं तत्थ गणियापरियणेण । ततो 'किं एयं ?' ति भणतो तो सहसा हं वरयं च पियरं निसामेमि । ततो हं सोगसमुप्पण्णो तुरियं नियगभवणमागओ । तत्थ 25 अहं अतो बहुजणस्स सुणामि वयणं - एस बारसहं वरिसाणं पितिमरणेण घरमागतो त्ति । ततो हं बितियजणियसंतावो तुरियं घरमइगतो । दुच्छीहं च हं सोगविसण्णहिययं अम्मं । तीय य समं बहु रोइऊण सोयसमुत्थयहिययो कह कह वि दिणे गॅमेसी यः । ततो हं लोयपसिद्धाई मयकिचाई काउं अम्मासमीवे आसहे । मम य बालवयंसो मक्कडयो नामेणं । तस्स य भज्जा आगया समाणी अम्मं लबइ - 30 १ देव ब° उ २ मे० विना ॥ २ एवमेव मे क ३ गो ३ ॥ ३ उट्ठा शां० विना ॥ ४ रेसा वि शां० ॥ ५ उप य सबसहस्सदूरे कसं० शां० ॥ ६°डगाणं शां० ॥ ७ गमेमी य क ३ गो० ॥ * अत्रान्तरे कियश्चित्पाठखुटितः सम्भाव्यते ॥ व० हिं० ३७ 10 Page #94 -------------------------------------------------------------------------- ________________ २९० वसुदेवहिंडीए [गंगरक्खिअसंबंधो जयउ महादोवारियमाया । अम्माए लविया-किं मं पवंचेसि ?, जस्स वि माया (??) तं माहणति चिंतेमि य किं तुह इमं? ति उवागयं च मे मए विद्दवियं दवं ति। तेण मे अम्माए लवियं (??) । अह मक्कडओ अचिरेण आगतो अवयासेऊण मं भणति-एहि वयंस!, तुम सहावेइ राया। ततो हं तेण समं गतो रायउलं । रन्ना सकारेऊण अहं ठविओ' दुवारम्मि । 5 अह फिडिए मज्झण्हे दासी पत्थियाए कूरं गहेऊण दाहिणहत्थेण मल्लगं सुणगमिव मे वाहरति । तत्थ गओ मि अहं । आइँट्ठो भणामि-भिंदामि ते मल्लयं अयं सीसे मक्कडपयम्मि दिट्ठो(?) । ततो हं खिज्जिय-लज्जाविओ कओ । सा मं लवइ 'घेत्तूण तुमं कूरं, देजा सुणगाण अहव उज्झेजा । मा धारेहिं पंडित!, नस्थि नियत्ती पवत्तस्स ॥' 10 चिंतंतेण रायउलपवत्तस्स नियत्ती न कायबा । ततो चिंतेमि-अहो! दुकरं मे पिउणा कयं दोवारियत्तं ति । एवं मे वच्चइ कालो। अन्नया उप्पलमाला नाम दासी उवालभति । 'आयारमइक्कमसि'त्ति रुद्धा य सा मम भणइ-गओ निहिओ सि । रायसमीवाओ य मक्कडओ आगंतूणं ममं लवइ-अहो! ते वयंस! कओ तोसितो ते राया. एसा उप्पलमाला पच्छण्णं अंगभंजणं कुणमाणा तुमे 15 तालिया. उवरिं च पासायगतो गवक्खेण राया पस्सति. ततो परितट्टेण अहं विसजियो 'वच्च, वाहरसु गंगरक्खियं ति. तमेहि, गच्छामो रायसमीवं । ततो हं मक्कडएण समं गतो रायसमीवं, पणामं काऊण णातिदूरे हितो । ततो मे राया सक्कारं कुणइ अणुरूवं, कण्णंतेउरवावारे मि निउंजइ । । ततो हं वच्चंते काले अण्णया पियंगुसुंदरीए घरमतिगतो । तीसे य पुत्वण्हकालो । ततो 20 सा परितुट्ठा लवइ-गंगरक्खिय! भुंजसु वेल त्ति । समंततो हं उच्चरमाणो चेडीहिं 'अचेयणो मित्ति सहासं हत्थे घेत्तूणं निवेसाविओ । तओ उवणीया भोयणविही मे । ततो वित्थारम्मि भत्ते उवणीए लवइ कोमुइया-ण(ण) दच्छामो ताव पंडिययं भुंजतं, ततो अम्हे वि सिक्खियामो भुंजिउ । ममं चिंता उप्पन्ना-सुल विभवेण भुंजामो ति । ततो पुण परिगहेऊण सवं समादुवाली काऊण बिलमिव पक्खिवामि हं कवले । अह ताओ कहकहस25 देण हसिऊण लवंति–अहो! ताव सुद्द निउणं विण्णाणं अण्णएणं वेसम्मि आगमियं ति । ततो मे आयंतस्स कण्णासमीवाओ विणिग्गयस्स ताओ चेडीओ 'पेच्छामो छुरियं ति एक्का मम छुरियं गेण्हइ, अण्णा मे असिं हरइ । वेत्तलयाकजम्मि य लवंति–किं आउहेणं ? ति । ततो हं ताओ लवामो-सुंदरि! इह तिवग्गम्मि तिविहा पुरिसा चिंतिजति, तं . • जहा-उत्तिम-मज्झिम-अहम त्ति. तेसिं च कए वुब्भए सत्थं. उत्तमो दिट्ठीए निरिक्खिओ 30 ठायइ त्ति, मज्झिमो भणिओ आहओ वा ठायइ, अहमो पुण पहारेहिं, अंते सत्थकजमपि. १ ओ महादु शां० ॥ २ अहतीऽए मशां०॥३°इच्छा भ शां० विना ॥ ४ सो मं क ३ गो० विना।। ५०जियं शां०॥६गणेऊ शां० विना ॥ ७ समदु खं०॥ ८ अतो सली ३॥ Page #95 -------------------------------------------------------------------------- ________________ गंगरक्खिअसंबंधो] . अट्ठारसमो पियंगुसुंदरीलंभो । २९१ होति तिवग्गम्मि पुणो, संखेवेण य तिहा भवे पुरिसा । मित्ता सत्तु य तहा, मज्झत्था चेव ते तिन्नि ॥ ततो ताहि लविओ-मित्तस्स य सत्तुस्स य कहेहि णे विसेसं। मया लविया-मित्तो हिओ, सत्तू अहिओ, जो नेव हिओ नेव अहिओ त्ति सो मज्झत्थो । तओ मे ता पुणो लवंति-एएसिं तिण्हं पुरिसाणं तुमं अम्हं सामिणीणं कयरो? त्ति । मया लवियं-अहं दासो सामिणीए त्ति । ततो ताओ लवंति-अये! पलवसि त्ति, 'तिण्णि' भणिऊण अण्णो पुण चउत्थयो 'दासो' ति। ततो मे चिंतियं-अहो ! इमो आलो (प्रन्थानम्-८३००)त्ति । ततो हं सुचिरं चिंतेऊण भणामि 'मित्तो' त्ति । ततो ताओ पहसियाओ लवंति–किं मित्तो हितिओ चेव ? उदाह अण्णं पि किंचि विप्पियं करेइ ? | मया लवियं-जीएण वि कुणइ पियं मित्त त्ति । ततो णाहिं अहं सिरे गहिओ-जइ तुमं सामिणीए मित्तोत्ति देहि सिरं सामि-10 णीए । 'गेण्हह'त्ति मए भणिया । ततो ता बेति-अम्हं एयं अच्छउ, कजम्मि घेच्छामो । __ अह अहं अण्णया कयाइं कण्णासमीवं गतो तीसे हत्थे हारं दद्रूण लवामि-अहो ! सामिणि! हारस्स सिरि त्ति । 'गेण्ह' त्ति सा ममं लवइ । मया भणिया-अलं ममं ति। 'किं अलं?' ति तो भणइ कोमुइया मो(मे)। ततो मया लवियं-सारीहामि । सा लवइकिंचि अलियं ति । 'आलो त्ति मि निग्गओ। ततो मज्झण्हे(ग्रह)वेलायं च घरमागयं च मे 15 अम्मा कंदती लवइ-विणासिया हं तुमे त्ति।मया भणिया-किं कारणं? । ततो भणड-किं एसा कोमइया हारं इहं उज्झिऊण गया? 'हा! कटुंतिमओ हं' गओ कण्णयासयासम्मि। पायवडिओ उहिओ विण्णवेमि कण्णं इमं वयणं-पसीयह सामिणी, हारो आणिज्जउ इत्थ. जीवियं दिण्णं ति । ततो कण्णा लवइ--मा भाहि, मम संतिओ अच्छउ तव घरे त्ति । (??) अह मे अण्णया किण्णरी वेलवेसी य सवइ य वग्घोडेत्ति य मे य रोसेण वत्तं-20 गगहियहत्थेणं तालेमि त्ति पहाविउं पलायमाणी घरमइगया (??)। अहमवि से मग्गेण गतो। ता मि ताए लविओ-भूमि ताव वियाणसु तो मे हिच्छिसि त्ति (?)। ततो हं भया नियत्तो। नवरि य कण्णं पासामि पुरओ य मे पाएस पडमाणीं। लवइ य मे-इच्छामो, जीवियं तुह पसाएण ॥ ... ततो मया अंछिओ खग्गो। ततो सा लवइ-किंचि जियंती य मय त्ति । केसा घेत्तण 25 समूसिया । णाए भणइ य-छिंदसु सिरं ति। ततो हं दुक्खेण भएण समोत्थयहिययो इमाणिं चिंतेमि कोमइयावयणाई, ताहे मे आवडिन्ति हिययम्मि। लिहियं मे चेडीओ, सुणाहि देवीय विण्णप्पं(?) ॥ जं ते पुवं भणियं, 'जीएण वि कुणइ पियं मित्त'-न्ति । . .. 30 तस्स ताव आगतो कालो । जं भणइ सामिणी तं, करेहि अहवा वि मरियवं ।।। १ °ण तिविहा क ३ ॥ २ °णीए कतरओ त्ति शां० ॥ ३ °ण्हे वेयालं च उ २ मे० विना ।। ४°लवीसी उ० मे०॥ ५ ग्घोडेत्ति उ० मे० विना ।। Page #96 -------------------------------------------------------------------------- ________________ २९२. वसुदेवहिंडीए [परदारदोसे वासवोदाहरणं जो' एस अजउत्तो, जं जाणसि तं तहा इहं आणे। जइ नत्थि सो इमा नत्थि एत्थ हु तुम पि नत्थि त्ति ॥ ततो हं ___ 'एवं ति भाणिऊणं, एयहा आगतो समीवं ते । 5. तं सामि! ___ तुभं गुणेण देवीय जीवियं होज मज्झं च ॥ ततो मया लवियं-जाणामि त्ति । तेण वि भणियं-एवं होउ त्ति । ततो सो मम समीवाओ सिग्धं निग्गतो गतो। अहमवि चिंतयामि-किं पुण काय ? ति. अकुलोइय(यं) अधम्मो अयसो अकित्ती जीवियसंदेहो, सवेहिं कारणेहिं न जुज्जइ पंडियजणस्स परदार10 गमणं. किं पुण रायकण्णाए समं समागमो त्ति सुहओ? । तम्मि चेव पतिदिवसे बहुरूवो नामनामओ नडो सो बहुपरिवारो गिहंगणम्मि चेव नडपेच्छं दलयति पुरुहुय-वासवकयनाडयं परदारविदारयं नाडयं ति । इमेणं अत्थेणंपरदारदोसे वासवोदाहरणं वेयहस्स दाहिणाय सेढीय रयणसंचयपुरम्मि इंदकेऊ नाम विजाहरराया । तस्स दुवे 15 पुत्ता आसि विउला विजाहरा पुरुहूय-वासवा नामेणं । ततो वासवो वेउबियमेरावण मारूढो गगणपहेणं सबं भरहवासं हिंडमाणो सुटुरमणीयं गोयमरिसिणो आसमं दण झत्ति वेगेणं ओवइओ । गोयमस्स य तावसस्स पुवं नामाऽऽसी 'कासवो' ति, सो तावसाहिवती । ततो सो गोहोमं काउं पवत्तो । रुहेहिं तावसेहिं अंधकूवे पक्खित्तो । तस्स य कंदप्पिओ नाम देवो पुवसंगहिओ, तेण य सो नायो । आगंतूग य कूयसमीवं वसह20 रूवं काऊणं पुच्छं अंधकूवे ओगाहइ त्ति, तत्थ लग्गो उत्तारिओ । तओ से 'अंधगोयमो' त्ति नाम संवुत्तं । देवेण य भणिओ-अमोहदरिसी देवा, वरेहि वरं अहिरुइयं जा ते दलयामि त्ति । तेण भणियं-विट्ठासवस्स तावसस्स मीणगाये सुयमाऽऽहलं दवावयसु । तेण य से सा दवाविया । ततो सो तावसो तओ आसमपयाओ अवक्कमिऊण अयोहण स्स रण्णो विसयसंधीए रमणीए अडवीए से आसमं करेइ । अयोहणो य राया देवसंदे25 सेण भरएहिं सालिं भरेऊण गोयमरिसिणो ना(नी)ऊण दलयइ । ततो सो तत्थ वासवो गोयमरिसिणो भजं विट्ठासव-मीणगासुयं आहल्लं नाम इत्थिलोलो [* आहलं *] दट्टण तीए समं करेति संसम्गि गोयमरिसिणो परोक्खस्स । गोयमरिसी य पुप्फ-फल-सामिहेयस्स गतो आगतो। तं च वासवो दटूण भीओ बलरूवं करेइ । नायो य गोयमरिसिणा, वहिओ य परदारदोसेणं ॥ १जं एस अजपुत्ता जंजा शां०॥ २किंणु का शां०॥ ३ महिलं क ३ ॥ ४ उ. मे० विनाऽन्यत्र-णं भरहेण सा ली ३ क ३ गो ३ । °णं सा शां० ॥ ५ अहिलंक ३ ॥ ६ °लं दहण ली ३ ।। ७ओ बिडालरू ली३॥ Page #97 -------------------------------------------------------------------------- ________________ कामपागासंबंध ] अट्ठारसमो पियंगु सुंदीलंभो । एयं सोऊण अहं, दुगुणाणियजायधम्मसंवेगो । चिंतेमि-न मे सेयं, खणमवि एत्थं विलंघेउं ॥ सुए गमिस्सामिति । अह अड्ढरत्तवेले सुत्तविद्धो सरं निसामेमि । दुक्खपउरनीहारं, पडिबुद्धो पासहे देवि || वाहरइ य मं अग्गंगुलीए अहयं पि से गओ पासं । सा मं असोयवणियं, नेऊण इमं परिकहेइ ॥ पुत्त ! सुसुकामपडागासंबंधो २९३ चंदणपुरे णयरे अमोहरिऊ नरवती आसि, तस्स चारुमती नामं देवी, पुत्तो य 10 चारुचंदो कुमारो | वसुमित्तसुओ सुसेणो य से अमचो । य तस्स रण्णो सबकज्ज - वावा । तत्थ य अणंगसेणा णाम गणिया । तीसे सुया कामपडागा नाम दारिया । दासो य दुम्मुहो नाम । सो य दासीणं वावारे रण्णा निउत्तो । रूवेण आगमेण य, बुद्धीय य तत्थ चंदणपुरम्मि । कामपडागांसरिसी, अण्णा कण्णा उ णाssसी य ॥ 15 1 अहऽण्णया कामपडागं नरिंदभवणा णिगच्छमाणी दुम्मुहो दहूण लवइ - वसिहि सि ए समं ? ति । ततो तत्थ य निच्छियंती परुद्वेण करेण गहिया भणइ य-जई जिणसासणं अभिगयं मे, एएण सच्चवयणेण दुम्मुहमुहाओ मुच्चामि । एवं भणिए मया दासो देवयापभावेण अवफरो चेव विष्फुरिऊण एगंतम्मि निरुद्धो । कामपडागा वि गया सभवणं । दुम्मुहदासो य तीसे पदुट्ठो । 20 अह अण्णया कयाइं ताबसा वडव - संडिलि - उदयबिंदुपामोक्खा पुप्फ-फलाई हाय रण्णो उवर्णेति ते य ताव निवेएंति, जहा - अहं आसमे जण्णो त्ति, तस्स अरहह तुन्भे परिरक्खणं काउं । ततो राया वसुमित्त-सुसेणामच्चेहिं समं संपहारेऊण चारुचंदकुमारं लवइ - गच्छ तुमं तावसासमं, तत्थ जण्णस्स परिरक्खणं कुणह । ततो सो कुमारो विउलवाहण - बलसमग्गो बहुजणेण समं संपत्तो । तम्मिय जण्णे वट्टमाणे चित्तसेणा कलिंग - 25 सेना अणंगसेणा कामपडागा य संघंसएण पेच्छाओ दलयंति । दुम्मुहो य दासो कामपडागाए वारगं जाणित्ता सूईनट्टं आणवेइ । ताओ य सूईओ विसेण संजोइता कामपडागाय नञ्चणट्ठाणे ठवेइ । तं च कामपडाया जाणिऊण उवाइयं करेइ – जइ नित्थरामि पेच्छं तो जिणवराण अट्ठाहियं महामहिमं करिस्सामि । चउत्थभत्तेण य तं नित्थरइ पेच्छं । ताय सूईओ विससंजुत्ताओ देवयाए अवहियाओ । 30 अह तत्थ चारुचंदो कुमारो कामपडागाय नट्टम्मि परितुट्टो कड - तुडियमादीर्ण साणि आभरणाणि छत्त चामराओ य दलयइ । ततो निवत्ते जण्णम्मि कुमारो आगच्छइ १ सुण ली ३ ॥ २ °गासिरम्मि अष्णकथाउ णासी उ २ मे० विना ॥ ३°माणो दु० शां० ॥ 5. Page #98 -------------------------------------------------------------------------- ________________ २९४, वसुदेवहिंडीए [ काम पडागा संबंधे सामिदत्त - निराभरणरूवो । तं च राया दट्ठूण उलुग्गाभरणसिरओ चिंतेति - किं नु हु कुमारो लुग्गसरीरो' अतीव चिंतावरो य दीसइ ? त्ति । पुच्छइ य राया कुमारस्स परियणंकस्साssभरणाणि कुमारेणं दिण्णाणि ? त्ति । तेहिं भणियं - कामपडायाइ ति आभरणाणि छत्तं चामराओ य दत्ताणि । कामपडागा य सबपयत्तेण जिणवरिंदाणं महिमं 5 करेइ | चारुचंदो वि य कुमारो केवलमेत्तं भमुहा य फंदेह | न वि न्हाण-गंध-मलं, न य भोयणं च आसण-सयणं । इच्छइ भइ य मायं करेहि महिमं जिणवराणं ॥ ततो 'होउ 'त्ति देवीए भणियं । तं च राया सोऊण लवइ देविं - कासवकुलं वढेइ चारुचंदोति । देवीए लवियं - अणंग सेणाए ति । सा य अणंग सेणा रायसमीवे चेव । 10 ततो राया अणंग सेणं पुच्छइ- अणंग सेणे ! किं कामपडाया साविय ? त्ति । ततो अनंग सेणाए लवियं - सुणह सामि ! जो अत्थ परमत्थो— सामदत्त संबंधो 1 सामि ! इहं चंदणपुरवाणियओ पाउसकाले य विदेसो आगतो सामिदत्तोति नामेण अरहंतसासणरओ । कामपडायाए य सो अभिरुइओ हियए से अभिरमइ । ममं च णाए 15 कहियं । मए य सो घेत्तृण घरमाणीओ 'दारियं से कामपडायं दाहामि त्ति । तेण य [C] इच्छिया । ततो 'से पायसोयं आसण- भोयण- पूयं च काहामो' त्ति कडयं पि नेच्छइ 'पोसहिओ 'त्ति काऊण । ततो णं अम्हेहिं पुच्छामो धम्मं । ततो सो अहं अणगारधम्मं सावयधम्मं च साहेइ । भणइ य वाणं गुण-दोसा 20 वाणरसीए नए अरहदासो नाम सत्थवाहो सावओ, भज्जा से जिणदासी, तीसे पुत्तो अहं सामिदत्तो नामं । मम य भज्जा मुणिदत्ता य । सदारसंतोसं च मे वयं गहियं, तं मुइत्ता नाहं अण्णाए समं वसामि । अणुबयाणं गुण-दोसे अम्हे कहेइ इमेपाणाइवायगुण-दोसे मम्मण- जमपासोदाहरणं वाणरसीए चेव नयरीए दुमरिसणो नाम राया, सुमंजरी य से देवी | आरक्खिओ 25 जमदंडो चोरग्गाहो। तत्थ य जमपासो नाम मायंगो परिवसइ । नलदामो नाम वाणियओ, पुत्तो य से मम्मणो । तेहिं दोहिं वि अभयदिण्णो रण्णा रुरू दिट्ठो । मम्मणो पियरं भणइ — मारेहि । तेण निच्छियो मारेडं, सो वि य वारिओ मा मारेहिसि । तेण य तस्स पमत्तस्स मारिओ । दिट्ठो य पियरेण । ततो जमदंडेणं चोरग्गाहेणं गेहेत्ता रणो उवणीओ । रण्णा पुच्छिओ तुण्डिको अच्छइ । जमदंडेण पिया से सक्खी ओदिट्ठो । 30 तेण वाहरिउ [ पुच्छिओ कहेइ-सामी कयावराहो मे पुत्तो । ] रण्णा जमपासो मायंगो सहावेऊण भणितो - मम्मणं मारेहि । ततो भणइ मायंगो-सुणह सामि ! - १ 'रो निच्छायसरीरो अतीव शां० विना ॥ २ एत्थ ली ३ शां० ॥ Page #99 -------------------------------------------------------------------------- ________________ संबंध, अणुबयाणं गुणदोसा ] अट्ठारसमो पियंगु सुंदरी लंभो । २९५ हत्थसीसे नयरे दमदत्तो नाम वाणिययो आसि । अण्णया य सो अनंत जिणसया से पइओ, तवप्पभावा सबोसहिसंपण्णो जाओ, इहंच आगतो पिउवणसमीवे पडिमं ठिओ । मम य पुत्तो अइमुत्तो उवसग्गियओ तस्स पायसमीवं गतो । सो अरोगो जाओ । ततो ते ममं कहियं । अहमवि सपरिजणो उवसग्गओ तस्स समीवं गतो । मुक्कोवसग्गो च सावयधम्मं अणुवयाइं गिण्हामि । तेण हं सामि ! जीवे ण मारेमि । जइ वि सामी सीसं छिंदेह तो वि न मारेमि । ततो रण्णा पूजिओ विसज्जिओ (प्रन्थाप्रम् - ८४००) य, पूजिओ तव नलदामो वि । मम्मणो अण्णेण मारिओ । एए गुण-दोसा अमारेंत मारेंताणं ॥ अलियवयणगुण-दोसे धारण-रेवइडयाहरणं I इयाणिं अलियवयणदोसा- पोयणपुरे नयरे धारणो रेवई य दो वणियवयंसा परिवसंति । अण्णया धारणेणं रेवइस्स हत्थाओ लक्खस्स भंड भरियं । एकामेक्की य 10 लक्खा दायचं ति । सो तेण भंडेण ववहरंतो ईसरो जाओ । रेवई य तं धणं मग्गइ । धारणो अवलवइ । रेवइणा रण्णो लेहवियं-नत्थि सक्खी मे । कारणिएहिं रणो समीवे तुला परिसाविया - जइ धारणो धरेइ ततो तुला पडेउ । पडिया । पुणो- जइ रेवई न धरेइ तो तुला मा पडउ । न पडइ । रण्णा रेवइस्स लक्खं दवाविउ 'अलियवादि' त्ति काउं जीहा छिण्णा । एए अलियणदोसा गुणा य ॥ अदिण्णादाण दोसे मेरुस्स गुणे य जि सस्स आहरणं मगहाजणवर वड्डुए गामे अरतपुत्तो मेरू नाम गामउडो परिवस । तत्थ अण्णो उग्गसेणो नाम कोडंबी वसइ । सो य रतिं पाणिए पडते केयाराणं पालि बंधिऊण केयारे पाणियस्स भरेत्ता गाहपरिच्छं जाव करेइ ताव मेरू गामउडो केयारपालि भिंदिऊण अप्पणए केयारे भरेत्ता गाइ । उग्गसेणेण दद्रूण लेहवियं राइणो । तेण सस - 20 क्खी पिया उद्दिट्ठो | तेण पुच्छिएण जहावत्तं सिद्धं । रण्णा अरहदत्तो सञ्चवादी पूइओ, गामडो सूलाए भिण्णो, उग्गसेणस्स गामउडसंतियं छेत्तं दिनं ॥ 1 15 अहवा इमं अदिण्णादाणे पसत्थं बीयं उदाहरणं - वसंतपुरं नयरं । जियसत्तू राया । जिणदासो सावगो । सो य जियसत्तू अण्णया अणुयत्तं निग्गओ अस्सं वाइ । कुंडलं च से पडियं । सो पुरिसे संदिसइ — मग्गह कुंडलं 'जेण केणइ 25 गहियं ति । जिणदासो य तेणऽवगासेण गच्छंतो कुंडलं दद्दूण पडिनियत्तो । पुरिसेहिं चिंतियं - किमेसो नियत्तो ? । ते य पुरिसा तं पएसं गया तं पिच्छंति कुंडलं । घेत्तूण हिं रण्णो उवणीयं । राया पुच्छइ-कत्तो लद्धं ? ति । ते भणंति - जिणदासाउ ति । गया ते । गया कुद्धो भणइ - कवडसावओ जिणदायो-त्ति सहावेत्ता असिणा सीसं छिंदावेइ । सो य असी कुसुममाला परियत्तो । तओ राया पुणो भणइ - रज्जुणा उब्बंधह 30 णं । सा रज्जू रयणमाला जाया । तओ रन्ना चिंतियं-न एस कारि-त्ति ते पुरिसे सहावेइ । १ जइ केणइ दिहं ति शां० ॥ Page #100 -------------------------------------------------------------------------- ________________ २९६ वसुदेवहिंडीए [कामपडागासंबंधे सद्दावेत्ता भणइ-कहं तुम्भे भणह 'जिणदासाउ' ? त्ति । तेहिं जहाभूयं सिढे । जिणदासो पूइत्ता विसजिओ॥ मेहुणस्स दोसे पूसदेवस्स गुणे य जिणपालियस्स आहरणं चउत्थे-वसंतपुरं नयरं । नलपुत्तो राया । करालपिंगो पुरोहिओ । तेण य राया 5 परितोसिओ 'वरदो' त्ति भणइ । तेण भणियं-जं महिलं पिच्छामि रूविणिं तं गिण्हामि त्ति। रण्णा भणियं-जा इत्थिया इच्छइ तं गिण्हसु. अणिच्छंतिं गिण्हसि पत्थेसि वा तो ते जो पारदारियस्स दंडो तं करेमि त्ति । तत्थ य पूसदेवो नाम वाणियओ तस्सेव पुरोहियस्स मित्तो, तस्स य पउमसिरी भारिया, विजुलइया दासचेडी । सा य विजुलइया तेण पुरोहिएण भणिया-पउमसिरि तहा करेहिं जहा ममं इच्छइ त्ति । तीय य भणिया 10 पउमसिरी। पउमसिरीए य अप्पणा पुरोहिओ भणिओ-मित्तो ते जाणिहिति त्ति । तेण भणियं-तहा करेमि जहा न जाणइ । तं च पउमसिरीए पूसदेवस्स कहियं पुरोहियचरियं । पुरोहिएण य रण्णो सीसदुक्खं कयं । रण्णा पुरोहिओ सद्दाविओ-सज्जवेहि । सजवियं च णेण । ततो पुरोहिओ रायं भणइ-एस पूसमित्तो किंजंपिदीवं किंजंपि सउणगाणं कारणा गच्छउ, ते सुरूवा महुरं च लवंति । रण्णा पूसमित्तो सहाविउ भणिओ, 15 जहा-किंजंपिदीवं किंजंपिसउणगाणं वच्चसु । तेण पडिवण्णं, वेइयं च पुरोहियचरियं । घरे य गेण भूमिघरयं खणावियं । पञ्चइयपुरिसा य तत्थ ठविया, भणिया य-पुरोहियं बंधेऊण पच्छण्णं मम समप्पेजह, निजह निग्गमएण । निग्गओ पुरोहिओ, दासीए पच्छण्णं आणेत्ता पल्लंके निवेसाविओ, पडिओ भूमिघरे, पुरिसेहिं बंधिऊण पूसमित्तस्स समप्पिओ। पच्छण्णं चेव तेण णीओ। छण्णं(ण्ह) मासाणं पडिनियत्तो रण्णो कहेइ-सुबहू 20 मए किंजंपिसउणगा गहियाँ, एको आणीओ, तं पेच्छह । तेण सो पुरोहिओ मयणेण लेच्छारेत्ता नाणाविहेहिं पिच्छेहिं मंडिओ । रण्णा भणियं-केरिसं लवेइ ? । पुरोहिओ आराए विद्धो लवइ-किंजपं किंजपं । ततो राया पेच्छिउं परं कोउयं गतो । दंतेहिं पञ्चभियाणिओ । पेच्छइ पुरोहियं पिच्छेहिं वेढियं । रण्णा पूसदेवो पुच्छिओ-किं एयं? । तेण सिटुं-जहा एसो दुस्सीलो, अणिच्छिया महिलिया गेण्हति पेच्छइ य। 25 तओ रण्णा अओमई इत्थिपडिमं अवयासाविओ मओ। एए अणियत्तीदोसा ॥ इदाणिं पसत्थं-महुराए अजियसेणो नाम राया, तस्स अग्गमहिसी मित्तवती। अण्णया य जवणरण्णा अजियसेणस्स रण्णो नेउरं एकं सु?-सुद्ध-मेहल्लयं पाहुडं विसजियं । तं रण्णा मित्तवतीए दिण्णं । मित्तवती रायं भणइ-सामि! वीयं एरिसं घडावेह । रण्णा सुवण्णकारसेणी सहाविता । तं पडिच्छंदओ दिण्णो-बीयं एरिसं घडेह । 30 तं सेणीए जिणपालियसुवण्ण कारदारयस्स पणामियं 'एस परमनिसणो' त्ति । सो य तं पच्छण्णं भूमिघरे घडेइ, घडेत्ता रण्णो उवट्ठवेइ । राया य तं पिच्छिऊण परं विम्हियं १°च्छियं गि° शां०॥ २ पउमावती भा क ३ विना ॥ ३ °या। ते सवे मया एको शां० विना॥ ४ °ह सकं म° उ २ कसं० । हु अक्कं म° शां० ॥ ५ मइलयं शां० विना ॥ Page #101 -------------------------------------------------------------------------- ________________ अणुषयाणं गुणदोसा] अट्ठारसमो पियंगुसुंदरीलंभो । २९७ गतो। देवी य तं सुवण्णगारं पासिऊण मयणसरताडिया उम्मत्तिया जाया । रण्णा य तं परमत्थं वियाणिऊण भणिया-गच्छ जिणपालियसयासं ति । ततो सबालंकारभूसिया गया जिणपालियसयासं ति। ततो तेण भणिया-अहं अपुरिसो ति । विरागमागया सत्थीभूया पडिगया । रण्णा जिणपालिओ पूइतो । ततो रण्णा मित्तवती विसज्जिया ॥ परिग्गहगुण-दोसे चारणंदि-फग्गुणंदिआहरणं - वसंतपुरे जियसत्तू राया, तस्स दो गोमंडला । तेसु दुवे गोमंडलिया, तं जहापारुणंदी फग्गुणंदी य । चारुनंदी जाओ गावीओ रूविणीओ वण्ण-रूव-संठाण- . सिंगा-ऽऽगितीहिं कल्लाणियाओ भदियाओ अखंडणाओ ऊधसमाउत्ताओताओ रण्णो अंकेण अंकेइ, जाओ विरुवाओ वण्ण-रूव-संठाण-सिंगा-ऽऽगितीहिं खंडणाओ लंडियाओ भासुराओ ऊहविरहिआओ ताओ अप्पणएणं अंकेणं अंकेइ । फग्गुणंदी पुण जाओ सुंदरीओ 10 घण्ण-रूव-संठाणा-ऽऽकितीओ(तीहिं) कल्लाणियाओ भदियाओ ऊहसमाउत्ताओ ताओ अप्पगेणं अंकेणं अंकेइ, जाओ विरूवाओ वण्ण-रूव-संठाण-सिंगा-ऽऽकिई हिं खंडणाओ भासु. राओ लंडियाओ ताओ रायअंकेण अंकेइ । अण्णया य जियसत्तू राया चारुनंदिगोउलं गतो पुच्छइ चारनंदि-मम कयराओ गावीओ ?रायंकियाओ अप्पगअंकअंकियाओ य ते य दोण्णऽवि वग्गे दडूण परितुहो । ततो 15 पुणो फग्गुणंदिगोउलं गओ। फग्गुणंदिणाऽवि दरिसावियाओ गावीओ रायंकंकियाओ अप्पगअंकंकियाओ य । ताओ य दळूण रुहो राया तं फग्गुणंदि विणासावेइ, तं च गोमंडलं चारुनंदिस्स देइ, पूएइणं ॥ बुद्धा णं दोण्णि एयाणि तस्स पासे । [* एयाणि त्ति पंच अणुवयाणि, पासम्मि तस्स, सामिदत्तस्स सावयस्स *] कामपडाया अहं [च सोऊण जायाओ सावियाओ॥ 20 दुम्मुहस्स य दोसे परिकहेह-गहणदोसे सूईओ य विसलित्ताओ य । ततो दुम्मुहो रण्णा वज्झो आणत्तो। इसिदत्ता-एणियपुत्ताणं कहासंबंधो तापसा य उदयबिंदुप्पभियओ य बिल्लादीणि फलाणि गहाय सुणपच्छेदठवज्झायस्स . . कारणा तत्थ संपत्ता । ते य ताणि फलाणि रण्णो उवणेति [विण्णवेंति ] य-देव! सुण-25 गच्छेद उवज्झादो कामपडायं रंगे नञ्चमाणिं दट्टण अकल्लीभूओ, तं देव ! कामपडायं 'धम्मो' त्ति दलयसु. अह न देसि तो मयणसरतालिओ पाणे परिचयइ । तं रण्णा लवियंकामपडाया कुमारस्स दत्ता, अण्णा जा तुभं रोयई सा दिजइ। ततो तेहिं लवियंअम्हं अण्णाए न कजं ति। ततो रण्णा पडिसेहिया, आवासो यसिं दत्तो 'एत्थं वीसमह': त्ति । महो वियओ णिवत्तो । आगया य देवी, दह्ण य ताणि बिल्लादीणि रायाणं लबह-अहो 30 १ अहं न पु°क ३॥ २ °णाभो भासुरामो कंडियाभो उप शां० विना ।। ओ विवण्ण शां० विना ॥ ४ गोमंडलं शां.विना ॥ ५ लदा ली ३॥६० भायाह सा ली.. ब.हिं०३८ Page #102 -------------------------------------------------------------------------- ________________ २९८ वसुदेवहिंडीए [ इसिदत्तारणियपुत्ताणं सामि ! ईमाण बिलाईणि फलाणि हारीणि सुप्पमाणाणि साउजुत्ताणि य, कओ एयाणि ? केण वा आणियाण ? ति । तओ राया ते तावसरिसओ सहावेऊण तेसिं बिल्लादीणं फलाणं उत्पत्तिं पुच्छइ । तत्थ उदयबिंदू नाम तावसो हरिवंसुप्पत्तिं रण्णो परिकहेइ, तेसिं रुक्खाणं पसूई एयाणि बिल्लादीणि फलाणि त्ति । कुमारस्सय कामपडायाए दारियाए समं निवत्तं कल्लाणं । 5 ततो रायाणं देवी लवइ-सामि ! जत्थ एयाणि बिल्लादीणि तत्थ गच्छामो । ततो राया वसुमित्त सुसेणा मचेहिं वारिज्जमाणो देवीए असग्गाहेणं गतो चंपं नयरिं, तत्थेव उज्जाणम्मिठितो । तत्थ चंडकोसिओ नाम कुलवती । सो य आरामो पुष्क- फलकारणा देवीय धावारेण य eat विणासिओ लूडिओ य । ततो रुट्ठो चंडकोसिओ रण्णो सावं दलयइ - दुराचार ! जम्हा ते महं आरामो विणासितो लूडिओ य तम्हा तव मेहुणसंपत्तीकाले 10 सहा मुद्धाणं फुट्टीहित्ति, ततो कालं करिस्ससि । एवं राया सोऊण भीओ तहा निग्गओ चैव गतो नंदणवणं, रज्जं परिश्चज्ज तावसो पवतितो, देवीए मंजुलाधाईए समं तवं चरइ । ततो अण्णया कयाई रण्णो वक्कलचीरमुवगया सुक्कपोग्गला । देवीए य तं वक्कलं परिहियं । ते पोग्गला जोणिं अणुपविट्ठा । सा य देवी कालसमएणं दारियं पसूया । ती यरिसिदत्ता नामं कियं । तीए य देवी मंजुला धाई राया [य] वणबिल्लेहिं परिकम्मं 15 करेंति । सा य देवी रण्णो अज्झोववाएणं कालधम्मुणा संजुत्ता । इसिदत्ता य संवडिया जोधणं पत्ता अतीव रूवेणं सुरूवा । तं च आसमं अण्णया कयाई दोणि अणगारा संतवेग- पसंतवेगा नामेण नहचीरिणो आगच्छंति । ते य तम्मि आसमे रण्णो बालियाए य धम्मं परिकर्हेति । तेसि च अंतिए धम्मं सोऊण इसिदत्ता साविया जाया । 1 तं च आसमं अण्णया कयाइं असि खेडयहत्थो पुरिसो आगच्छत्ति । मग्गेण य से धावारो अणुपत्तो । तेण य रण्णो पायपडणं कथं । पुच्छिओ य रण्णा-कओ तुमं ? कओ वा आयाओ ? ति । तेण भणियं - अहं सयाउहस्स पुत्तो सिलाउहो नाम 'चारुमती देवीए भद्दओ तव भायणेज्जो त्ति । ततो सोऊण राया परितुट्टो तस्स इसि दत्तं दलयs । ततो तस्स इसिदत्ताए समं (प्रन्थानम् - ८५००) व कल्लाणं । 25 अण्णा ती यरिकाले गम्भो आहूओ । सो य ततो कइवाहएण गतो कुमारो । सीसे वि य गन्भो परिवइ । विसफले य आहारिएणं मरइ मंजुलिया । इसिदत्ता य कालसमएणं दारयं पयाया । पसूयमेत्ता चैव सूयारोगेणं उवरया । ततो सो मुच्छिओ पिया | मुहुत्तंतरेण य आसत्थो दोहिं वि करयलेहिं कुमारं गेहिऊण उच्छंगे काऊण कलुणाई कंदमाणो विचिंतेइ - किह हं जीवावेस्सामि ? -त्ति अंसूणि विणिम्मुयमाणो 80 गागी कलणं विलवेइ । ततो य सा इसिदत्ता वाणमंतरी जाया मिगीरूवं, एक्का मिगी चेलिगा दोहिं कालसुणएहिं मंडलं परिभ्रममाणी मढंगणं संपत्ता । एक्केण य से लओ गहिओ, इयरी वि मढमती [इ], ततो सा जीहाए दारयं पलीढा वयणसमीवे य १ एयाणि वि० शां० ॥ २ 'चारेण आ' शां० ॥ 20 Page #103 -------------------------------------------------------------------------- ________________ २९९ कहासंबंधो] अट्ठारसमो पियंगुसुंदरीलंभो। से थणयं काऊण पवज्जिया। ततो राया नेव्वुओ । एवं सा मिगी वेलाणुवेलमागंतूणं दारयं पजेइ । ततो सो दारगो संवुड्डो। ___ अण्णया कयाई संमिहागओ भममाणो सप्पेण खइओ, विसघारिओ य मरिउमारद्धो । मिगीए आगंतूणं जीहाए लीढो, निविसो कओ, जीवाविओ य। जा सा मिगी पुत्त ! सा हं पुत्वं इसिदत्ता आसि । ततो मया दिवं देवीरूवं काऊण सो सप्पो तजिओ, लविओ 5 य-चंडाल चंडकोसिय ! अज्ज वि कोहं न छड्डेसि ? । एवं सो सप्पो तत्थ संभारियपुववेरो अप्पाणं खवेऊण रम्मम्मि आसमपए भत्तपरिचायं काऊण अचिरा कालगतो। ततो मेरुगिरिणो णंदणवणे बलकूडम्मि बलो नाम देवो आगतो। __ इओ य सावत्थीए नयरीए सयाउहो राया कालधम्मुणा संजुत्तो। सिलाउहो राया जातो। तं च रायं कालगयं जाणेत्ता सवे सामंतरायाणो विवच्छिया । ते य सिलाउहेण 10 रण्णा सबल-वाहणेण णिग्गंतूण सधे पराजिया पाडिया य। ततो पुणरवि सावत्थिमा- . गंतुं अग्गुज्जाणे हितो। ततो हं रिसिदत्ता तासिरूवं काऊण आरण्णाणि य पुप्फ-फलाणि गहाय रण्णो अग्गदारे ट्ठिया । ततो रण्णो दारवालेहिं निवेइयं-तावसी दारे त्ति । ततो रण्णा लवियं-पविसउ । तओ सा सह दारएण पविट्ठा रणो सिरिमंडवं बहुजणाउलं । तत्थ रायाणं पेच्छइ सबवण्णाणं दिक्खियाणं च हिए रयं । ततो सा तावसी रा-15 याणं आरण्णेहिं पुप्फ-फलेहिं अभिनंदिऊण लवइ-राय! एस ते पुत्तो, तव चेव गत्तसमुव्भवो, पडिवजणं पुत्तत्ते। ततोराया [भणति-लोए सुणिज्जइ, जहा-जे केइ आसमेस ट्ठिया ते सधे सञ्चवादिणो, तुमं पुण तावसी मिच्छं वयसि, अपुत्तस्स ममं कओ पुत्तो। ततो सा तावसी लवइ-रायं ! जहा बिंबाओ पडिबिंब भवइ आदरिसमंडलाओ, तहा तुम पि अप्पणिज्जयं पुत्तं न याणसि पुत्तत्तण आगयं?। ततो राया लवइ-तावसि! जो 20 परीयं पुत्तं भणति 'ममेस पुत्तो'त्ति, सो जे परदारे दोसा तेहिं दोसेहिं लिप्पइ । ततो तावसी लवइ-कुकुहूकुंडु त्ति जेण परायगं दारं !!!. तव सच्चं ते भणामि-पुत्त एव तुझं, अप्पणिजए ते दारे जणिओ । ततो राया भणइ-कहं मम एस पुत्तो ? कया वा जणिओ ? किं सदारे परदारे वा ?. सञ्चं भणाहि ।एवं सा तावसी रण्णा समभिहिता समाणी तं दारयं रणो समीवे छड्रेऊण अवकंता। 25 आगासम्मि य वाया, 'अमोहरयस्स नत्तुओ एस । रिसिदत्ताए पुत्तो, एस तुहं रायवरसीहा ! ॥ ततो राया सपरिजणो आगासे वायं सोऊण 'होइ मम पुत्तो' त्ति तं दारयं गिहिऊण अंके करेइ, सिरम्मि अग्याइ, भणइ य दंड-भड-भोइए-एस मम पुत्तो, सारक्खह णं ति। पुच्छइ य-कओ गया तावसी? । पुरिसेहिं कहियं रणो-एसा गच्छइ त्ति । ततो 30 १ सगिहा ली ३ शां०॥ २ °वसरू° ली ३ विना ॥ ३ °जिणं क ३ गो ३॥४°रायणं पुशां० विना । ५°कुहु त्ति उ २ मे० ॥ ६ शां० विनाऽन्यत्र-सेन्वते क ३ गो ३ उ २ । सेवाते ली ३ । सेन्वंते उ० मे०॥ ७°त्तापु° शां. विना ॥ ८ तुमं शां०॥ Page #104 -------------------------------------------------------------------------- ________________ ३०० वसुदेवहिंडीए [ सगरसुयसंबंचे अट्ठावयतित्वत्पत्ती राया उद्देश तीसे मरगओ पहाइओ, 'एसा इमा, एसा इम त्ति जाव आसमं संपत्तो, तत्थ रिसिद पासिऊण परितुट्ठो निव्वुओ जाओ । ततो सा तावसी दिवं देवरूवं काकण प्रभासमुदएण उज्जोएंती रण्णो पिउणो य धम्मं परिकद्देइ । एयंतरे य बलो नाम देवो एइ । सो देवि वंदिऊण लवइ - अहं चंडकोसिओ आसि 6 इहं सप्पो, वं तुब्भं गुणेण भयवई ! मए देवत्तं संपत्तं ति पुणो बंदिऊण पडिगओ । इयरे वय अमोहररायाणो उवगया धम्मं । धम्ममणा देवीए अट्ठावयं पवयं नेउं संतवेग- पसंतवेगाणं अणगाराणं सिस्सा दिण्णा । ततो साहुणो जाया । जो सो वि बालओ उ, एणियपुत्तो चि एस सो राया । जलणप्पहस्स भज्जी, सायरभिण्णे अहं णागी ॥ 10 ततो मया भणिया - देवी ! किमत्थं तुज्झं भवणं सागरभिन्नं ? ति, कया वा केण व भि१. एयं मे परिह । [सा भणइ - ] सुणसु पुत्त ! ओहियमतीओ, सवं ते परिकद्देमिसगरसुयसंबंधो, अट्ठावए खाइखणणं, तेसिं डहणं च सागेए नयरे इक्खागवंसकुलप्पसूया दुवे भायरो रायाणो आसि - जियसत्तू सुमित्तो य । तेस दोपि दुवे भज्जाओ - विजया वेजयंती य । ताओ दुवे इमे च 15 महासुमिणे पासंति । तं जहा गय वसह सीह अहिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाण, भवण रयणुच्चय सिहिं च ॥ I तेहि य राईहिं सुविणयपाढयाणं ते सुविणया परिकहिया । तेहिं वागरिया - एगो तित्थयरो भविस्सइ, बितिओ चकवट्टि त्ति । कालेण य ताओ पसूयाओ । जियसत्तुणा 20 निवत्ते बारसाहस्स पुत्तस्स नामं अजिओ त्ति सुमित्तेणं सगरो त्ति । ते अणुपुत्रेणं संवडिया जोवणमणुपत्ता रायवरकण्णयाणं पाणिं गाहिया । अण्णा जयसत्तू (रणा अजिओ नियगपुत्तो रज्जे ठविओ, भाइपुत्तो सगरो जुवरायरायते । ततो जियसत्तू राया उसहसामिणो तिथे थेराणं अंतिए संजमं पडिवज्जित्ता , सिद्धिं गतो । ततो अजिओ राया सुचिरं रज्जं परिवालेऊण तं परिश्चज्ज तित्थयरो जातो । 25 सगरो वि चोहसरयणाहिवो नवनिहिवती चक्कवट्टी जाओ । तस्स य सगरस्स रण्णो जण्हुकुमारपमुहाई सट्ठि पुत्तसहस्साई । सबे य ते हार-मउडधरा पियरं आपुच्छिऊण सरयण - निहओ वसुहं पवियरंति । सवजणस्स संपयाणं हिरण्ण-सुवण्णमादी दलयमाणा जसो कित्तिं च अजिता अट्ठावयं नगवरं संपत्ता । सिद्धे वंदिऊण तत्थ य ते जिणाययणं धूभरयणमादीयं पडिमा दट्ठणं अमचं पुच्छंति - केण इमं आययणं कथं ? कइया व ? 30 न्ति । ततो अमचेण भणिया १ "वईएमए शां० बिना ॥ २ 'जा भवणे अहं णाइणी ली ३ ॥ Page #105 -------------------------------------------------------------------------- ________________ सिद्धगंडिया य ] अट्ठावयतित्थउपत्ती सिद्धगंडियाओ य आसि इहं पवरलक्खणसंजुत्तो उसहो नामं पढमराया, जेणिमा पुर्वि पया निम्मिया । सो पुत्तसयं रज्जे अहिसिंचिऊण भयवं दमियरागो निक्षिण्णकामभोगी अयुत्तरं साम पालइत्ता निद्धंतरय- मलो दूसर्हि अणगारसहस्सेहिं सद्धिं मुक्खं गओ महष्णा इह पचए, तस्स इमं आययणं श्रूभा य । तस्स पुत्तो आसी भरहो नामं पढ़मचकवट्टी 5 दुसरयणाहिवेई नवनिहिवई, तेण इमं आययणं कारियं पडिमा थुभिया य । सोय भयवं समउकेवलनाणी सामण्णं पडिवज्जिऊण अंतगडो । तस्स य गुण-विणयमाहपसंजुत्ता रणदेवयापरिहीणो सयमेव इंद्रेण राया अहिसित्तो आइचजसो नामं सलं भर भुत्तूण निक्खंतो । तस् य महाजसो तस्स, य अइबलो तस्स होइ बलभद्दो । बलविरिय कत्तविरिओ, जलविरिओ दंडविरिओ य ॥ एएहिं सहसामिस्स, जो उत्तमो महामउडो । खो धारिओ सिरेण परं, सेसेहिं न चाइओ वोढुं ॥ ततो य परिभुंजिता आउ- उम्बत्त - विरिएहिं परिहीयमाणा वरवरा चोहच सय सहरसा राईणं उसहस्स भयवओ पढमतित्थयरस्स पउप्पण सिद्धिं संपत्त त्ति । “सवकृमि य इको" 15 गाहा ॥ "एवं एगुत्तरिया " गाहा ॥ " तेण परं आवलिया" गाहा ।। एयार्थि इयरो (3) एयासं गाहाणं इमो अत्थो । स्थापना चेयम् सिद्धा सर्वार्थ सि० स० सि० स० सि० स० सि० स० सि० स० सि० स० सिं० स० लक्ष ल० ल० ल० ल० ल० ल० ल० ल० ल० ल० ल० ल० ल० ल० १४ १ १४ २ १४ ३ १४ अट्ठारसमो पिरंगुसुंदरीलंभो । १४ १ १४ १ १४ १४ २ १४ २ १४ १४ ३ १४ ३ १४ १४ * १४ ४ १४ १४ १४ २ ३ १४ १४ २ ३ एवम- एवमसंखेज्जा संखेजा ४ १४ ४ एवमसंखेजा * अत्राssसां गाथानामर्थो न दृश्यते ॥ १ निद्धूय कम्ममको शां० ॥ २ "हिवो नव शां० ॥ ३ सगलं शां० ॥ ४ शां० प्रति विज्ञाय सर्वास्वपि प्रतिषु निम्नोद्धृतानि यन्त्रकाणि पाठश्चोपलभ्यते - स्थापना चेयम् । स्थापना चात्र चिरन्तना केनाऽपि वैगुण्येन 25 नन्दीग्रन्थेन सह विसंवादान सम्यगवगम्यते । ततस्तचूर्णि वृत्तिसंवादिनी स्थापितेति १४ १४ १ १४ १ एवमसंखेजा १ १४ १ १४ १४ १ १४ १ २ १४ २ १४ २ १४ २ १४ २ ३ १४ ३ १४ ३ १४ ३ ૧૪ ३ ૪ १४ * १४ ४ १५ ४ ૪ ४ १४ ५ १४ ५. एवम संखेज्जा १४ ६ १४ ६ एवमसंखेजा ल० १४ इतिया लगखा सिद्धा । जाव ५० इतिया सव्वद्वे पत्थसे । इतिया लक्खा सिद्धा । १४ जाब ५० एवमसं खेज्जा 10 इत्तिया सबड़े पत्थड़े एसा पढ़मा १ ॥ 20 Page #106 -------------------------------------------------------------------------- ________________ ३०२ बसुदेवहिंडीए [ सिद्धगंडियाओ तओ एवं सोऊण जण्हुकुमारपभियओं कुमारा परितुट्ठा विन्दियमणसा 'जय णे कुछ' ति पूति अंबरतलं उकिडिसीनाएणं ततो कुमारा जण्डुपभितयो अवरोप्परं । संलवंति अन्द वि ताणि चैव रयणाणि, ते चैव निहयो, स शेव वसुही भोवाला य, सवरयणामयं जिणाययणं करेमो । एवं ववसिया । ततो ते जण्हुपभितीओ कु २ ૨ १४ १४ १४ १ २ ३ १४ १४ १४ एवम एवम एवम संभेजा जा संजा १ इत्तिया लक्खा सिद्धा २ ३ इत्तिया लक्खा सव्वट्टे २ ३ इत्तिया सिद्धा इत्तिया सव्वडे इत्तिया सिद्धा इतिया सव्व મ १४ ४ १४ एवमसंखेजा १ ३ २ ४ ४ ५ ४ ५ ६ १ ५ ३ ७ ५ १४ ५ १४ एवमजा ६ ७ ६ १४ ६ १४ एवमसंलेजा ७ ८ जाव ५० १४ जाव ५० इत्तिया सिद्धा । ९१० ९ १० इत्तिया सिद्धा । | इत्तिया लक्सा सम्बड़े पड़े। १४ एवमखेजा इत्तिया लक्खा सव्वट्टे पत्थडे । एसा विवरीया विइया २ ॥ एवं जान असंला आयडियादुगाए एतरा दो वि गच्छति । एसा तइया ३ ॥ ५ ७ ९ ११ १३१५१७ एवं एगाएगुत्तरिया जाव ६ | ८ १० १२ १४१६१८ असंखा । एसा पढमा ४ ॥ ९ १३ १७ २१ २५ २९ ३३ एवं एगाइबिउत्तरिया जाव ११ १५ १९ २३ २७ ३१ ३५ असंखा । एसा बिइया ५ ॥ १ इत्तियां सिद्धां इत्तिया सव्वड़े ४ ७ १३ १९ २५ ३१ ३७ ४३ ४९ एवं एगाइतिउत्तरिया जाव १० १६ २२ २८ ३४ ४० ४६ ५२ असंखा । एसा तइया ६ ॥ इत्तिया सिद्धा ३ ८ १६ २५ ११ १७ २९ १४५० ८० ५ ७४ ७२ / ४९ २९ एवं तिगाइया दुगाइपक्वा इत्तिया सव्वट्ठे ५ १२ २० ९ १५३१ २८ २६ ७३ ४ ९० ६५ २७ १०३ ० सा विसमुत्तरा पढमा ७ ॥ इत्तिया सव्वडे २९ ३४ ४२ ५१ ३७ ४३ ५५ ४० ७६ १०६ ३१ १०० ९८ ७५५५ एसा विसमुत्तरा इत्तिया सिद्धा ३१ ३८ ४६ ३५ ४१ ५७ ५४ ५२ ९९३० ११६९१ ५३ १२९ ० बीया ८ ॥ दुगाइपक्खेवो य इमाहिं गाहाहिं अणुगंतव्वो ठवियं तिगाई बिस-तराए उनतीस वियग दिडुबरिं । पढमं गु सेसे सहावी सेसिमो क्लेवो ॥ १ ॥ १ पण २ नव ३ र ४ सतरस५, बावीस ६ छ ७ अट्ठ ८ बार ९ चउदस १० य । अट्ठावीस ११ छवीसा १२, पणवीस १३ इगार १४ तेवीला १५ ॥ २ ॥ सीयाल १६ सतरि १८ सतहत्तरि १८ हूग १९ दुग २० सत्तसीइ २१ इगसयरी २२ । बिसठि २३ उणसयरि २४ चडवीस २५ छयाल २६ सयं २७ छवीसा २८ य ॥ ३ ॥ पुण पुण अंतिममंक, चारे उणतीस ठविय पढम विणा । सेसे दुगाइखेवो, विसमुत्तर जा असंखिज्जा ॥ ४॥ पढाए सिद्धिगई, जाइ बिइयाइ दोइ सम्बद्धं एवं एगंतरिया, सिद्धी सम्बपत्थढया ॥ ५ ॥ १ हा आणा य कुलोवाली य सङ्घ शां० ॥ Page #107 -------------------------------------------------------------------------- ________________ सगरसुयाणं डहणं] अट्ठारसमो पियंगुसुंदरीलंभो । मारा पुरिसे आणवेति-गवेसह अढावयतुलं पवयं ति । ततो तेहिं गविट्ठो। 'नत्थि तुल्लो पचओ'त्ति निवेइयं च तेहिं पुरिसेहिं । ततो ते अमचं लवंति-केवइयं पुण कालं आययणं अवसज्जिस्सइ ? । ततो' अमञ्चेण भणियं-'जाव इमा ओसप्पिणि त्ति' इति मे केवलिजिणाणं अंतिए सुयं । ततो ते कुमारा पुणो वि अन्नमन्नं चेव लवंति-इमस्स चेव सेलस्स परित्ताणं करेमो. होहिंति कालदोसेण लोभघत्था मणुया जे आययणं विणासेंति । ततो दंडरयणेण समंततो सेलं छिण्णकडयं करेंति जाव पढमकंडतलो त्ति, खाइयं च खणिउमाढत्ता । ततो वितत्थो जलणप्पहो नागो उढिओ, आगंतूणं कुमारे लवइ-भो ! भो ! मम भवणदारं मा भंजह त्ति । ततो कुमारेहिं लविओ-कस्सिमा भूमि ? त्ति । नागेणं भणियं-तुब्भं, ततो वि मा भंजिहे 'सि पुबपरिग्गहं' ति । 'जइ अम्हं भूमीओ किं तुमे निवारेसि?' त्ति [ कुमारेहिं 1 निब्भत्थिओ गतो सभवणं । ततो ते कुमारा पुवेण गया 10 जाव आवह त्ति । ततो दंडरयणेणं खणंतेहिं गंगा उवत्तेऊण आणीया जाव सेलक्खाइयं ति । सा य अईव सोभाए य निखायए य पडमाणी। ततो तेहिं कुमारेहिं परितुहेहिं उक्कुहिसीहनाओ कलयलो कओ तुरियमीसो। ततो सो जलणप्पहो नागो तेण सद्देण जलेण आपूरिजमाणं भवणं पासित्ता रोसग्गिपजलिओ धमधमेंतो निग्गंतूणं तम्मि खंधावारे रायाणो अमञ्चं पाययजणं मोत्तूण जण्हुपमुहाणं कुमाराणं सढि पि सहस्साइं विट्ठीविस-15 ग्गिणा निद्दहइ । ततो ते अवसेसा रायाणो अमच्चो खंधावारो य सागेयनगरमागतो। बंभणपुत्तमरणदरिसणेणं सगरस्स पुत्तमरणनिवेयणं बंभणपुत्तमरणका-रणेण सगरस्स ते अमञ्चेणं । धम्माणुरागरत्त-स्स पुत्तमरणं तेहिं कहियं ॥ एईसे गाहाए इमो अत्थो-ततो सो अमच्चो सागेयं नयरमागतो समाणो सेसाऽम-20 चेहिं राईहिं वेजेहि य संपहारेउं रणो पुत्तमरणसुणावणनिमित्तं इमं कैयगं करेइ. सप्पदह्र बंभणऍत्तं पासेणं बंधुपरि(प्रन्थानम्-८६००)वारियं पत्थुपरिभूयं उक्खिविऊणं रायभवणं पवेसेइ । ते य तस्स बंधवा पुणो पुणो कलुणयाणि कंदमाणा रणो निवेइंति-अम्ह एसो एको चेव पुत्तो सप्पट्ठो मरइ, ताराय! तं करेह जहाणं एस जीवइ ति। ततो सो राया वेजे सद्दावेऊण लवइ-तहा करेह जहा जीवइ बंभणो त्ति। ततो25 लवियं विजेहिं–रायं ! जत्थ घरे ण मयपुवं माणुसं ततो भूइमाणिज्जउ, जा जीवावेमो बंभणं ति । ततो राया पुरिसे आणवेइ-सिग्धं भूईमाणेज जत्थ घरेण मयपुवं माणुसं ति । सतो ते पुरिसा नयरमाहिंडिऊण रण्णो समीवमागया रायाणं भणंति-नत्थि अम्हं कस्सइन मयपुवं माणुसं ति । ततो राया वेजे लवइ-मम चेव गिहाओ भूइं मगह, न ममं कोइ मयपुरो, न वा कोइ मरिस्सइ त्ति । ततो रायाणं अमच्चो लवइ-तुब्भ वि वंसे रायाणो 30 १तो तेण अम° शां. विना॥ २ह मे पुश्व ली ३॥ ३ °सविसग्गि खं० उ २ मे० विना।। ४ °हिं मंतिराएहिं विजे° शां ॥ ५ कोइगं शां० ॥ ६ पुत्तेणासणं बंधु ली ३ विना ।। Page #108 -------------------------------------------------------------------------- ________________ १०४ वसुदेवहिंडीए [ सगरस्स पुतमरणनिवेयणं सहसो परिणं सग्गं मोक्खं च गया । ततो राया लबइ- जो मम बसे पुत्रं मयपुत्रो स मे कहिजड 1 अमो लबइ – कहेमि रायं ! - इसे ओप्पणी तझ्याए समाए पच्छिमे भाए सत्त कुलगरा होत्या विमलवाहगाई नाभिवज्जवसाणा । ते वि कालधम्मुणा संजुत्ता दिवं गया । अट्ठमो उसहो नाम 5 नाभिपुतो इंक्लागसपडमो पडमराया पढमतित्थयरो अट्ठावयपवए कालधम्मुणा संजु - तो समाणो मोक्खं गयो । तस्स पुत्तो भरहो नाम बोहसरयणसामी नवनिहिषई चसहिमहिलासहस्लाणं भत्ता समउडकेबलनाणी संअमं पडिवज्जित्ता फालधम्मुणा संजुत्तो मोन गो । तस्स पुत्तो आइचजसो नाम सयमेव इंद्रेण रायाऽभिसित्तो सयलं अद्धभरणासं रणविणो भुंजिऊण सो वि मरिऊण मोक्खं गओ । एवं राय ! इक्खाग10 से जाइजसादी जियसत्तुपज्जवसाणा असंखेजा रायाणो संजमं पडिवजित्ता कालघणा संजुत्ता मोक्खं सगं गया । तुम्भ वि पिया सुमित्तो नाम राया अजिअरस अरहयो पाते संबमं पडिवजित्ता मरिऊण दिवं गजो । ठिती चेव एस रायं । लोयम्मि आजन्म-मरण-न्ति । 15 कामं मरणं जायइ, जम्मं जम्माण मरणं भवे एवं । धम्मारायरस, पुत्तमरणं तेहिं भण्णइ || अण्णं पिता रावं ! जoहुकुमार पमुहा सट्ठि पुत्तसहस्सा जलणपहेणं नागेणं कुद्वेणं समाणेण दिट्ठीविसग्गिण्णा णिडहिडं भासरासी कया । ततो सो राया एवं सयणरादीणं पिउणो पुसाणं च मरणं सोऊण विगयसण्णो विमुक्तसंधिबंधण धस त्ति धरणीयलंसि सन्निवडिओ । ततो उक्खेबतालियंटवाएणं सुहसीयलेणं 20 आसासिओ समाणो खमयं लबइ-कहं मम पुत्ता जलणप्पहेण नाएणं कुद्धेणं दिट्ठीविसविसग्गणा चिट्ठा ? किं मा कारणं ? । ततो अमश्रेण जहावत्तं सर्व परिकहियं । एस्यंतरे अड्डावयसमीनचितयवासिणो जणवया उवडिया रायाणं पायवडिया विष्णवेंति - सामि ! कुमारेहिं गंगा महानदी अट्ठावयमाणीया, सा मग्गमलहमाणी सो जव जण षिणासेइ. वं अरुहह महारायं ! गंगं महानदि एगमग्गेण समुहगामिण कार्ड 25 ततो राया भागीरहीं बालं पुत्तं आणबेह--- गच्छ तुमं राईहिं सद्धिं अमचेहि य दंडरयणं गहाण अड्डावयपवयं तत्थ जरूणप्पहं नागं अग्ध-बलि-गंध-धूव-मलेहिं सकारिता, सेवाऽणुण्णामो एंडरथमेण खणावेमाणो गंगं महानदिं एगमग्गेण सागरं णयसु । ततो भागीरही कुमारो रण्णो आणत्तिमं पडिच्छिऊणं, दंडरयणं गहाय सबल - वाहणो राईहिं जमथेहिं य सहिओ गओ अट्ठावयपद्ययं । तत्थ अट्ठमं भत्तं पगिव्हिऊण दब्भ30 संधारोवगतो जलणप्पहं नागं मणसीकरेमाणो चिट्ठति । ततो सो जलणप्पहो नागो १ शां० विनाऽन्यसि निष० उ० मे० । यलं निवक ३ गोली ६ ॥ २ सा पत्तल शां० विना ॥ ३ महाकार्य गर्ग शां० ॥ Page #109 -------------------------------------------------------------------------- ________________ मियगुसंवतासंबो अट्ठारसमो पियंगसुंदरीलंभो । अट्ठमभत्ते परिणममाणे भागीरहिं उवडिओ। ततो भागीसहिण आय-पलिक-मालाधूवेण सम्माणिओ समाणो लवइ-किं करेमि ते ? । ततो कुमारण लविओ-तक पसाएण दंडरयणेणं गंगं महानदि एगमग्गेण समुद्दगामिणिं करेमि । ततो नागेण लविओगच्छ, सिग्धं करेहि. जे भरहे नागा ते सवे मम वसाणुग त्ति । ततो भागीरही रहमारुहिय दंडरयणेण नदि आगरिसति कुरुजणवयाणं मज्झेण फुसंती हत्थिणारं नीया 5 दक्खिणेणं कोसलाणं, पच्छिमेणं जत्थ य नागाणं भंजइ भवणाणि तत्थ बलिं दलयइ, ततो नागबली पवत्तो, पैयागस्स उत्तरेणं, कासीणं दक्खिणेणं, कत्थइ विंझमुवगम्म, मगहाणं उत्तरेणं, अंगाणं दक्खिणेणं अणेगाणि य नदीसहस्साणि परिवड्डमाणी गंगा सायरमवतारिया। तत्थ गंगासायरं नाम तित्थं । जण्हुणा आगरिसिया पुवं तेण भण्णइ जण्हवी । भागीरहिणा ततो पच्छा भागीरही। गंगं महानदीं सायरमवतारित्ता गतो 10 सागेयं नयरं सगरचक्रवट्टिणो निवेदेइ-अवतारिया मया गंगा सायरं ति । गाहा ततो अबत्तगं पुत्तं, भागीरहि भरहसामियं ठविय । पबजमब्भुवगतो, अजियजिणिंदस्स पासम्मि ॥ 'सगरस्स रण्णो पुत्तहिं भिण्णं' ति तेण 'सागरभिन्नंति तं भवणं भण्णइ । तत्थ य अहं जलणप्पहस्स नागस्स भज्जा उववण्णा । एस य एणियपुत्तो राया मम 15 सुओ उजाणे मम आययणं काऊण तत्थ मे अचं ठवेऊण अहण्णहणि गंध-मल्ल-धूवेणं पूजेइ । अहं पि य से पुवनेहेण सण्णिहिया इच्छिए भोए दलयामि । ___ अह मे अण्णया कयाइं धूयत्थी अट्ठमभत्तेण आगंपेऊण लवइ-घूयं मे उवविधेहि त्ति । ततो मि अहं संभंता 'कहं से धूया होज ?' ति। ___एत्थंतरे धरणो नागराया अदावयं पत्वयं गच्छइ । अम्हें वि य तत्थ गया धम्माय-29 रिए संत-पसंते अणगारे ओहिनाणी परेण विणएणं वंदामो, संसए तत्थ पुच्छामो । अध ते भयवंतो धरणेणं णागराइणा पुच्छिया-भयवं! अहं किं सुलहबोही ? दुलहबोही ?, इओ वा उबट्टिऊणं कहिँ उववजिस्सं ? ति । ततो तेहिं धरणो णागराया भणिओ-तुमं इओ इंदत्ताओ उबट्टित्ता एरवए वासे ओसप्पिणीए दसचोदसमो तित्थयरो भविस्ससि. एयाओ य तुब्भं छ अग्गमहिसीओ अल्ला अक्का सतेरा सोयामणी इंदा घणविजुया 25 अल्लं मोत्तूण सेसा उवरिमपंच तव गणहरा भघिस्संति. एका तत्थ देवी अल्ला इओ सत्तमे दिवसे उबट्टिऊण इहं भरहे वासे एणियपुत्तस्स रण्णो सुया होहिति. अड्डभरहसामिस्स पिउणा सद्धिं भोए भुंजिऊण संजमं पडिवजित्ता सिद्धिं गमिस्सइ । एयं सोऊण धरणो नागराया परितुट्ठो देवीहिं समं जहागयं पडिगओ। ___ अहमवि ते भगवंते पडिवंदिऊण पुच्छामि-एस पुणा अलादेवी पुछमने का आसि 30 त्ति? धरणो य?। ततो ते अणगारा लवंति मणियं शा० ॥ नतिं आशा ३ जत्थ जस्थ शॉ०॥ ४ पागल शा०॥ ५हला उ २ मे० विना॥ व.हिं०३६ Page #110 -------------------------------------------------------------------------- ________________ . वसुदेवहिंडीए [पियंगुसुंदरीपुत्वभवसंबंधो पियंगुसुंदरीपुवभवसंबंधो महुराए जणवए सुग्गामो नाम गामो आसि । तत्थ सोमो नाम बंभणो । तस्स सोमदत्ता भज्जा, तीसे सुया गंगसिरी नाम आसि परमरूवदरसणिज्जा अरहंतसासणरया विरत्तकामभोगाभिलासा । तत्थ य जक्खिलो नाम बंभणो तं गंगसिरिं वरयइ, 5 सा य निच्छइ । ततो सो तं अलहमाणो वरुणपरिवायगसयासे परिवायगो पवइओ। इयरी य गंगसिरी सुवयअजाए समीवे पवइया । सो य जक्खिलपरिवायगो गंगसिरि पवइयं सोऊण साहुसयासे पवइओ । एत्थ पाढो अणुपवतिओ तिदंडीणं । ततो ताणि दोण्णि वि कालगयाणि समाणाणि जक्खिलो धरणिंदो जातो, गंगसिरी तस्सेव धर. णस्स अल्ला नाम अग्गमहिसी जाया । इओ सत्तमे दिवसे उबट्टिहिति ॥ 10 ततो अहं आगंतूण पुत्तं भणामि-होहिति ते सुया परमरूवदरिसणिजा। ततो सा देवी सत्तमे दिवसे उबट्टिऊण एणीसुयस्स रण्णो धूया आयाया, कालसमएण जाया । जम्हा पियंगुमंजरिवण्णाभा तेण से नाम कयं पियंगुसुंदरि त्ति । अणुपुवेणं संवड्डिया जोवणगमणुपत्ता रूवेण परमरूवा । ततो से तुटेण पिउणा सयंवरो दत्तो। ततो सत्वे अद्धभरहसामिणो जरासंधप्पभितयो संवे रायाणो तं सोऊण आयाया । ततो पियंगु15 सुंदरी ममं लवइ-सयंवरं वयामि ? । मया भणिया-न ताव तव भत्ता आगच्छइ । एसा तव पुत्त! रायाणो सयंवरे निच्छिया, जीए जियाए मे परायाणो (?) पुत्तं जुद्धे उवट्ठिया। तया मम संदेसेण ते सवे जरासंधप्पभितयो एगेण रहेण एणियपुत्तेण दिसोदिसिं फेरिया । ततो ममं राया भणइ-किं मण्णे कारणं कण्णा वरं नेच्छइ ? त्ति । ततो मया लवियं-एसा भविस्सइ सबनरिंदाहिवपिउणो भन्ज त्ति सो न ताव आगच्छइ. जया 20 आगमिस्सइ तया ते कहिस्सामि । जया सि पुत्त ! बंधुमतीए समं अंतेउरं गतो तैया य सि णाते दिट्ठो। तेओ एया एयस्साकामागल्लगेणं अणहट्ठा (?)। अट्ठमभत्तेण य सा ममं आकंपेऊण पायवडिया लवइ-अज्जो ! तुम पभावेण अजउत्तेणं समं समेज त्ति । मम य संदेसेणं गंगरक्खिओ समीवं ते आगतो । सो य तुमे पडिसेहिओ । एयमहं अहं तव समीवमागया । तं तुमं पुत्ता ! वीसत्थो अंतेउरं पवेसेजासि त्ति । राई पि अहं विबोहिस्सामि त्ति । जं च गंगरक्खिओ विण्णवेइ तं खिप्पं करेज्जासि त्ति । अमोहं च पुत्त ! देवदरिसणं संकहाय, तं वरेहि वरं, वरदा ते अहं । ततो हं तं देवि पयाहिणं करेऊणं सिरम्मि य अंजलिं रयामि-जया हं अम्मो! तुब्भं सरिस्सामि कारणे उप्पण्णे, तदा अहमवि तुब्भेहिं सरियबो. एस मे वरो त्ति । तओ जहागयं गया देवी वसुदेववर्यणा ॥ . ततो तीए देवीए कहियं रणो-जहा पियंगुसुंदरीए भत्ता आगओ, सो य अंतेउरं 80 पविसिही। ममं पि य सविम्हियस्स सातिसया रयणी समतिच्छिया। १°रणेदस्स शां० ॥ २ सब्वे गणरा क ३॥ ३ जइया शां०॥ ४ तइया शां०॥ ५ तओ पाएय साकामा शां० विना ॥ ६ रायं अहं शां०॥ ७°यणं ली ३॥ Page #111 -------------------------------------------------------------------------- ________________ 15 पियंगुसुंदरीसंबंधो] अट्ठारसमो पियंगुसुंदरीलंभो। ततो बितियदिवसे मुहुत्तुग्गए सूरिए गंगरक्खिओ आगओ ममं पणामंजलिं काऊणं विण्णवेइ-सामि ! जं तुमए अईयदिवसे भणिया(यं) तुब्भेहिं य लवियं जाणामि तावं ति. जइ भे परिचिंतियं तओ तस्स कीरउ पसाओ त्ति । तओ मया सुचिरं चिंतेऊण लवियंउज्जाणे भवउ समागमो त्ति । (प्रन्थानम्-८७००) तओ विसजिओ गंगरक्खिओ। मए वि य विसयजोग्गो कओ अप्पा । ततो मं अवरोहकालसमयंसि विहीए निग्गच्छ-5 माणं जणो लवइ-अहो ! इमो दिवो त्ति । एवं ससंकिओ हं, गओ उज्जाणं परमरम्मं । ___तत्थ य बलिनिमित्तेण, नागघरं आगया कण्णा ॥ ततो गंगरक्खिओ सवं उज्जाणं सोहेऊण तत्थ कण्णं अइजणं पयत्तेणं दारं रक्खति । ततो हं गंधवेण विवाहधम्मेण कण्णं विवाहेऊण अतुले तत्थ भोए भुंजामि । ततो मे गंगर-10 क्खिओ लवति-विसज्जेह सामिपादा! देवि ति । तओ सा ममं लवइ-न हु जुजति अक्खिविउ अवितण्हाए ममं नाध ! त्ति । एवमहं चिरचिंतियाणं मणोरहाणं इच्छं पूरेमि । तओ पुणो गंगरक्खिओ लवइ-तुझं सामिपाया ! सिग्छ महिलावेसो कीरउ अंतेउरं पविसमाणेणं। ततो मए कहिंचि दुक्खेण पडिवन्नं । काऊण य महिलावेसं पवहणं आरुहिय पयत्तेण अइनीओ कण्णाय वासघरं । भुंजामि तत्थ भोए, अणुसरिसे देवलोयाणं ।। पत्तो य ततो पभाए गंगरक्खिओ देविं लवइ-नीणेह सामिपादा। ततो सा (सो) पायवडियाय लविओ देवीए-सत्ताहमेव देहि वरं । ततो भीतो लवइ-अहो ! मओ हं ति । ततो सत्ताहे पुण्णे विण्णवेइ-सामिणी! निजहि त्ति । ततो सामिणा लविओ-अम्ह वि दिजउ सत्ताहो त्ति । 'नट्ठो मित्ति भणंतो तओ पुणो एइ सत्ताहे । ततो णं पुणो कोमु-20 इया लवइ-अम्हेहिं किं उवाहणाओ खइयाओ ?, जह ते एएसिं सत्ताहं वरो दिण्णो". तहा अम्ह वि देहि त्ति । एवं मे तत्थ एकवीसं दिवसा मुहुत्तसमा अइच्छिया । ____ अह य मे आगओ गंगरक्खिओ विण्णवेइ भीओ सुक्कोट्ठ-कंठो-सामि ! अंतेउरे अमञ्च-दासी-भिच्चवग्गेसु सत्वजणम्मि य विण्णायं जायं ति, फुडियं पुरीए-कोटुं कण्णंतेउरं समन्भंति (?)। इयरए मालागारा भणंति-गं( भंडाइया (?) । ततो कोमुदिया लवइ-जइ 25 पुरवरीए कोढुं फुरियं तओ अच्छंति सामिपाद ति। ततो तं रूववेक्खा गंगरक्खियं दीणकलणुगं अहं लवामि-मा भाहि, गच्छ, रायाणं लवाहि-जं भे देवीए अइरियाए भणिया तं तहेव, पविट्ठो अंतेउरं कण्णाए भत्तारोत्ति । सोमया पलविओ निग्गतो गओ रायसमीवं। तत्तो अणुमुहुत्तस्स ऍति कोमुदिका किलिकिलायंती। अह गंगरक्खिओ एइ पूडओ सामिपादेहिं॥ . . १°मो देवो त्तिक ३॥ २ शां० विनाऽन्यत्र 'ओ लविओ विस ली ३ गो ३ उ० मे । ओऽमिहिओ विस क ३ ॥ ३ कोडं क° शां० ॥ ४ धारंडा उ २ मे० विना ॥ ५ कोई फु शां०॥ ६ यंतेउरे भच्छं° उ २ मे० विना ॥ ७ एदि को शां० ॥ _30 Page #112 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए सो कडगथंभियभुओ, जंपति पादपडिअउवहिलो तुहो। अवतासिओ य सक्का-रिओ य कण्णाकहियमित्ते ॥ रायाणुरुवसरिसं, कल्लाणं मे कयं नरवइणा । दोहिं पिइयाहिं सहितो, भुंजामि तहिं वरे भोए । 'रूवेण जोषणेण य, तीए णयरीए सरिसिया लोए । पियंगुसुंदरीए नत्थि त्ति, एवं हिययेण चिंतेमि ॥ ता अलं ममं तीआ-ऽणागयाहिं भजाहिं, इहेव मे अवत्थाणं कायवं' ति एवं चिंतेतो सुत्तो हमिति ॥ . ॥पियंगुसुंदरीलंभो अट्ठारसमो सम्मत्तो॥ 10 पियंगुसुंदरीलंभप्रस्थानम्-७०२-१ सर्वप्रन्थाप्रम् -४७२८-१५ *एगचीसइमो केउमतीलंभो [* ििपयंगुसुंदरीलंभं सवित्थरं एत्यंतरे वण्णेऊण । तओ पियंगुसुंदरीसमीवा णेति पभावती मे सुवण्णपुरि नयरिं सोमसिरीसयासं। 16 तत्थ य पच्छण्णं अच्छमाणो माणसवेगेण दिहो । तेण वि य बद्धो । वेगवतिय जणो य सबो मे पक्खेण ठिओ-कीस बज्झत्ति। [माणसवेगो] भणइ-मम एतेण भगिणी सयमेव पडिवण्णा । इयरोभणइ-मम भजा तुमे अवहिया।माणसवेगो भणइ-सा मम पुवदिण्णा, यवहारो होउ त्ति । तेण य मे समं बलसीहस्स पुरीए वेजयंतीएं ववहारसंबंधेण । अंगाएक हेफैग-नीलकंठेण समं जुझं लग्गो हं । पभावति दिण्णाय पण्णत्तीए ते चत्तारिवि 20 जणे सपरिवारे जिणित्ता । माणसवेगो ताव सेणं मुक्को जाव सोमसिरीए गतो सरणं । माताए य से अहं पुत्तभिक्खं जाइओ । सोमसिरीपयण्णाहेठं च रुहिरप्पायं च काऊण मुको । एवं पराजिओ सेवइ मं किंकरो छ । भणइ य मं सोमसिरी-महापुरं वञ्चामो । सतो माणसवेगविउविएण विमाणेण गयाणि महापरं। विसजिओ माणसवेगो। संखरहसंतिओ दूतो आसे गहेऊण आगतो सोमदेवसमीवं । पुच्छिओ य सोमदेवेण25 किह संचरधो-देवपुत्तो ? ति । ततो सो पकहिओ मिहिलाए सुमेरूराया, धारिणीए तस्स पुत्ता तिण्णि आसी नमि-विणमि-सुपामिनामा। दोहिं समं पवइओ राया। परिणेबुया दोण्णि । ममी अलैंगमहानिमित्तेणं १'तीवव उ० मे. विना ।। २°फल(त)मी उ०. मे० विना ॥ ३ हिरप्पाडणं च उ० मे०॥ ४ खउरो दुषपु. उ० मे० विना ॥ ५ पाडिणी ३०,मे० विना॥ सर्वेण्यप्यादर्शषु एकोनविंशो बिंशतितमश्चेति लम्भकयुग्मं न दरीदश्यते ॥ उसफुलिककोशकान्तर्यतोऽयं अन्यसन्दर्भः केनचिद्विदुषा द्वितीयखण्डापरायेण मध्यमखापडेन-सह सम्बन्धयोजनार्थमुपन्यस्त इति सम्भावयामः । सर्वेष्यप्यादर्श पलभ्यतत्यमामिर्मूल मारतः॥ Page #113 -------------------------------------------------------------------------- ________________ असुदेवस्स हरक एगवीसहमो केउमतीलंभो। ३०९ ओसण्णी विहरंतो फरुससालाएं वत्तवयं भासिऊण गतो पुरिसपुरं । तत्थ अलंबुसं कण्णं पासेति । मुंजिऊण लेणे स अच्छमाणो लक्खणेहिं सूइओ अमञ्चेण भणिओ-गेहसु रज कण्णं च । ततो सो सवालंकारविभूसिओ जणविम्हयनिमित्तं सो राया निग्गतो । सो य कित्तिममंजूसाए आणीओ। अलंबुसाएँ संखरहो पुत्तो जाओ, तेण देवपुत्तो त्ति ॥*] __ अण्णया अस्सं वाहतो हेफहेण हरिओ। दूरं गंतूण पुट्ठीए आहओ । तेण मुक्को 5 पडामि हरते महते । उत्तिण्णो मि हराओ, पत्तो समं भूमिभायं । चिंतियं च मया-को मण्णे अयं पदेसो ? त्ति । दिट्ठा य मया छिण्णसेलकडगाओ निरालंबणातो सियपक्खा विव खगा ओवतमाणा दुवे चारणसमणा । ते य पत्ता खणेण वसुहातले । विजाहरगईओ से पुण सिग्धतरिं गतिं तकेमि । ततो मया विण्णाया, जहा–चारणसमणा इमे भयवंतो त्ति । वंदिया य मया पयक्खिणीकाऊणं । तेहिं [* तम्मि *] समं पत्तो एगं आसमपयं 10 मिहाणमिव समाहीए, साउफलपायवसमाउलसंभवं, सोममिग-सउणसेवियं । तत्थ य अगस्थि-कोसियप्पमुहा रिसयो विविहतवकिससरीरा ते साहवो दटूण जम-नियमविग्गहवतो परमपीइसंपउत्ता बहुमाणपंणया 'सागयं तवोधणाणं ?' ति वुत्तूण संठिया । से वि मुणिणो फासुए भूमिभागे कयकायविउस्सग्गा आसीणा । पुच्छिया मया रिसीहि य-कओ एह भयवं! ? । तेहिं भणियं-सुणह 15 अम्हे वेयड्डपादसंबद्धं अट्ठजोXणूसियंधरमऽढावयं विविहधाउकयंगरागं उवागया तत्थ य परमगुरुणो उसहस्स अरहओ परिनिबाणभूमिए भरहस्स रण्णो पढमचकवट्टियो संदेसेण देवाहिट्टियवड्वगिरयणेण सबायरेण सुहेण निम्मियं सबरयणामयं मउडभूयमिव तस्स गिरिणो जिणायतणं देव-दाणव-विजाहरपयत्तकयमच्चणं । तं च पयाहिणं करेमाणा पविट्ठा मो पुरच्छिमदुवारेण । ततो अम्हेहिं दिट्ठा इमीए ओसप्पिणीए चउवीसाए वि20 अरहताणं पमाण-वण्णोववेयाओ पइकिगीओ देवाण वि विम्यजणणीओ. किमंग पुण मणुयाणं? ताओ य परमसंविग्गा वंदिऊण थोऊण य संठिया मो। बहुए दिवसे यणे तत्थ गयाणं न निवट्ठति दिवसा निसा वा पभासमुदएणाऽऽयतणस्स । ततो पडिनियत्तमाणा य सम्मेयपवयमागया। तत्थ य एगुणवीसाए वीसुतजसाणं तित्थयराणं परिनिवाणभमी वंदिऊण इमं चक्काउहस्स महेसिणो निसीहियं कोडिसिलं संति-कुंथु-अर-मल्लि-मुणि-25 सुवय-नमिजिणाणं च तित्थेसु बहूहिं निवाणाभिमुहेहिं अणगारेहिं सेवियं दयुमुवगया । ततो ते रिसयो अहं च एवं सोऊण परितोसुस्सवियरोमकूवा पुणो विण्णवेमो त्ति१°सण्णं वि० उ० मे०। °सण्णो वि० ली ३॥ २°ए सवत्त ली ३ ॥ ३ भाणिज° उ २ मे० ॥ ४ ली ३ विनाऽन्यत्र-पासेते भुं० गो ३ मो० शां० । पसाए भुं कसं० संसं० उ० मे० ॥ ५ कसं० संसं० उ० मे. वासं० ख० विनाऽन्यत्र-त्तिविवजासा उ आ ली ३ शा० ॥ ६ °ए णकारे पुण्णो जाओ ली ३ वा. शां०॥ ७श्तरग° शां० विना ॥ ८ °यमे वियरिसग्गह° शां० । °यमविवसविग्गह° उ० मे० ॥ ९ शां० विनाऽन्यत्र--प्रायाः साली ३ रु.३, गो,३। पराणं सा° उ० मे० ॥१०°यणाणू शां०॥ ११ यवेयगिरिवण्णणेण सस्वा० ॥ - Page #114 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [संतिजिणपुवभवकहाए जइ भे नत्थि नियमोपरोधो तो कहेह संतिस्स चक्काउहस्स य महाणुभावस्स पर्भवं. तुब्भं वयणाऽणुमयं सोउं ति । भणियं च साहुणा एगेण-नत्थि उवरोहो, पसत्था तित्थयरगणहरकहा पुच्छिया तुम्भेहिं भवियजणपीइजणणी. कहिहं मे आ समतिं कहं संतितित्थयरसामिणो त्ति5 संतिजिणचरियं अत्थि इहेव भरहे वेयडू पवए दाहिणाए सेढीए नयरं पभूयरह-तुरय-कुंजर-मणुस्सं रथनेउरचक्कवालं । तत्थ य जलियजलणसरिसतेओ जलणजडी राया, तस्स भज्जा वायुवेगा। तीसे पुत्तो अक्को विव दित्ततेओ विउलकित्ती अक्ककित्ती नाम, सयंपभा य कण्णां पभा विव सहस्सरस्सिणो अभिगमणीया, कोमुदिरयणी विव रमणीया, विमुक्क10 पंका विव कमलिणीलया । कमेण वड्डिया, कलासु य विसिट्ठा जाया य रूवमई विव देवया निरुर्वहितेयसरीरलावण्णा विजाहरलोए अक्खाणगभूआ । अभिनंदण-जयनंदणचारणसमणसमीवे सुयधम्मा सम्मत्तं पडिवण्णा । अण्णया य पवदिवसे पोसहं अणुपालेऊण सिद्धाययणकयपूया पिउणो पासमागयाताय ! सेसं गिण्हहि-त्ति । पणएण य रण्णा पडिच्छिया सिरसा । ततो णेण णिज्झाइया 15 परितोसवसविसप्पियनयणजुयलेण । चिंतियं च णेण-अहो! इमा एवंसुंदररूवा किह मण्णे अणुसरिसं वरं लहिज्ज ?-त्ति एवं चिंतिऊण विसज्जिया-वेच्च पुत्त !, पोसहं पारेह त्ति । विवित्ते य पएसे सुस्सुतपमुहे मंतिणो भणति-भो ! सुणह, सयंपभा कण्णा पत्तजोवणा, चिंतेऊण कुल-रूव-विण्णाणसरिसं से वरं निहिसह त्ति । ततो सुस्सु एण मंतिणा भणियं-सुणह सामि !, अत्थि रयणपुरे मयूरग्गीवस्स नीलंजणाए पुत्तो 20 आसग्गीवो विज्जाहराहिवो दाहिणड्डभरहराया. अण्णे वि से कप्पगं वहंति, तस्स देया। बहुस्सुएण य लवियं-न जुत्तो वरो आसग्गीवो सयंपभाए सामिणीए. सो अइकंतजोवणो मज्झिमवए वट्टति. अण्णे पुण उत्तरायं सेढीय बहवे विजाहरा कुलसीलविसुद्धा रूवस्सिणो देवकुमारा इव, तेसिं अण्णयरो चिंतिजउ त्ति । एत्थंतरे लद्धावगासेण सुमइणा विण्णविओ-देव! सुट्ठ भणियं एएण. अत्थि पभंकरायं नयरीयं राया मेह(ग्रन्थानम्25 ८८००)वाहणो. तस्स महादेवी मेहमालिणी, तीसे पुत्तो विज्जाहरो विजुप्पहो कुमारो पसत्थलक्खणोववेयसबंगो, कलासु वि य गहियपरमत्थो. तस्स भगिणी जोइमाला अणण्णसरिसेणं रूवेणं. मया सिद्धाययणमहिमाओ पडिनियत्तमाणेण य दिवा. ततो मे चिंतियं-कस्स हु विज्जाहररण्णो इयं दारिया ?, 'अक्ककित्तिस्स जुयरण्णो जोग'त्ति मण्णमाणेण अणुसरिया, गया णियगपुरं सपरिवारा. दिवो य मया १ भवं पणेइत्ति तु° शां० ॥ २ °पणा, सा य पभा शां० ॥ ३ °या तवरूव शां० ॥ ४ क ३ गो ३ विनाऽन्यत्र-°वहयतेयसरी डे० उ० । वहयसरी ली. य० शां०॥ ५ °ण दिव्वाययण ली ३ ॥ ६ देव! सेसं शां० ॥ ७ °माए एवं सुंदररूवाए कि शां० ॥ ८ लभेज शां०॥ ९ वच्चसु त्ति । विवि ली ३॥ १० °सध त्ति शां०॥ ११ विबुद्धा ली ३ विना । १२ गेयं ति म° ली ३॥ पभो महप्प Page #115 -------------------------------------------------------------------------- ________________ तिविद्रुवासुदेवसंबंधो] raatasमो के मतीलंभो । ३१.१. भावो. उवलद्धूण य से कुल - सीलगम्मं इहाऽऽगओ मि. तं जोग्गो कण्णायं विज्जुप्पहो वरो त्ति । तदंतरे सुयसायरेण भणियं - सामि ! इमा कण्णी पडिरूवा कलाविसारया लक्खण- वंजणगुणोववेया लद्धजसा सबविज्जाहरपत्थणीया, न यावि रायविरोहो, ततो सयंवरो सयंपभाए मम रोयइ विदियं कीरज राईणं ति । एवं भणिए जलणजडी राया सुयसागरमती पैरिघेत्तूण मंतिणो पूएइ । संभिन्नसोई 5 च नेमित्तिं सहावेऊण सुहासणगयं पर्येओ पुच्छइ - अज्ज ! कण्णा इमा पत्तजोवणा किं आसग्गीवरस देया ? अह अण्णस्स विज्जाहरस्स ? सयंवरे वा इच्छियं वरेउ ? -त्ति एवं पुच्छि । जोइसपारओ वियारेऊण पभणिओ - सुणह महाराय ! जहा साहवो कहयंतिपढमजिणो किर भयवं उसहसामी भरहेण रण्णा अट्ठावए समोसढो पुच्छिओ आगमिस्से जिणे चक्कवट्टिणो बलदेव वासुदेवा य. ततो तेण वागरिया भविस्सइ जो य 10 जम्मि काले, भविस्सइ य जो य सिं पभावो तत्थ पुण दस अरहंता वोलीणा, चत्तारि चक्कवट्टिणो जहानिद्दिट्ठा य इयाणि बलदेव वासुदेवा पयावइस्स रण्णो पुत्ता अयलतिति स ता पोराणा सुती. निमित्तं पुण पडुच्च भणामि – आसग्गीवं समरे पराजेऊण तिविद्रू सविज्जाहरमड्डभरहं भोच्छिहिति, तुब्भं विज्जाहरसामित्तं वियरहित एसा य दारिया तस्स अग्गमहिसी भविस्सइ पुत्तवंती, ण विचारो - त्ति भासिए 15 परितुट्ठो राया नेमित्तिं विउलेण अच्छायणेण गंध मल्लसंपयाणेण य पूइत्ता विसज्जेत्तिएवमेव अवितहं जहा भणियं तुब्भेहिं ति । मैरिचीदूयं पेसेइ पोयणाहिवस्स पयावइस्स कण्णप्पयाणनिमित्तं । तेण वि य 'परो मे अणुग्गहो'त्ति पडिच्छिया । इओ य आसग्गीवस्स आसबिंदुणा णेमित्तिएण पुच्छिएण निवेदियं - अत्थि ते डिसत्तू. ‘कहं जाणियवो ?’त्ति कारणं भणामि – जो दूयं आधरिसेज चंडसीहं, सीहं र्च 20 अवरं दुद्धरिसं विवाएज्जा तं जाणसु त्ति । ततो दूए सबरायकुलेसु पेसेइ । पूइया कप्पाए गहाय आगच्छंति । चंडसीहो य पोयणपुरं पेसिओ कप्पागस्स । सो अयल-तिविद्रूहिं खलीकओ । रण्णा अयल-तिविणं असंविदितो पूइओ विसज्जिओ । आसग्गीवेणं विज्जाहरा पुणो पेसिया - तव पुत्ती महाबलवका सीहभयं पच्छिमेण पäमंतु त्ति । तं सोऊण तिविट्ठू गतो तं देसं । दिट्ठो य णेहिं सीहो महासत्तजुत्तो । 'पायचारी एस, न 25 सोहइ मे रहगयस्स एएण समं जुज्झियं' धरणीयलमवतिण्णो । पुणो चिंतेइ - एस निराउहो, न जुत्तं साउहस्स जुज्झिउं - ति पविद्धं णेण खग्गं । बाहुपहरणेण य अण पह सीहो । पेसिओ य आसग्गीवस्स । ततो सोऊण परं विम्हयं गतो - अहो ! धरणिगोय १ °य विष्णाय भावो वरो शां० ॥ २ण्णा कण्णापडिरूवकला० शां० ॥ ३ पडिनियंतिऊण मं० शां० ॥ ४ पयत्तिओ शां० ॥ ५ णे बारस चक्कवट्टिणो णव बलदेव वासुदेवा य । तेण वागरिया भविस्सह य जो जम्मि काले, भविस्सत्ति य जोय सिं पभावो शां० ॥ ६ विरिंचीं दूयं उ० मे० । वरंचेवदूयं शां० ॥ ७ ज्ज, सीहं च ली ३ विना ॥ ८ शां० विनाऽन्यत्र—च अरिहात दुद्ध क ३ गो ३ ली ३ । च अहरते दुद्ध उ० मे० ॥ ९ महासीह शां० कसं० विना ॥ १० समयंतु शां० ॥ 1 Page #116 -------------------------------------------------------------------------- ________________ ३१२ वसुदेवडि [ संतिणिपुवभवकाए रस अयं कम्मं ति । संकिओ य जलणजडिस्स अभिक्खं पेसेइ सर्वपभानिमित्तं । ततो तेण कालहरणपरिभीएणं रत्तिं नेऊण सपरिवारेण दिण्णा कण्णा तिविहुस्स । कलाणे वट्टमाणे हरिमंसुणा अमचेण सुयपरमत्थेण निवेदियं रण्णो आसग्गीवस्स । कुद्धेण आणता बलवंतो विज्जाघरा -- ते धरणिगोयरे पयावइसुए हंतूण, जलणजडिं बंधि - 5 ऊण, सयंपर्भ मे सिग्धं उवणेह त्ति । ततो हरिमंसुणा सामंता अहप्पहाणा आणत्ता । तेहिं य विज्जाहरो दूतो पेसिओ । तेण य गएण जलणजडी पयावती य भणिओसिग्धं अप्पेह कण्णं, रयणाणि रायगामीणि, सरणं च उवगयवच्छलं आसग्गीवं उवेह ति । तेण भणियं - दत्तायं न पभवइ सयणो राया व त्ति । तदणंतरे दंतप्पहाभासियनभोभागेण तिविद्रुणा भणियं - जइ भे समत्थो सामी पराजेऊण तं कण्णं हरउ. एस अहं 10 नीमि बलसहिओ. किं सउणो विव हियामिसो बैहुं रवइ ?-त्ति विसज्जिओ दूओ । निवे I इयं च णेणं आसग्गीवस्स । संदिट्ठा य णेण विज्जाहरा - वञ्चह णे लहुं विवाडेह ति । ततो ते विविहविउरुवियजाण - वाहणा पत्ता तं पएसं । जलणजडिणा य तिविडूहितेसिणा खरमारुएणेव बलाहगा पडिया, भणिया य-मा विणस्सह, वच्चह, जं भे सामिणो खरग्गीवस्सै इयंतं दरिसेउ जह तरह मरिडं ति एउ 15 लहुं ति । ततो ते अलद्धपसरा गया निवेदयंति आसग्गीवस्स पभावं तिविस्ससामि ! सो किर अम्हे पच्छतो रहावत्तं पवयमागच्छइ । तं सोऊण आवाहेइ बलाणि । ततो विज्जाहरवंदपरिवारो संपत्तो । तस्स रहावत्तं निविट्ठो संधावारों । ततो तें विज्जाहरा तालपिसाय-साण - सियाल - सीहादीणि भीसणाणि रुवाणि काऊण जल-जलणपहरणा - SSहरणाणि य मुयमाणा तिविङ्कुबलं अभिभविडं पवत्ता । ततो तिविद्रुया 20 घरणिगोयरा 'अहो ! इमो कण्णानिमित्तो जातो लोगस्स खतो, को मण्णे संपयं सरणं होज ?' त्ति निप्पडियारा ठिया । तयवत्थं च लोयं परिसऊण जलणजडिणा गरुलकेतो भणिओ - देव ! आरुहह रहं, का सत्ती एतेसिं तुब्भं पुरतो क्यिंभियं ? माया-इंदजालाणि य परंजिऊणं १ । ततो एवं भणिए नियगबलमासासयंतो रहमारूढो । ततो णेण महासँगो संखो उद्धतो । तं च खुहियसमुहगंभीरतरसदं असणिसण्णिवाय मित्र सोउं 25 कंदमाणा केइ विपलाया कामरूविणो विज्जाहरा, केसिंचि कायराणं करसंगहियाणि सत्थाणि पडियाणि, केइ च्छिण्णपत्ता विव सगुणा पडिया धरणिवट्टे । एवं च तिविडा सरएणेव सारयं सलिलं पसाइयं नियगबलं । तओ वढिरं पवत्तो भडाण पइदिवस आउ संघट्टो । विवडूंति जएण बलएव केसवा, सीदिउं पवत आसग्गीवस्स बलं । विसजिओ य दूतो तिविट्टणा आसग्गीवस्स - एस महं तुमं पि य पैरिट्ठविओ 30 विग्गहो, किं किंवणवण करण ? सस इव सीहं पडिबोहेऊण लुको अच्छसि जइ ि १ नीणेमि शां० ॥ २ बहुं विर° शां० विना ॥ ३ स्स रुइयं तं क ३ विना ॥ ४२ मे० विनाऽन्यंत्र-सणेण संखो ली ३ । 'सणो गरभवसंखों के इगो ३ ॥ ५° रिट्टियो शां०॥ Page #117 -------------------------------------------------------------------------- ________________ तिमिहुवासुदेवसंबंध ] एगवीसइमो के मतीलंभो । B रज्जकाको एकेण रहेण एकरस मे जुद्धं देहि, अहवा सरणमुबेहि । ततो 'वाट'ति पंडिछ आसग्गीवेण । ततो जायगाणि पिच्छगाणि दोन्हं पि सेण्णाणि । इसिवाइयभूयवातिएहि य विक्कोसमाणेहिं नहयलमप्फुण्णं । पवत्ता जुज्झिडं तिविट्ठा -ऽऽसग्गीवा । मुंचति कुसुमवासं वियंतरा केसवरहोवरि । ततो परमरोसरत्तनयणो विज्जाहराहिवो जाणि जाणि पयावइयस्स वधाय मुयइ अत्थाणि ताणि ताणि अभीयहियओ तिविट्ठो दिवा - 5 करो विव तिमिरं पsिहणइ विविहेहिं अत्थेहिं चेव । ततो आसग्गीवेण चक्कं सहस्सारं तिविवहाय विसज्जियं । तं तस्स पयक्खिणं काऊण चलणभासे द्वियं, गद्दियमित्तं च प्रज्जलियं । ततो तेण तरुणदिवायरमिव आसग्गीव विणासाय मुकं, तस्स य सिरं गहाय पडिनियत्तं । उक्कुद्धं च नहयलग एहिं 'वंतरेहिं - उप्पण्णो एस भरहे वासे वासुदेवो त्ति । 1 ततो विज्जाहरा आसग्गीवपक्खिया भीया विपलाया । ते य जलणजडिणा महुरवयणेण 10 समासासिया, भणिया य-पणिवइयवच्छला उत्तमपुरिसा, सरणमुवेह वासुदेवं न वो भयं भविस्सइ । ततो समागया पणया केसवस्स भणंति-देव ! तुम्हें आणाविधेया वयं, मरिसेहावराहं ति । ततो तिविद्वेण हट्ठमाणसेण पसण्णवयणससिणा दत्तं से अभयं, जहारिहं च पूइया 'मम बाहुच्छाया परिग्गहिया सएसुं रज्जेसु निरुम्बिग्गा वसह त्ति । ततो भारहरायाणो सविज्जाहरा परमपीईसंपउत्ता अहिसेयं कुणंति तिविट्टुस्स । महया बलस- 15 मुदएण य सोलमहिं रायसहस्सेहिं अणुगम्ममाणमग्गो बलभद्दाभिमुो पयाओ । कोडिसिलं जोयणाऽऽयाम-विच्छडुं अयत्तेण बाहुजुयलेण छत्तमिव लीलायमाणो धरेइ । परं विम्हयं गया रायाणो तं च वण्णमाहप्पं पस्समाणा । तुट्ठेहि य णेहिं कण्णाओ सपरिवाओ दत्ताओ । जाया य अग्गमहिसी सयंप्रभा सोलसण्हं देवी सहस्साणं । जलणजडी विज्जाहराहिवो ठितो । तिविद्वेण विज्जुप्पहस्स भइणी जोतिमाला रयणमाला विव 20 जोइँमाला आणीया अक्ककित्तिस्स । एवं तिविट्टुस्स प्रणयपत्थिव सहरसमउडमणिमऊहूजलाभिसिन्च्चमाणपायपीढस्स वच्चइ कालो विसयसुहमणुहवमाणस्स । संतिजिणपुभव कहाए अमियतेयभवो सिरिविजयाईणं संबंधो य जाया य सयंपभाए पयावइकुलंबरदिवायरा दुवे पुत्ता सिरिविजओ विजयभद्दो य, कण्णा य कमलनिलया विव सुरूवा घणपडलनिग्गयचंदपडिमा इव कित्तिमती लक्खण- 25 सत्थपसत्यरूवाइसया जोइप्पहा नामं । अक्ककित्तिस्स जोइमालाएं पुत्तो सुरकुमारो विव मणोहरसरीरो घणपडलविणिग्गतो विव दिवायरो तेयस्सी अमियतेओ नाम दुहिया य सच्छंद वियप्पियरूवधारिणीण सुरसुंदरीण विन्हियकरी चिरकालवण्णणी यसरीर-लक्खणगुणा सुतारा नाम । ततो जलणजडी राया अभिनंदण-जगनंदणचारणसमणकहि संसॉरसरूवं सोऊण अक्ककित्तिस्स संकामियरज्जसिरी समणो जातो । तिविट्ठू य वासु - 30 १ वियंतरे शां० ॥ २शां० विनाऽन्यत्र - वित्थड ली ३ उ० मे० । विच्छुडंक ३ गो ३ ॥ ३ जोयमा क ३ गो ३ शां० ॥ ४ की ३ संसं० विनाऽन्यत्र सारं सो उ २ मे० सं० । 'सारे सोमो गो ३ ॥ ० हिं० ५० Page #118 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [संतिजिणपुवभवकहाए अमियतेयदेवो जोतिप्पभं' दारियं जोबणे वट्टमाणिं पस्सिऊण विउलमति-महामइ-सुबुद्धि-सायराणं चउण्ह वि मंतीणं मयाणि गिहिऊण सयंवरं रोवेऊणं सबरायविदितं करेइ, अक्ककित्तिस्स संदिसइ-विजाहरसहिएण ते इहं जोइप्पभासयंवरे सण्णेज्झं दायवं अकालहीणं ति । अक्ककित्ती वि राया सचिवेहिं सह समवायं काऊण अपरिणिट्ठियकजो तिविदुस्स 5 पेसेइ-विण्णवेमि, पसायं कुणह, सुताराय दारियाय तुब्भं पायमूले मिलिएसु पत्थिवेसु वियरह सयंवरं ति । (ग्रन्थाग्रम्-८९००) तेण वि य 'तह'त्ति पडिस्सुयं । ततो समागया नराहिवा । अक्ककित्ती वि अमियतेयं कुमारं सुतारं च गहेऊण महया इड्डीए पोयणपुरं पत्तो। दिण्णा आवासा राईणं जहारिहं । ठिया जहासं दिढेसु ठाणेसु । ततो सजिओ मंडवो सयंवरनिमित्तं सलिलभरिय-पउमप्पिहाणसायकुंभकुंभोभयपासनिवेसियमणिमंडियतोरणालं10 किओ, सरस-सुरहिमल्लदामपरिणद्धखंभसहस्ससन्निविट्ठो, कणयमयकमलमालापर्डिंबद्धविपु लैपुत्तियाजालो, दसद्धवण्णपुप्फपुण्णभूमिभाओ, घाण-मणदइयधूवधूविओ। तओ सविज्जाहररायाणो सएसएहिं चिंधेहिं अलंकिय-विभूसिया देवकुमारा इव मंचे अभिरूढा । ततो राया तिविट्ठो पोयणपुररायपहेण सम्मज्जिय-सित्त-सुइएणं समूसियपडायमालाकलिएण जल थलयमुक्ककुसुमपहसिएण सत्वपगइसमग्गो महया इड्डीए जोइप्पभ-सुताराओ चित्ता-साइता15 राओ विव विरायमाणीओ विजाहरपरिग्गहियविमर्माणपडिरूवकसिबिगासमारूढाओ मंगल सरहिं थुबमाणीओ पुरओ काऊण निग्गतो, पत्तो य मंडवं । उइण्णाओ कण्णाउ सिबिगाहिंतो। दिट्ठाओ य पत्थिवेहिं विम्हियविसेससुंदरतरनयणारविंदेहिं । ततो तासिं पत्तेयं लिवीकरीओ कहिंति कुल-सील-रूवा-ऽऽगमे णरवतीणं । ताओ वि ते सदिट्ठीए संधेमाणीओ गंगासिंधूओ विव पुरच्छिम-पञ्चच्छिमसमुदं उवगयाओ कमेण य अमियतेय-सिरिविजए। तेसुं 20 च से निविट्ठा दिट्ठीओ, पसन्नाणि हिययाणि । ते य णाहिं रयणमालाहिं कुसुमदामेहिं य अच्चिया । पुहवीपतीहि य भणियं-अहो ! सुवरियं, पायसेसु घयधाराओ पलोट्टाओ, उनमेसु सिद्धीओ संधियाउ त्ति । ततो पसत्थतिहि-करण-मुहुत्तेसु कयाणि सिं कोउगाणिं । पूइया महीवाला विसज्जिया। एवं वच्चइ कालो तेसिं अविभत्तविभव-धणाणं विसयसुहमणुहवंताणं । अक्ककित्ती विज्जाहराहिवई कयाइ अभिनंदण-जगनंदणे पियरं च नियगपुरे समो25 सरिए सोऊण निग्गतो वंदिउं। कहेइ से अभिनंदणो विसयदोसे, जहा-सदादिइंदियत्थेसु पसत्ता पाणिणो बहुं पावं समजिणंति, तेण य संचितेण बद्ध-पुट्ठ-निकाइएण दुक्खबहुलं संसारं परियडति । तओ लद्धसंवेओ कयरज्जपरिच्चाओ अमियतेयं रजे अहिसिंचिऊण पवइओ । तिविद् वि अपरिचत्तकामभोगो कालगतो।। .. कयाइं च सुवण्णकुंभोनाम अणगारो सगणो पोयणपुरंगतो। अयलोतं सोऊण सादरो 30 निग्गतो वंदिऊण पुच्छइ-भयवं! तिविद्रुस्स मे पियभाउयस्स गति साहह त्ति । ततो १ ली ३ संसं० विनाऽन्यत्र-भादा जो खं. वा० । भं भद्दे जो उ २॥ २ दिण्णो आवासो रा ली ३ विना ॥ ३ °मणिदा उ० मे० संसं० विना॥ ४ °डिबुद्ध° उ० मे० विना ।। ५°लमुत्ति° शां०॥ ६ °णरूवपडि ली ३॥७°यति शां० ।। ८ गारो नाणी पोय ली ३ ॥ Page #119 -------------------------------------------------------------------------- ________________ भवो सिरिविजया ईण संबंधो य] एगवीसइमो के मतीलभो । ३१५ साहुणा ओहिणा आभोइत्ता भणियं - अयल ! तिविद्दू अणिवारियाssसवदुवारो अतीव रुद्द - ज्झवसाणयाए बहुं कम्मं असायवेयणिज्जं समज्जिणित्ता णिबद्धणरयाऊ अपइट्ठाणे णरए उववण्णो, तत्थ परमासुभं निरुवमं निरंतरं वेयणमणुहवइ-त्ति भासिए मोहमुवगतो आसासिओ भयवया, भणिओ य-मा विसायं वच, सो भयवया आइतित्थगरेण उसहसामिणा दसारादिकैरो अपच्छिमतित्थयरो य आदिट्ठो, तं च तहाभूयं भविस्सइ. संपओगो 5 विप्पओगावसाणो. एगमेगस्स जंतुणो सयंकडं सुहा ऽसुहमणुहवमाणस्स तासु तासु तिरियनरा-Sमराईसु कारणवसेण पिति वेरं वा भवइ, न एत्थ नियमो न य सोगो किंचि प्पओअणं साहेइ, केवलं धम्म - ऽत्थ- कामाणि हावेति, मइमया विसमिव वज्जेयबो, सहिते य आयरो कायबो-त्ति भणिओ वंदिऊण 'तहा करिस्सं'ति विष्णवेइ-जाव रज्जाहिगारे सुते निर्जुजामि त्ति । ततो सिरिविजयं रायं विजयभद्दं च जुवरायं अहिसिंचिऊण रायाहिसेएण 10 बहुनरवइपरिवारो सुवण्णकुंभपायमूले पवइओ परमसंविग्गो अहिगयमुत्त-त्थो तव-संजमैसुट्ठिओ विहरइ । सिरिविजओ य वासुदेवसरिसे भोए भुंजइ । कयाइं च पुरंदरो इत्र तियसगणमज्झगतो रायसहस्स परिवुडो सहागतो अच्छइ । माहणो य सोमरूवो उवागम्म जयासीसं पउंजिऊण भणइ -सुणह, अहं जोइस विजापारगो, ततो मया नाणचक्खुणा दिट्टं तं सोउमरिहह. पोयणपुराहिवस्स इओ सत्तमे दिवसे इंदासणी 15 मत्थए पडिहिति, न एत्थ संसओ-त्ति वोत्तूण द्वितो । ततो तं वयणं सोऊण महादोसमंत सबा परिसा रायाणो य परिकुविया । विजयभद्देण य रोसभरावियनयणेण भणिओ - जया पोय पण असणी पडिहत्ति तदा तव किं मत्थए पडिहिति ? । ततो पडिभणइ – देव ! मा कुप्पह, मम तथा आभरणवरिसं उवरिं पडिहिति त्ति । एवंभणिए सिरिविजएण रणा भी हियण भणिओ-अज्ज ! कओ तुब्भं विजागमो ? त्ति । असंकिओ भणइ - सुणह, 20 जया बलदेवसामी पबइओ तया हं संडिलाइणो सह पिउणा निक्खंतो. मया य अहंगमहानिमित्तमागमियं ततो विहरंतो पउमिणिखेडमागतो. तत्थ मे पिउच्छा हिरण्णलोमि त्ति, तीसे धूया चंदजसा, सा मे बाला चेव पुवदत्ता, ततो हं तं दद्दूणं कम्मभरभारगरुया मंदपुण्णो पडिभग्गो विसयसुहत्थी य इमं महंतं अत्यागमं दद्दूण इहागओमिति । ततो मंतिणो तस्स वयणावसणे सिरिविजयभय निवारणोवायं वियारेऊणमारद्धा 125 एगो भइ - किर समुद्दे न पभवइ इंदासणी, तत्थ अकालहीणं निज्जउ सामिति । बिइओ भइ - दूसमाकाले किर वेयड्ढे विज्जा असणी वा न पडइ, तत्थ गूढपएसे ए दिवसा गमेयवा । तइओ भणइ-समतिच्छियं विहाणं ण तीरइ. सुणह—एको माहणो, तस्स पभूपहिं उवाइएहिं जातो पुत्तो तत्थ य एगस्स रक्खसस्स पुरिसो कुलपरिवाडीए निवेदिज्जइ, माहणस्स य वारओ जातो. ततो माहणी भूयघरसमीवे रोवइ तेसिं च अणु- 30 १ करो वरमतित्थ° शां० ॥ २ निगुंजा गो ३ ॥ ३ उ० मे० विनाऽन्यत्र 'मसंठिओ शां० । सहिओ क ३ गो३ ली ३ ॥ ४ °रिसो भो क ३ गो ३ ॥ ५ लायणो शां० ॥ ६°साणे संजायभया निवा० शां० विना ॥ ७ एव दि° शां० ॥ ८ वाजिए शां० ॥ Page #120 -------------------------------------------------------------------------- ________________ ३१६ वसुदेवहिंडीए [ संतिजिणपुत्रभवकहाए अमियतेय कंपा जाया. तेहिं भणिया-मा रोव, रक्खिस्सामो ते पुत्तं रक्खसाउ. निवेदितो य भूएहिं rass निक्खित्तो गुहाए. गया भूया कहेउ माहणीए 'अमुगम्मि पएसे ठविओ' त्ति. सोय अयगरेण गिलिओ. एवं सुंबए - तवेण सका पडिहंतुं घोरा वि उप्पाया. ततो तवं आरुहामो स व संतिनिमित्तं सामिणो त्ति । चउत्थेण भणियं -माहणेण आदिट्ठो पोयणा हिस्स 5 असणिपाओ, न सिरिविजयस्स रण्णो. तं सेयं णे सत्तरत्तं अण्णं रायं ठावेडं ति । ततो नेमित्तिणा भणियं - साहु भो महामंती ! सि, एयं काय, रण्णो जीवियपरिरक्खणनिमित्तं अहमवि आगओ. नियमजुत्तो राया नित्थरिहिति उक्सगं । नेमित्तिवयणं च परिग्गहेऊणं राया जिणाययणमागतों सओरोधो । मंतीहिं वि से वेसम्म पडिमा पगितिसमग्गेहिं अहिसित्ता सेविज्जए राओवयारेण । सिरिविजयो वि 10 दभ संथारोवगतो सत्तरत्तं परिचत्ताऽऽरंभ-परिग्गहो बंभचारी संविग्गो पोसहं पालेइ । सत्तमे य दिवसे समंतओ मेहा पाउन्भूया सलिलभारग[रु]या पवणवेगपवित्थरमाणा विज्जुजोवियपासा भयजणणनिहुरगज्जियसणा । ततो मज्झण्हकाले महया सद्देण पासादं वेसमणपडिमं च चुण्णयंती इंदासणी पडिया । राया अभिनंदिओ पगईहिं 'नमो अरहंताणं'ति निग्गतो पोसहसालाओ ति । दिट्ठो य तुद्वेण परियणेण राहुमुहनिगतो विव 15 गहवती । संडिल्लायास नरवईहिं अंतेउरियाहिं य आभरणवरिसं वुद्धं । सक्कारेऊण य रणा पउमिणिखेडं वेसमणपडिमं च दाऊणं विसज्जितो । ततो निरुद्विग्गो सिरिविजओ अंतेउरवरगतो उववणेसु कयाइ विज्जाहरसेढीसु सच्छंद विहरइ । अण्णा य सुतारा देवीए सह जोइवणं गतो । तत्थ विरमाणो रयणचित्तमिव मिगं परसइ । विष्णविओ य सुताराए - सामि ! एस मिगपोयओ घेप्पड, अइरूवस्सी कीलणगो 20 भविस्सइ । तीसे ँ य मयमणुयत्तमाणो अणुपयाइ णं सिरिविजओ । अवसरइ मिगो, थोकतरं गंतुमुप्पइओ । इओ य देवीए कूवियसद्दं सुणइ - कुक्कुडसप्पेण हं खइया, परितीयह मं सामि ! त्ति । तं सोऊण नियत्तो अकयकज्जो, पस्सइ णं पडियं धरणिवट्टे, तिगिच्छिउमारद्धो मंतोस हेहिं । न वहंति य ताणि । ततो परियत्तियनयणा खणेण कालगया । विसण्णो य विलवमाणो मरणकयववसाओ चियं रएऊण अग्गिं च दाऊण देविं सुतारं गहाय आरूढो । तीसे 25. य केसेहिं अप्पाणं बंधेऊण निर्वण्णो 'अण्णमंवेऽविमा होही णे पिय' त्ति सोयंतो अच्छइ । इओ य पोयणपुरे धोरा उप्पाया पाउन्भूया, सहसा धरणी पकंपिया, निवडंति उक्काओ, मज्झण्डे वि निप्पहो दिणयरो, अपवे य राहुणा वैत्थो रखी, रएण छण्णाणि दिसामुहाणि, खरो मारुओ पवाइओ, उद्विग्गा पया, खुहिया रायाणो अंतेउरजणो य सह जुक्रायणा, आदण्णा सयंप्रभा । 1 १ सुष्व तवेण सका घोरो वि उपाओ शां० विना ॥ २ अनुओवि उ २ मे० विना ॥ १४२ मे० विनाऽन्यत्र — मातो गहवतीव । संडि° ली ३ । भगतो गहवती । संडिक ३ गो ३ ॥ ४ °स्स भरहवई हिं नरक ३ ॥ ५ य रममाणो क ३ गो ३ ॥ ६ णेक ३ ॥ ७ °से य मणु शां० कसं० विना ॥ ८ साहि मं बां• ॥ ९ निविष्णो शां० ॥। १० भवे मि होहि त्ति चां० ॥ ११ वत्तो र° शां० ॥ Page #121 -------------------------------------------------------------------------- ________________ सिरिविजय-असणिघोसाईणं संबंधो] एगवीसइमो केउमतीलंभो । अह तम्मि देसयाले उप्पाएँ पिक्खिऊण य ससबिंदुणा नेमित्तिणा वागरियं-जे उप्पाया इमे तं रण्णो तिवं भयं निवेएंति । संपइ सिरिविजओ जीवियसंदेहे कइ. खिग्ध मगह त्ति । तं सोऊण भयसंभंतहियथा रायाणो सकजमूढा सह परियोग अच्छंति । तम्मि य समए परमिणिखेडवत्थबो संडिल्लायणो जोइसपारओ रहारूढो पत्तो 'न भेय'ति भासमाणो । ततो तम्मुहो जणो जाओ । सो य सयंपभाए देवीए वद्धावणं 5 काऊण पुरतो ठितो आसासयंतो। पुच्छिओ य देवीए विणएण-अज! सिरिविजयस्स रण्णो खेमं आरोग्गं होज ? त्ति। ततो निमित्तिणा भणियं-कुसलं महारायस्स बहुँ कालं पयाओ पालिस्सइ. माणसं पुण दुक्खमासी, मुडुत्तंतरेण से पडिक्त्ती होहि त्ति । तं च तस्स वयणं सोऊण निव्वुया जाया सयंपभा य सपरिकारा। ___मुहुत्तंतरस्स य कोइ पुरिसो गगणपहेणं चवलगती विजुजलकुंडलजुयलो दीसह इतो । 10 तं दद्दूणं विम्हिया पलोइंति सके। पत्तो य तं पदेसं 'अणुजाणह ममति उवइओ, उकसम्म जयासीसं पउंजि(प्रन्थाप्रम्-९०००)ऊण भणइ-सिरिविजयरस रण्णो सिवं, महंताओ पुण पाणञ्चायाओ फिडिओ। पुच्छिओ-कहं ? । भणति___ अहं दीवसिहो नाम संभिन्नसोयनेमित्तिसुओ। अम्हे य पिया-पुत्ता रहनेउरचक्कवालाहिवइणो वेयड्डसिहरे उज्जाणसिरिमणुहविक्रम संयं जोइवणदेसं पहिया। दिडो व 18 अम्हेहिं चमरचंचाहिवई असणिघोसो इत्थियं हरमाणो। ततो सा-हा सिरिविजया! अमियतेया! परित्तायह ममं, असरणा अक्सा हीरामि ति। तं सोऊण अणुपत्ता मणुदिट्ठा य सुतारा देवी आवयगया गहाभिभूया विक चिंता। ठिया य मो दो विजणा जुझाभिमुहा-दुरायार! दुहु ते ववसियं, अज्ज न भवसि त्ति । सुताराए संदिहा मो-अलं जुझेणं, गच्छह सिग्धं जोइवणं, तत्थ सामी बेयालविजाप विहेडिजाइ, तहा पत्तह 200 जहा जीवंतं समासासेह त्ति । ततो अम्हे तीए क्यणेण दुयं पत्ता जोइवणं । पस्सामो य रायं कणगरुयगमिव जलणजालपरिखित्तं सह देवीपडिरूवेण । मम य पिउणा विजाषिकप्पिएण उदएणं अब्भुक्खियाओ चियगाओ। वेयालविजा अट्टहासं मोत्तण पणहा। विम्हिओ य सिरिविजओ पुरुछति-किमेयं ? ति । कहियं च से देविहरणं । ततो गाडयरं विसायमुवगतो मम पिउणा भणिओ-न ते मण्णू कायवो, सो ते अचिरेण पाएहिं पडि-25 हिति त्ति । एयंतरे अहं पेलिओ तुम्हें पउत्तिं निवेएउं। लेह व सपञ्चयं कुसलं सोऊण सयंपभा य रायमाया नेमित्ती दो वि पूएइ । विजयं संदिसिऊण 'दूयं निविसज्जासि' त्ति मिरीइणा महत्तरगेण दीवसिहेण य समयं उप्पइया आगासेण गया जोइवणं । दिट्ठो य सिरिविजओ सेभिण्णसोयसहितो तारावई विव बहस्सतिसहिओ ।माऊप फ्णमती । तीय वि बाहं मोतूणं अहिनंदिओ कहेइ जहाणुभूयं । 30 १°ए पस्सिउण शां०॥२पालइस्स शां०॥ ३सकं शां०॥४°तामुणं विद्या शां०॥५°जिहीति सशां०॥सयबरं कण शां०॥ पुस्लिमोय क्रिमे शां. विना ॥ Page #122 -------------------------------------------------------------------------- ________________ ३१८ वसुदेवहिंडी [ संतिजिणपुचभव कहाए अमियतेय ताव जुवराया संपत्ती सबलो पणओ विष्णवेइ-अलं विवाएणं, देवीए मोयणोवाओ चिंतिज्जउ । ततो रण्णा सामत्थेऊण सपुरं विसज्जिओ । 1 I सिरिविजओ व अप्पपंचमो गगणपण गंतूणं दुयं रहनेउरचक्कवालनयरं पविट्ठो । दिट्ठो य तेहिं अमियतेओ, निवेदितं च से सबं । तं च वृत्तंतं सोऊण 5 संभंतो सिरिविजयं साधारेऊण मंतीहिं समं मंतिऊण मिरियं दूयं पेसेइ असणिघोससमीवं चमरचंचए नयरे । तेण भणिओ जहासंदिट्ठे-सुतारं देवीं विसज्जेह त्ति । तेण य ण पडिवण्णं । ततो सो 'ते ण पत्थं' ति वोत्तॄण पडिनियत्तो कद्देइ अमियतेयस्स । तं सोऊण कुद्धो सज्जइ जुद्धारंभं । सिरिविजयस्स देइ दो विजाओ - पहरणावरणिं बंधणमोयणि च । तत्केका सत्तरत्तेण गुणिया साहिया य | सिद्धवेज्जं च पेसेइ अमियतेओ सिरि10 विजयं सुएहिं सह । सामंते य इमे तं जहा - रस्सिवेगो अमियवेओ आइञ्चजसो अक्ककित्ती अक्करहो एगरहो चित्तरहो भाणुसेणो भाणुप्पहो भाणुवेगो भाणुदेवो अकप्पभी अक्कदेवो दिवायरप्पभो दिवायरदेवो पभाकरो एवमादीणि पंच सयाणि, अणे य विज्जाहरा बलवगा । तेहिं य महप्पहावेहिं परिवुडो सिरिविजओ गओ य चमरवचं । अमियतेयो वि राया असणिघोसं विज्जाहियं जाणिऊण महाजालविज्जाए सब1 15 विज्जाछेदणीए जोगमब्भुट्ठेति साहणदेउं । ततो जेट्ठपुत्त्रेण सहस्सरस्सिणा सहस्सरस्सिपदमेण सद्धिं हिरिमंतं पबयं गतो । तहिं च संजयंतस्स भगवओ पडिमा धरणस्स य नागरणी । तासि पायमूले मासिएण भत्तेण सत्त इंदियाए पडिमाए, रक्खति णं सहस्सरस्सी । एवं साहसणजोगो अमियतेयस्स | इओ वि असणिघोसो सिरिविजयं संपत्तं जाणिऊण पुत्ते पेसेइ जुज्झसज्जे सयघोस20 सहस्सघोस-महाघोस - भीमघोसादयो महाबलेणं । तेसिं च सिरिविजयस्सय सपरिवारस थोवूर्ण मासं परमघोरं साभावियविज्जावियप्पियं पहरणसंकुलं जुद्धं वट्टइ । भग्गा य असणिघोससुया । ततो ते भग्गे दट्ठूण असणिघोसो परमरूसिओ निग्गओ सह विज्जाहरेहिं । आवडिओ य सिरिविजएण समं । रोसाइट्ठेण य तेण अमोहपहारिणा आहओ खग्गेण दुवे खंडाणि कयाणि, जाया य दुवे असणिघोसा । पुणो वि सिरिविजएण 25 सिग्घयाए आया दुबे वि जाया चत्तारि असणिघोसा । एवं असणिघोसा वति प्पहया पहया । अणेगे य असणिघोसे दट्टूण विम्हिओ परिस्संतो पहणेंतो । तेण य मायाविणा भीमपरक्कमेण पराजिया सिरिविजयसेणा । अह तम्मि समए अमियतेयस्स सिद्धा महाजालिणी विज्जा । ततो सिग्धमागतो चमरचंचं । अमियतेयं च एज्जतं दद्दूण संट्ठिया सिरिविजयपक्खिया कुमारचमू । अह 30 सो असणिघोसो सिद्धविजं अमियतेयं महत्पभावं पस्सिय भीयहियओ पलाओ सबजणं १वं उदतं सो० शां० ॥ २ 'जओ सा० शां० ॥ ३ उ० भे० विनाऽन्यत्र - अमियतेओ ली ३ गो ३ शां० । असियतेओ क ३ ॥ ४°हाजल° शां० 1 एवमग्रेऽपि ॥ ५ रस घेणं उ २ मे० विना ॥ Page #123 -------------------------------------------------------------------------- ________________ सिरिविजय-असणिघोसाईणं संबंधो] एगवीसइमो केउमतीलंभो। -३१९ पयहिऊण । विज्जाहरा वि तप्पक्खिया दिसोदिसिं विपलाया। ततो अमियतेएण महाजालविजा विसन्जिया 'जह न पलायंति तहा णे अक्कमाहि' त्ति। असणिघोसस्स वि मुक्का विज्जामुही विज्जा 'माणं मुयाहि' त्ति । विजाहरा य गतिमलहमाणा महाजालविजामोहिया सरणागयवच्छलं अमियतेयं सरणमुवगया। __ असणिघोसो वि विज्जामुहीए आणिजमाणो सरणत्थाणमविंदंतो उइण्णो दाहिण-5 हुभरहं । तत्थ य सीमणगे णाभेयस्स भयवओ पढमजिणस्स आययणं, समोसरणत्थाणे य हाविओ गयद्धयो, तत्थ य संपत्तो । तं समयं च अचलस्स बलदेवस्स पुत्वसमुद्दपारगस्स उत्तमेहिं संजम-जोगेहिं अप्पाणं भावेमाणस्स तम्मि पएसे एगराइयं महापडिमं पडिवण्णस्स मोहणीए आवरणंतराए य खीणे विमलमणंतमप्पडिवाति केवलनाणं समुप्पण्णं । उवागया अहासण्णिहिया देवा महेउं । देवसंपायं च पस्समाणा इमे चारण-10 समणा अभिनंदण-जगनंदण-जलणजडी-अक्ककित्ती-पुप्फकेऊ-विमलमतीपभितओ उवागया पसण्णमणसा ‘णमो केवलिस्स भयवओ'त्ति वंदमाणा पयक्खिणेऊण संठिया। असणिघोसो य अमियतेयनिउत्ताये विजाए पारब्भमाणो बलभदं सरणमुवगओ मुक्को विजामुहीए । निवेदितं च णाए अमियतेयस्स । तेण वि य मिरीई पेसिओ-सुतारं गहेऊण बलभद्दसमोसरणं सिग्घमागच्छसु त्ति । ततो अमियतेओ विजाहर-विजा-15 हिवइसहिओ पत्तो सीमणगं, केवली परमाए भत्तीए वंदिऊण महरिसओ य चारणे धरणितले कयंजलि सण्णिसण्णो। मरीइणा य चमरचंच गएण दिट्ठा सुतारा असणिघोसमाउसमीवे नियमोववासरया । असणिघोसमाया य णं गहाय खणेण पत्ता तं पदेसं। उवणीया णाए सिरिविजय-अमियतेयाणं ।। ___ एयंतरे असणिघोसो दह्रण अमियतेयं सिरिविजयं च खमावेइ । ततो ववगयवेरा 20 सत्वे देवा सुरा य भयवओ केवलिस्स महिमं काऊण संसए पुच्छंति । तत्थ कहतरे असणिघोसो अमियतेयं विण्णवेइ-सुणह सामि ! जेण मया सुतारा देवी अवहिया-अहं भामरी विजं साहेऊण संजयंतस्स भयवओ आययणे सत्ताहिगेण उववासेण नियत्तमाणो य जोइवणस्स समीवेण अतिच्छहे. दिट्ठा च मया सुतारा देवी तारा विव पैभासंजुत्ता, पेच्छमाणस्स परो नेहाणुरागो समुप्पण्णो. न चाएमि य अइच्छिउं. ततो मिगपोयरूवेणं 25 सिरिविजयं मोहेऊणं अक्खित्ता वेयालविज्जा, पउंजिऊणं सुतारं देवि गहाय अवकतो सिणेहेण, न उण दुट्ठभावेण. एसा वि महाणुभावा पहा विव ताराहिवइणो विमलसहावा. तं महंतो मया अवराहो कओ तुम्हे आसाययंतेण. मरिसेह णे पणयस्स-त्ति चलणेसु से पडिओ । तेण वि य पसण्णचित्तेण आहट्ठो 'तह' त्ति । ततो असणिघोसवयणेण जायसंसओ अमियतेओ केवलिं पुच्छइ-भयवं ! केण पुत्वसंबंधेणं सिणेहो सुताराए 30 असणिघोसस्स ? त्ति, जओ णेण अवहिया । ततो केवली भणइ-सुणाहि, १°मण्णगे ली ३ विना ।। २ पयासजुत्ता शां०॥३ परमो ने शां०॥ Page #124 -------------------------------------------------------------------------- ________________ ३२० जबहिंडीए [ संतिजितपुत्रमवहार अनियत्र विशेष- विरिविजय- असणिघोस- सुताराणं पुषभवो या, इहे भर मगहा जणवए अयलग्गामे विप्पो धरणिजढो ति । तस्स जसभद्दा भारितीसे पुप्ता नंदिभूती सिरिभूती य । तस्स पेस्सा कवलिगा, तीसे पुत्तो कविलो नाम । धरणिजढो य माहणपुत्ते वेदं पाठेइ । कवलिगो पुण तं हियएणं ओगेन्हइ । 5 अण्णा य परिभवं असहंतो रयणडरं नयरं गतो । तत्थ राया सिरिसेणो । तस्स दुबे भारियाओ अभिनंदिया सीहनंदिया य, तासिं दुबे पुता इंदुसेणो बिंदुसेणो य । तत्थ य उवज्झायो सच्चई नाम माहणो, तस्स य समलीणो 'अहं बंभणो' त्ति । तस्स खंडियाणं अक्खेवपसाधणं करेइ । तं सोऊण सञ्चइणा तेसिं सीसाणं उवज्झायो ठाविओ । तस्स माहणी जंबुका, तीसे धूया सच्चभामा, तं तुझे य सच्चाई कवलिस्स देइ । 10 कमेण य सो' लोगपूइओ उबचिओ विभवेण । I अण्णा यसो पिच्छणयगतो, वासं च निवडिङमारद्धं । ततो सो कविगो वत्थाणि कर्वैखे पिंडीकाऊण आगओ नियघरं । माहणी वत्थाणि य गहाय निग्गया । सो भणइ - अत्थि मे पभावो जेण मे वत्थाणि न भिन्नाणि । तीए चिंतियं वत्तं एस अवसणो आगतो 'न दीसामित्ति, 'गायं उल्लं' ति न वत्थाई, किं मण्णे अकुलीणो होज्ज?-त्ति मंद15 सिणेहा कविले जाया । hes काले धरणिजढो परिखीणविहवो कविलस्स संपत्ति सोऊण आगतो । तेज वेदिओ 'ताओ आगओ' त्ति । भोयणवेलाए य 'कत्थ भोयणं भवड ?' त्ति ततो कविलो सच्चभामं भणइ - मम असाहगं, नाहं ताएण सह भुंजिस्सं, पिपिहं भोयणत्थाणाणि रएहि त्ति । तं च पिया-पुत्तविरुद्धं उवयारं परसमाणी माहणी विरता सुडुयरं कविले, 20 धरणिजढं विणएप आकंपेऊण बंभणसवेण सावेऊण पुच्छह-कविलो तुब्भं पुत्तो भणो वा होइ न होइ ? न्ति । तेण से सब्भूयत्थं कहियं । विसजिओ धरणिजढो कविलेणं । सञ्च्चभामा सिरिसेणं रायमुवट्टिया - मोहे मं कबिलाओ, एस अकुलीणो, जइ न परित्तायह तुब्भं पुरओ पाणे (प्रन्थाग्रम् - ९१००) परिचयामि त्ति निच्छिया । रण्णा कविलो सहाविओ भणिओ य- एयं विसज्जेहि माहणिं, धम्मं करेउ ति । 25 भणइ - न मे (मि) जीविउ समत्थो एतीए विण त्ति । रण्णा भणियं -अच्छउ इहं तुह जाया जाव कोवं मुयइ, मा अप्पाणं मारेहि त्ति । तेण 'तह' त्ति पडिवण्णं । सञ्च्चभामा देविसमीवे उववासरया अच्छइ । या पुण पगतिमयो 'जिणवयणं तचं' ति पडिवण्णो दयावरो दाणरओ य अण्णया अमिय- आइच- मुणीचंदे अणगारे मासखमणपारणए तवोकिलंते पडिलाइ । १ सिहिनं° ली ३ शां० ॥ २ सो कविळगो पूह मो० । सो कविलगो लोगपूर कसं० संसं० ॥ ३ सो पेच्छं गतो शां० ॥ ४ ली ३ विनाऽन्यत्र - काक्ख पिंडीका क ३ गो ३ उ० मे० । कक्खे विटिं का शां० ॥ ५°ह क° क ३ गो० विना ।। ६ हद्द न्तिक ३ ॥ Page #125 -------------------------------------------------------------------------- ________________ सिरिविजय- असणिघोसाईणं पुषभवो ] एगवीसइमो के मतीलंभो । इंदु से बिंदु से संबंधो तस्स य रण्णो दो भज्जाओ अहिनंदिया सीहनंदिया य । अभिनंदियाए दो पुत्ता इंदु सेोबिंदुणो । कोसंबीए य बलो राया, सिरिमती से भज्जा, धूया सिरिकंता । सा सिरिकंता तेण रण्णा इंदु सेणस्स दिण्णा, विसज्जिया य सपरिवारा अणतमईए गणियाए समं । ते य इंदु - बिंदु सेणा अणतमतीए गणियाए कारणा जुज्झति देवरमणे 5 उजा 'महं महं'ति । ततो राया सिणेहसमयाए य मउयचित्तयाए य निवारेडं न समत्यो ' मा एएसिं मरणं पस्सामि'त्ति तालपुडभावियं परममग्घाएऊण सह देवीहिं कालगतो । माहणी व तेणेव विहिणा मैया 'मा कविलस्स वसा होहं'ति । ततो चत्तारि जणाणि जंबुद्दीवे दीवे आयाणि उत्तरकुराए य सिरिसेणो अहिनंदिया य मिहुणं, सीहनंदिया सच्चभामा य मिहुणं । सिरिसेणो सीहनंदिया पुरिसा, इयरे इत्थियाओ 110 इरेसिपिइंदु - बिंदु सेणाणं विज्जाहरो विमाणेण आगम्म णहयलत्थो अंतरे ठाइऊण इणमत्थं बोहेइ-भो कुमारवरा ! सुणह ताव इओमुहा मम वयणंमणिकुंडलीविज्जाहरसंबंधो इव जंबुद्दीवे दीवे महाविदेहे वासे सीयामहानईए उत्तरेण पोक्खलावई नाम विजयो | तत्थ वेयड्डो पवओ विज्जाहर चारणालओ रमणिज्जो नवकूडमंडियसिहरो सर- 15 यब्भसिरिप्पयासो । तत्थ पणपण्णनयरमंडियाए उत्तरिल्लाए सेढीए नयरे आइचाभे सकुंडली नाम राया परिवसइ, तस्स भज्जा अजियसेणा, तीसे मणिकुंडेली नामं अहं पुत्त । ततो कयाई जिर्णवंदओ पुंडरगिणिं नयरिं गओ जिणभत्तीए । तत्थ य अमियजसं जिणवरं वंदिऊण तिपयाहिणं काऊण जर मरण- किलेसनासणकरं धम्मवयणं सोऊण करयलकथंजलिउडो कहंतरे नियगभवं पुच्छामि । कहेइ य सो भयवंमणिकुंडली - इंदुसेण-बिंदुसेणाणं पुचभवो ३२१ पुक्खरद्धे अवरिल्ले सीतोदादाहिणओ सलिलावती नाम विजओ । तत्थ य वीइसोगा नयरी धवल - तुंगपायारा बारसजोयणदीहा नवजोअण वित्थडा । तत्थ नयरीए चोहसरयणवई नवनिहिसमिद्धकोसो रयणज्झओ णाम चक्कवट्टी परिवसइ । तस्स य दुवे भज्जाओ परमरुवदरसणीयाओ कणयसिरी हेममालिणी । कणयसिरीए कणयलया 25 पउमलया य दो धूयाओ । हेममालिणीए पउमा धूया । सा पउमा अजियसेणऽज्जाए सयासे धम्मं सोउं कम्मवउत्थं वयं उववत्था । दोन्निऽतिरित्ताइं सद्धिं चउत्थयाणि काऊ सदाणा कालगया समाणी सोहम्मे कप्पे देवी जाया महड्डिया । कणयसिरी संसारं भमिऊण अहं मणिकुंडली विज्जाहरो जातो । कणगलया पउमलया य संसारं १ इंदुसेणबिंदु° क ३ गो० । एवमग्रेऽपि ॥ २ रेतून सम° शां० ॥ ३त्ति कालकूडभा' शां० ॥ ४ मुया क ३ ॥ ५ 'डलो ना० शां० विना ॥ ६°णचंद वंदिरं पुं० क ३ गो० ॥ ७-८ हिम° क ३ गो० ॥ ९ °ण अणसणादाणे काल क ३ गो० ॥ १० °डलवि० शां० ॥ व० [हिं० ४१ 20 Page #126 -------------------------------------------------------------------------- ________________ ३२२ वसुदेवहिंडीए [ संतिजिणपुबभवकहाए अमियतेय - भमिण इद्देव रयणपुरे सिरिसेणराइणो अहिनंदियाए गन्भे दुवे इंदु-बिंदु सेणा जाया । सावि पडमा सोहम्माओ कप्पाओ चइऊण कोसंबीए नयरीए अनंतमई गणिया जाया । ते य इंदु-बिंदु सेणा अनंतमईए गणियाए कारणा दो वि जणा देवरमणे जुज्झति इहि । इय सासियं भयवया ॥ 5 तो हं संभारिपुवभवो नमिऊण तं जिणवरं इहागतो तुब्भं पुवनेहाणुराएण । तं एसा तुब्भं पुवभवे भगिणी आसि, अहं च भे माया, तं संभरह पुत्रभवियं चक्कवहिं रयणज्झयं पियरं । भोगा बहुवेरकरा, अलाहि भोगेहिं मा होह मोहियमईया | माय राग- होस सगया, पहरह नियएहिं गत्तेहिं ॥ 10 15 20 25 30 किं च- वितं कुइ अत्तिो, सुहु वि सुविराहिओ समत्थव । जं दो वि अणिग्गहिया, कुणंति रागो ये दोसो य ॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पावंति य परलोए, सारीर - मणोगैयं दुक्खं ॥ धिद्धी ! अहो ! अकजं, जं जाणंतो वि राग-दोसेहिं । फलमडलं कडुयरसं, पावइ जीवो निसेवंतो ॥ को दुक्खं पाविज्जा ?, कस्स व सोक्खेहिं विम्हओ होज्जा ? । को व ण लभेज मोक्खं ?, राग-दोसा जइ न होजा ॥ ता मुह राग-दोसे, सेयं चिंतेह अप्पणो णिचं | जं तेहिं इच्छह गुणं, तं चुक्कह बहुगुणं पच्छा ॥ मुंह एयं जुज्झं, संजमजुज्झेण जुज्झहा इहि । तुमेहिं य खलु मोक्खं, गंतवमिमेहिं देहेहिं ॥ एयं निसम्म वयणं, जाया ते दो वि मुक्कसण्णाहा । संभारिपुवभवा, भणति भोगा अइदुरंता ॥ हा ! मोहिहिहिं, जहा उ अम्हेहिं रागवस गेहिं । विसयामिसतिसिएहिं, दइओ अप्पा परिश्वत्तो ॥ जर-मरण रोगपउरे, दुत्तारे भवसमुद्दमज्झम्मि । हा ! जह मण्णे अप्पा, तदागतो णे मणा छूढो (?) ॥ एस पयहामु भोए, भवोदहि होवदेस पावे । छेत्तू नेहपासे, सेयमओ अब्भुवेहामो || करयलकथंजलिउडा, भणति मणिकुंडलिं पट्टमणा । इच्छामो अणुसट्ठि, सक्कारेउं विसेज्जंति ॥ १ भासि० शां० ॥ २ वि शां० ॥ ३ गए दुक्खे शां० ॥ ४ पवो (घो) व° ली ३ ॥ ५°सजेहिं शां० विना ॥ Page #127 -------------------------------------------------------------------------- ________________ सिरिविजय-असणिघोसाईगंपुत्वभवो] एगवीसइमो केउमतीलभो । ३२३ ते महया इड्डीए, चउहिं सहस्सेहिं परिवुडा धीरा । धम्मरुइस्स सयासे, निक्खंता खायकित्तीया ।। तो कम्मतरुकडिल्लं, दृढ-कढिणं तवसुतिक्खपरसूहिं । सोहेउमपरितंता, पत्ता सिद्धिं महाभागा ॥ [* दो इंदु-बिंदुसेणा *] इयराणि य ताणि सिरिसेणप्पमुहाणि चत्तारि वि जणाणि 5 देवकुराए खेत्ताणुहावेण य तं कप्पदुमप्पभवं परमविसयसुहमणुहवमाणाणि तिण्णि पलिओवमाणि जीविऊण मिउभावयाए निबद्धदेवाउयाणि सुहेण कालं काऊण सोहम्मे चत्तारि वि देवा जाया। तत्थ वि य रयणप्पहापडिसिद्धतिमिरपसरेसं इच्छियपसत्थावसयसहसंपगाढेसुं विमाणवरबों दिएसु तिण्णि पलिओवमाणि वसिऊण चुया इहेव भरहे उववण्णा । तत्थ जो सिरिसेणो राया सो तुमं अमियतया !, जा सच्चभामा माहणी सा तव 10 भगिणी सुतारा, जा य अभिणंदिया देवी सो सिरिविजयो जातो, सीहनंदिया जोइप्पहा सिरिविजयभगिणी । जो सो कविलो सो सहावमायाबहुलो अट्टज्झाणोवगतो तीए सच्चभामाए वियोगदुक्खिओ मओ सोयमाणो तिरियगइ-नाम-गोत्ताई कम्माइं उवजिणित्ता बहूणि तिरियभवग्गणाणि संसरिऊण परितणुइयकम्मंसो भूयरयणाडवीए एरावइनदीतीरे जडिलकोसियस तावसस्स पवणवेयाए गब्भे धम्मिलो नाम दारओ 15 जाओ, परिवडिओ दीहकालं बालतवं काऊणं विजाहरं विमाणगयं दतॄण गगणपहेणं वच्चमाणं नियाणं करेइ-जइ मे अत्थि इमस्स तवस्स फलं तो आगमिस्से भवग्गहणे अहमवि एवं वचनं ति । कालगतो इहेव भरहे उत्तरायं सेढीयं चमरचंचाए इंदासणिस्स आसुरदेवीए पुत्तो असणिग्घोसो जातो । ततो गेण सुतारा सच्चभामाँ तू कविलभावसिणेहेण पडिबद्धाणुसारिणा अक्खित्त-त्ति केवलिणा कहिए अमियतेय-सिरिविजया-ऽसणि- 20 घोसा सुतारा य पुवभवे सोऊण परिविम्हिया ॥ __अमियतेओ य केवलिं वंदिऊण पुणरवि पुच्छइ-भयवं! अहं किं भविओ? अभवि ओ? भयवया भणियं-तुमं भवसिद्धिओ,इओ य नवमे भवे इहेव भारहे वासे पंचमो चक्कवट्टी सोलसमो तित्थयरो य भविस्ससि. सिरिविजयोपुण ते पढमगणहरो भविस्सइ । एवं सोचा विसुद्धदसणा गिह्वासजोग्गाणि पडिवण्णा सीलबयाणि दो वि जगा । असणिघोसप्पमुहा बहवे रायाणो परिचत्तरजधुरावावारा पबइया । सयंपभापमुहाओ देवीओ तत्थेव निक्खं. ताओ । ततो सबे केवली णमिऊण सयाणि णगराणि गया जिणपूया-दाण-पोसहरया दयावरा सञ्चसंधा सदारनिरया संविभागी नियएसु रजेसु विसयसुहमणुहवमाणा विहरंति । अण्णया य अमियतेयो जिणवरभवणसमीवे पोसहसालाए पोसहोवगतो विजाधराणं धम्मं कहेइ । इत्थंतरम्मि य संजम-तव-नियम-विणयजुत्तं चारणमुणीणं जुयलं जिणवरभ-30 १ तेयो क ३ गो० ॥२ चेंचा शां० । रचिंचा उ० मे.॥३ उ २ मे० विनाऽन्यत्र-°मा तं क° ली ३ गो ३ । °मा ते क क ३ ॥ ४ सुथारा शां० ॥ ५ °णाणि सी उ २ मे० विना ॥ ६ तत्थं ली ३॥ Page #128 -------------------------------------------------------------------------- ________________ ३२४ वसुदेवहिंडीए [संतिजिणपुवभवकहाए त्तीए मुइयमणसं रययगिरिसिहरसरिसे णरवइभवणम्मि भत्तिवेगेण ओवइयं । अब्भुडिओ य राया ते दळूण, अभिवंदए परमतुट्ठो । ते विय चारणसाहू वंदिऊण जिणवरिंदे तिक्खुत्तो पयाहिणं च काऊणं अमियतेयं रायं इमं वयणमुदासी-देवाणुप्पिया! सुदुल्लहं माणुसत्तणं लद्भूण जम्म-जरा-मरणसायरुत्तारे जिणवयणम्मि मा खणमवि पमायं काहिसि-त्ति उवएसं दाऊणं, तवोगुणरिद्धिं च पदिसंता। 'जेणाऽऽगया पडिगया, चारणसमणा पहट्ठमणा ॥ एवं सिरिविजय-अमियतेया विसयसुहमणुहवंता तित्थमहिमाओ करेमाणा ते हरि. सेण कालं गमेंति । अण्णया य कयाई अमियतेयो निययवरभवणे निययपरिवारसहिओ सीहासणोवविट्ठो 10 अच्छइ । एयम्मि य देसयाले कोइ तवलद्धिसंपण्णो मासखमगो भिक्खट्ठमागतो । अब्भुट्ठिऊण अमियतेएण सपरिवारेणं वंदिऊण तिक्खुत्तो पयाहिणं च काऊण विउलेण किमिच्छिएण भत्त-पाणेण पडिलाहिओ विणय-भतिजुत्तेण । तत्थ य सुरहिगंधोदयवासं वुटुं, पंचवण्णं कुसुमं निवडियं, वसुहारा वुट्ठा, सुरेहिं दुंदुहीओ आहयाओ, चेलुक्खेवो कओ, आगासे 'अहो! दाणं' घुटं । गतो साहू। 15 संतिजिणपुवभवकहाए अपराजियभवो । अमियतेय-सिरिविजया वि बहूणि वाससहस्साणि रायसिरिमणुहवित्ता अण्णया दो वि जणा सहिया नंदणवणं गया, तत्थ परिहिंडमाणा विउलमती-महामती चारणसमणे पासंति, वंदिऊण य धम्मकहंतरे आउयपरिमाणं पुच्छंति । ततो चारणसमणेहिं भणिया 'छबी सं दिवसा सेसाऽऽउयस्स'त्ति वंदिय परमाए भत्तीए नियगपुराणि गया, अट्ठाहियाओ महि20 माओ करेंति (ग्रन्थानम्-९२००) सुभद्दस्स ते य दो वि जणा । ततो पुत्ते रजे ठावेऊण एवं निक्खंता अमियतेय-सिरिविजया अभिनंदण-जगनंदणाणं साहूणं सयासे पाओवगमणविहिणा कालं काऊण पाणए कप्पे नंदावत्त-सोथिएसु विमाणेसु दिवचूड-मणिचूला देवा जाया वीससागरोवमद्वितीया । तत्थ य चिरकालवण्णणिज' दुल्लभोवमविसयसुहसागरोवगया द्वितिक्खएण चुया समाणा इहेव जबुद्दीवे पुवबिदेंहे रमणिजे विजए 25 सीताए महानदीए दाहिणकूले सुभगाए नयरीए थिमियसागरो राया, तस्स दुवे भ जाओ वसुंधरी अणुंधरी य, तासिं गम्भे कुमारा जाया अपराजिओ अणंतविरिओ य महु-माहवा विव मासा णिरंतराणण(राणंद)बहलसिरिवच्छुच्छण्णवच्छत्थला । तत्थेगो कुमुददलधवलो, बितिओ कुवलयपलासरासिसामो । ते य कमेण विवड्डिया । थिमियसागरो य राया अपराजिय-अणंतविरियाणं रजं दाऊण सयंपभसाहुसयासे पवइओ, 30 उग्गतको य समाहिणा कालं काऊण चमरो असुरिंदो जातो । अपराजिय-अणंतविरिया रज्जं भुजति । विजाहरेण य से एक्केण मित्तयाए दिण्णाओ विजाओ, साहणविही उवइट्ठा । तेसिं १जहागाया मेसंसं०॥ २ उ २ मे. ली ३ विनाऽन्यत्र-त्तिजत्तेण गो ३ । तिजोएणक ३ ॥ Page #129 -------------------------------------------------------------------------- ________________ अपराजिग्रभवो ] एगवीसइमो के मतीलभो । ३२५ दुवे चेडियाओ बब्बर - चिलाइगाओ गंधवे परिणिट्ठियाओ अतीव मधुरसराओ । ते य aft oar - चिलादिनाडएहिं संपरिगीयंता तेसिं (तासिं) नट्टे गीए य अईव रागापुरता सुहासणत्था अच्छंति । एत्यंतरे य तत्थ नारदो आगतो । सो य तेहिं बब्बरि-चिला इनाडयाणुरत्तेहिं नाऽऽढाइओ, न य से उबारो कओ, तओ सो परिकुविओ । कच्छुल्लनारयस्स य विज्जा ऽऽगम- 5 सील - रूवअणुसरिसा सबेसु खेत्तेसु सबकालं नारदा भवंति । सो य दमियारिसयासं तूण दमियारिस्स विज्जाहररण्णो परिकद्देइ – दिवं बब्बरि-चिलाइनाडयं अपराजियअतविरिया, तं जइ तुमं न गिव्हिसि त्ति किं तुहं रज्जेण वा वाहणेण वा विज्जाहरतणेण वा तेण नाडएण विरहियस्स ? । तं च सोऊणं दमियारी नारदसयासा अपराजिय- अनंत विरियाणं दूयं पेसेइ | केई भांति आयरिया -सयमेव ताओ दमियारिणा 10 विज्जाहरेण आगमियाओ । तओ दूयं पेसेइ - रायगामीणि रयणाणि, पेसेह चेडियाओ । 'बेलिकविरोहो न सोहइति तेहिं भणिओ - सुहु भणसि, चिन्तेमु ताव अम्हे-त्ति त्रिजिओ । ततो तेसिं चिंता समुप्पण्णा - आगासगमणदप्पेण णे परिभवइ दमियारी, तं पुवगहियाओ विज्जाओ साहेमो, पच्छां से दप्पं नासेमो । एयम्मि देसयाले तेसिं भवियवयाए उवट्ठियाओ विज्जाओ पुवभवियाओ । ताओ य ते भांति - देव! तुम्हं आणा - 15 विधेयाओ अम्हे, जा तुब्भे साहेउकाम त्ति ताओ अम्हे उवट्टियाओ । तेहिं तुट्ठेहिं पूइयाओ । पुणरवि दमियारिणा दूओ पेसिओ । सगळं भासमाणो तेहिं सामेण पडिच्छिओ, भणिओ य - अम्हेहिं सेवियबो दमियारी राया, णेहि दारिगाओ त्ति । ततो ते विउsaraबरि- चिलाइगारूविणो दूएण सह गया दमियारीसमीवं । कयपणामा य दिट्ठा सोमेण चक्खुणा । भणियं - कणयसिरीदारिगाहिं सैमं रमउत्ति । ताहिं य विणण पणयाहिं कणयसिरी महुरं आभासिया । तीए य सायरं पुच्छिया अपराजिय- अनंत बिरियाणं कुल-सील - रूवा ऽऽगमे । तह वि अण्णोष्णगुणसमण्णिया (?)। ततो सा कणयसिरी विज्जाहरकण्णा अणंतवीरियकहाए सज्जमाणी अपराजिएण भणिया --- देवी! जइ तुम्भे आणवेह तो अपराजिय- अणंतविरिया आणेमो, अस्थि प्रभावो । एवं भणिए तीए पडिवण्णं - तहा करेह त्ति । केई भांति - नाडइगाहिं चेव 25 तम्मणा कया । त तेहिं नियगरूवाणि दंसियाणि । विम्हिया य अणतविरियमुवागया - देव! तुब्भं विधेया पाणा, सामि ! मे प्रभवह, किं पुण पहू मम बिज्जा - बलसमत्थो, ततो भे पीलं जीवियंतकारें काहि त्ति इओ अवक्कम/मो. निरापायं भविस्सइ त्ति । तेहिं प्रभणिया -- समत्था मो नरिंद्र जेउं अण्णं वा विवयमाणं, गमणे मतिं कुणसु निस्संकं ति । एवं १ पतिक क ३ ली ३ गो ३ ॥ २ श० कसं० संसं० विनाऽन्यत्र असेसदमण° ली ३ ॥ ३ 'दच्छेण शां० ॥ ४ °रूवगा दूए ली ३ ॥ तेहिं मे० विना ॥ ७ काहिति तत्र अब शां० ॥ ८ ओ एवं भ° क ३ गो ३ ॥ भागास दमण° उ० मे० मो० गो ३ । ५ सह रम० शां० ॥ ६ तभ इंतीभो 20 Page #130 -------------------------------------------------------------------------- ________________ ३२६ वसुदेवहिंडीए [संति जिणपुवभवकहाए भणिया 'तुब्भं पमाणं'ति पत्थिया मयणमोहिया । तेहिं चिय आगारियं-कणयसिरि कुमारी अपराजिया अणंतवीरिया हरंति, जस्स सत्ती अत्थि सो निवारेउ-त्ति वेउ. वियविमाणा य ते गच्छंति । तयणंतरे य से हल-मुसल-गयाईणि रयणाणि उवट्ठियाणि । दमियारिणा य विजाहरा पेसिया जुद्धं समालग्गा पडिया य । तेसिं पभावं दटूर्ण 5 ते अ पडिहए उवलद्धणं कुविओ दमियारी निग्गओ। भूयरयणाडवीए उवरि ओलग्गिया मायाहिं जुझिउं पयत्ता । ताओ य निवारियाओ द₹णं अत्याणि आवाहियाणि । ताणि वि अ वत्थगाणि जया कयाणि तया खीणाउहो चकं मुयइ अणंतविरियवहाए । तस्स पडियं चलणब्भासे । गहियं च णेण पजलियं । ततो सचक्केणं हओ दमियारी । हए लद्धविजओ इसिवाइय-भूयवाइएहि य अहिनंदिओ-उप्पण्णा य बलदेव-वासुदेवा 10 विजयद्धसामिणो त्ति । एयं च सोऊणं विजाहरा पणया-सरणं होह णे । सो भणइवीसत्था होहि-त्ति । तेहिं पणएहिं 'कंचणगिरिस्स उवरिएणं एत्थ अरहता संठिया, मा णे आसायणा होज' त्ति ओवतिया । तत्थ य कित्तिहरो अणगारो वरिसोववासी पडिमं ठिओ उप्पण्णकेवलनाण-दसणो अहासण्णिएहिं देवेहिं महिजमाणो वंदिओ अणेहिं विणएण, 15 पज्जुवासमाणा धम्मं सुगंति केवलिसयासे । धम्मम्मि य परिकहिए कहंतरे कणयसिरी पुच्छइ–भगवं! अहं पुवभवे का आसि ? । तओ पकहिओ मुणिवरोकणयसिरीए पुवभवो धायइसंडे दीवे पुरच्छिमल्ले भारहम्मि वासे संखपुरगं ति गामो। तत्थ सिरिदत्ता नाम दुग्गइया परिवसइ । सा य परिहिंडमाणी कयाई सिरिपवयं गया । तत्थ 20 य सा सबजसं साहुं एगंतम्मि निसण्णं पासति, तं वंदिऊण तस्स पायमूले धम्मं सोऊणं धम्मचक्कवालं तवोकम्मं गिण्हेइ । दोन्निऽतिरत्ताई सत्ततीसं चउत्थगाइं च काऊण खवणपारणए सुधयं साहुं पडिलाहेइ । धम्म गिण्हिऊण वितिगिच्छसमावण्णा जाया । अह सा कयाइ सवजसं साहुं वंदिउँ पत्थिया समाणी विजाहरजुयलं पासिऊण वामोहियचित्ता नियत्ता । तस्स य वितिगिच्छादोसेण अणालोइय-पडिकंता कालं 25 काऊण जंबुद्दीवे दीवे पुवविदेहे रमणिजे विजए वेयड्ढे पवए सुमंदिरे नगरे कणग पुजो नाम राया परिवसइ, भज्जा से वाउवेगा, तस्स पुत्तो कित्तिधरो नाम अहं, भजा य मे अनलवेगा, तीसे सुओ एस दमियारी राया, भज्जा से मयरा, तीसे तुम सुया कणगसिरी जाया । रजे य अहं दमियारी ठवेऊण संतिजिणसगासम्मि पब इऊणं ठिओ अहं इहं संवच्छरियं महापडिमं । खीणे य मोहणिज-नाणावरण-दसणाव80 रण-अंतराए य अज्ज उप्पण्णं केवलं नाणं । तेण य वितिगिच्छादोसेण सकम्मजणिएण तुम इहं कुलघरविओगजणियं पीइमरणं च पत्ता सि ।। इमं दुक्खं सोऊण पगइमेयं कणगसिरी निविण्णकामभोगा हल-चक्कहरे विण्णवेइ Page #131 -------------------------------------------------------------------------- ________________ अपराजियभवो] एगवीसइमो केउमतीलंभो। ३२७ विसज्जेह मं, काहामि तवचरणं, अलं मे भोगेहिं अइदुरंतेहिं बहुवेरपरंपरकारएहिं । एवं भणिए ते बिंति हल-चकहरा-अविग्धं ते भवउ धम्मे, किं पुण सुभगनयरि गंतुं सयंपभजिणसगासे तवं काहिसि त्ति । एवं भणिए नमिऊणं तं मुणिवरं आरुहिउँ विमाणवरं गया सुभगनयरिं। तत्थ य अणंतसेणेण सद्धिं अणंतविरियपुत्तेण विजाहररायाणो जुज्झमाणे पासंति । सुघोस विजदाढं च ते हंतूणं जुद्धे आणामियसबसत्तुसामंता अद्ध-5 विजयाहिवत्तं पत्ता बलदेव-वासुदेवत्तं च उप्पण्णसवरयणा य सोलसराइसहस्ससामी इसे विसयसुहे अणुहवमाणा विहरंति । तओ सयंपभो जिणवरो विहरमाणो सुभगनयरीए समोसरिओ । सोऊण जिणागमणं हल-चक्कधरा सपरिवारा जिणवरसयासं वंदगो इंति । कणगसिरी वि गया जिणवरसयासं धम्म 10 सोऊणं पवइया, समाणी उग्गं तवं काऊण । केवलनाणं पत्ता, गया य सिद्धिं धुयकिलेसा ॥ ते वि य हल-चक्कधरा, जिणवरमभिवं दिउं सपरिवारा । पुणरवि नगैरमुवगया, भुंजंति जहिच्छिए भोए ॥ सुमतिरायकण्णासंबंधो 15 बलदेवस्स य विरया नाम भज्जा, तीसे सुया सुमति त्ति स्व-गुणसालिणी कण्णा । सा अहिगयजीवा-जीवा अणुबय-गुणवयोववेया जिणसासणभावियमईआ। सा अण्णया कयाई, सद्धा-संवेग-विणय-भत्तीए । जिणपूयं काऊणं, पारणवेलाए से साहू ॥समागमणं दटूणमब्भुट्ठिया, पडिलाहिओ अणाय । तत्थ पंच दिवाणि पाउन्भूयाइं वसु-20 धारोंपडणाईणि । तुट्ठा य हल-चकहरा 'कस्स दायवा कण्ण ?' त्ति इहाणंदेण य मंतिणां समं संपधारेऊणं सयंवरो ठविओ । खंभसयसन्निविट्ठो य कओ सयंवरमंडवो । सबम्मि य समाउत्ते विपुलकुलवंसर्जा रायाणो बद्धमउडे य सोलस रायसहस्से विज्जाहरे य संघे सपरिवारे आणवेइ । 'सयंवरो सुमतीकण्णाए' त्ति सबायरेण य स तं पुरिं संपत्ता । तं अइगया सयंवरमंडवं पुवरइयसीहासणेसु य सत्वे उवविठ्ठा जहक्कम । ततो सुमती 25 कण्णा व्हाया कयबलिकम्मा सबायरभूसिया ऊसिय-सियायवत्ता तं अइगया सयंवरमंडवं पउमसरं पिव लच्छी। एयम्मि देसयाले, पसत्थवेरुलियविमलखंभेण । पवणबलधवलपणोल्लियनचंतधयपडागेणं ।नहयलतिलएणं दिवेण जाणविमाणेण । पेच्छंती य रायाणो लोगो य तेयबलसम-30 १'सामथओ अद्ध शां०॥ २ °गा यंति क ३ गो ३ ॥ ३ °गरिमइगया शां० ॥ ४ रामादीणि । तु शां०॥ ५ ईसाणं° शां०॥ ६ ली ३ गो ३ विनाऽन्यत्र-णा सम्मं सं० क ३ शां०। 'णा समं सम्म सं० उ० मे० ॥ ७ कए य सयंवरमंडवे शां०॥ ८ जाए रा° शां०॥ ९ °सरवरं च ल° ली ३ ॥ Page #132 -------------------------------------------------------------------------- ________________ ३२८ वसुदेवहिंडीए [ संतिणिपुबभव कहाए णियं देविं इंतिं । सा य आगया अंबरतलट्ठिया सयंवरमंडवे सीहासणोवविट्ठा । एत्थंतरम्म पुबसिणेहाणुराएण कणयसिरीए 5 पुक्खरवर दीवडे, भारहे पुरिल्लेणं नंदणपुरम्मि । आसि महिंदो राया, (ग्रन्थानम् - ९३००) तस्स भज्जा अनंतमई ॥ तसे दुवे धूयाओ, कणयसिरी धणसिरी य सुकुमाल सुरूवाओ अणुरत्ता अण्णोणं । अहै अण्णा कयाई सिरिपव्वयं गया । तत्थ य सिलायले सण्णिसण्णं 'नंदणगिरिमणगारं पासंति । वंदिओ णाहिं । तस्स समीवे धम्मं सोऊण दोण्णि वि सम्मत्तं गेहति । अण्णा य असोयवणियाओ तिपुराहिवेण वीरंगएण विज्जाहरेण अवहियाओ । अवसाओ भीमाडवीए छड्डावियाओ वइरसामलिणीए तस्स य भज्जाए । अम्हेसु य णाए पत्तलहुविज्जा संकामिया पहिया । तो नदीतीरे वेलुवणे वंसकुडंगिस्सुवरिं तत्थ य अणसणं काऊण कणयसिरी नवमिया जाया सक्कस्स अग्गमहिसी अहं, तुमं वेसमणस्स भज्जा धनसिरी भोत्तूण देविसोक्खं तत्तो चुया इहं जाया बलदेवसुया सुमइ त्ति । नंदी15 सरदीवगमणं संभर जिणमंडियं महिमं च जिणवराणं चारणसमणद्वितिवरवयणं च सुमर जहा 'सिन्झिसिह बितियभवम्मि' । जा य पुत्रं चयइ सा संबोद्देयवा । ता संभर भवं, मए समं भगिणी पुवभवजंपियं पि य । भोगेसु य मा करे पसंगं । 10 रतुप्पल - मणिनिभं, ओनामेऊण दाहिणकरग्गं । भाणी मणहरगिरा, धणसिरी (रि) ! बुज्झाहि पुवभवं ॥ जइ नेच्छसि विणिवायं, संसारमहाडवीए भीमाए । भवसयसहस्सदुलहं, तो जइधम्मं पवज्जाहि ॥ 20 एवं सोऊण सा वयणं संभरियपुवजातीया वामूढ - नट्टचेट्ठा उम्मुछिया । ससंभमोवतिताए य कंचणभिंगार विणिग्गयाए सीयलसलिलधाराए परिसिच्चमाणा निघवियगायलट्ठी उक्खे वियतालियंटवीयणगजणियवाएण संफुसिएण मुहुत्तंतरस्स आसत्था समाणी पक्खालियवयणा संजमियवत्था करयलकयंजलिउडा विणएणं विष्णवेइ रायवरमंडलं – तुम्भेहिं अण्णाया पवज्जमभुट्ठेहामि त्ति । जंपंति य रायाणो सविम्हिया - धम्मे ते अविग्धं 25 हवउ, पावेसु य जहिच्छियं ठाणं । तुट्ठा हल - चकहरा वि सङ्घायरेणं तीखे निक्खमणाहिसेयं करेंति । सक्कग्गमहिसीओ य वेसमणग्गमहिसीओ य, ता वि से सबायरेण पूर्व कति निक्खमंतीए । कण्णासएहिं सत्तहिं समं सुधयअज्जासयासे, निक्खता तवमज्जिणित्ता । केवलनाणं पत्ता, गया य सिद्धिं धुयकिलेसा ॥ १ कणगमईए शां० । कनक श्रीरिति पूर्वभवनाम इति टिप्पणी उ० मे० अन्तःप्रविष्टा ॥ २ पुरच्छि मल्लेशां० ॥ ३हण शां० विना ॥ ४ नंगण° ली ३क ३ गो ३ ॥ ५ उ० मे० विनाऽन्यत्र -मणसंभवजणमंडियं जाव जिणली ३ । मणसंभवजणमंडियं जिव जिण क ३ गो ३ । मणं संभवजि - णमंडियं महिमं च जिण शां० ॥ ६ करेसु प० शां० ॥ Page #133 -------------------------------------------------------------------------- ________________ वाहभत्र संबंधो ] एगवीसइमो के उमतीलंभो । २२९. ततो ते अपराजिय- अणतविरिया विसुद्धसम्महंसणा, द्वाणरुई, साणुकोसा, सहसत्तेसु य सदाकालं सावराहीसु अणवराहीसु य सरणागयवच्छला, जिण साहुपूयारया चउरासीतिं पुइसयसहस्साइं भोए भुंजिऊण अणुविग्गा । ततो अनंतविरिओ उचितsसायवेयणीओ निबद्धनिरयाऊ कालं काऊण गतो पढमं पुढविं बायालीसवास+ सहसहिती | धरणो य सिणेहेण वेयणापडिघायं करेइ अभिक्खं । अपराजिओ वि 6 भाविओगदुखिओ निक्खित्तपुत्तरज्जभारो सोलसहिं राइसहस्सेहिं समं राइड्डि पजहिता जसहरगणहरसमीवे निक्खंतो बहुं कालं तवं काउं देहविओगे आरण-चुए सुरिंदो जातो । अणतविरिओ वि पसत्थपरिणामो नरया उब्बट्टो जंबुद्दीवगभरहे वेयढगिरिवरे उत्तरला सेटीए गयणवल्लहे नयरे मेहवाहणो राया, तस्स भज्जा मेहमालिणी, तेर्सि पुत्तो जाओ मेहनाओ नामं । कमेण परिवडिओ विज्जाहर-चक्कवट्टिभोए भुंजइ दसुत्तर - 10 नयरसए पुत्ते रज्जे ठविऊण । अण्णया कयाई मंदरगिरिं गतो नंदणवणे सिद्धाययणे पणती भावेण पूयं । देवा य अवइण्णा तं समयं । तत्थ अच्चुयईदेण बोहिओ पुत्तेसु निसरज्जधुरो अमयगुरुस्स पासे पवइओ । अन्नया गिरिनंदणपवयं आरुहिय एगराइयं पडिमं ठितो । आसग्गीवसुओ से उवसग्गे करेइ । ते समं सहइत्ता पारियपडिमो बहुं कालं तव -संजमरओ विहरिऊण देहभेदकाले अनुए कप्पे देवों सामाणो जातो 115 संतिजिणपुच्चभव कहाए वजाउहभवो तत्थ दिवं सोक्खमणुहविऊण निरुवमं अपराजियदेवो चुओ समाणो इहेव जंबुद्दीवे विदेहे सीयाए महानदीए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीएँ खेमंकरो नाम राया, तस्स भज्जा रयणमाला नाम, तेसिं पुत्तो वज्जाउहो कुमारो जाओ, कमेण जोब - णमणुपत्तो, तस्स भज्जा लच्छिमती । मेहनादो देवो सुरजीवियक्खए तेसिं पुतो सहस्सा - 20 हो नाम जातो, सो वि कमेण वड्ढिओ । तस्स कणयसिरी भज्जा, पुत्तो से सयबली । अह अण्णा खेमंकरो राया दिखाए मणि-रयणमंडियसद्दाए सुय णत्तुय-पोत्तपरिकिण्णो अच्छइ । देवो य ईसाणकप्पवासी नाहियवादी चित्तचूलो नाम बादत्थमुवगतो । सो य वज्जाउहेण जिणवयणविसारएण वाए पराजिओ । सम्मत्तं च पडिवण्णो चित्तचूलो मिच्छत्तं वमिऊण । इसार्णिदेण परमतुट्ठेण अहिनंदिओ पूइओ य वज्जा- 25 उहो जिणभत्तिएण 'तित्थयरो भविस्सइ' ति । अणया सुदंसणा नाम गणिया वसंतकुसुमपडलगहत्थगया वज्जाउहमुवगया, ताणि कुसुमाणि दंसित्ता वज्जावहं विष्णवेइ - देव ! लच्छिमई देवी विष्णवेइ - सामिय ! सूर १ 'तसायासायवे ली० य० उ० विना ॥ २ °हिऊण जस° शां० । 'हित्तु जस° उ०मे० ॥ ३ तीसे पुत्तो शां० ॥ ४ नाम विजा० शां० विना ॥ ५°मं आराधयित्ता शां०। मं सहिता उ० मे० ॥ ६ वो इंदसाली ३ ॥ ७°ए रयणसंचभो नाम ली ३ उ० मे० ॥ ८ दिऊण पू° ली ३ ॥ ९ या राइया णाम उ सुदंसणा णामं वसंत शां० ॥ व० हिं० ४२ Page #134 -------------------------------------------------------------------------- ________________ ३३० वसुदेवहिंडीए [ संतिजिणपुत्रभव कहाए णिवाद उज्जाणं वसंत सिरिमणुहविडं वश्चिमो । निग्गतो य कुमारो सत्तर्हि देवीस हिं समगं पियदंसणाएं वावीए समग्गो कीलइ । नाऊण य तं कुमारं जलकीडारइपसत्तं विजदाढो हुज्जयमती देवो वेरिओ वज्जाउहस्स उवरिं नगवरं छुभइ, हेट्ठा बलिएहिं नागपासेहिं बंधइ । वज्जाउहो वि कुमारो अभीओ दट्ठूण तं उवसग्गं । भेण तं नगवरं, छेत्तूण य ते अइबले पासे । निद्धाइओ कुमारी, सक्केणं पूइओ तत्थ ॥ 5 तो तं उज्जाणसिरिं कुमारो अणुहविऊण पुरमइगओ भुंजइ जहिच्छिए भोए । अह खेमंकरो राया लोगंतियदेव पडिबोहिओ वज्जाउहं कुमारं सबिड्डीए समुदएण रज्जेअहिसिंचिऊण निक्खंतो, घातिकम्मक्खएण उप्पण्णकेवलनाणो तित्थं पवत्तेइ । वज्जा" 10 उहस्स य आउघरे चक्करयणं जक्खसहस्सपरिग्गहियं समुप्पण्णं । ततो णेण तस्स मग्गाजातिणा मंगलावइविजए सयलोयेविओ, चकवट्टिभोए य सुरोवमे निरुविग्गो भुंजइ । ठविओ जुवराया वज्जाउहचक्कवट्टिणा सहस्साउहो निययपुत्तो य । एवं कालो वच्चइ सिं विसयहमणुहवंताणं । या वजाउ उठाए रयणमंडियाए सहाए बत्तीसरायसहस्सपरिवुडो सीसर - 15 क्खिय पुरोहिय-मंति- महामंतिसमग्गो सीहासणोवविट्ठो अच्छइ । एगो य विज्जाहरो थै रहरंतो भीयभयगग्गरसरों' 'सरणं सरणं' ति वज्जाउमुवगतो रायं । अणुमग्गगओ य तस्स असि - खेडयहत्थगया ललिय-पणयंगजट्ठी तुरियं पत्ता काइ विज्जाहरकुमारी । भइ य नहंगणत्था - सामिय ! विज्जाहरं इमं मुयह । अविणीओ मे एस पावो, जा से बंधामहे सिक्खं (१) ॥ तीय अणुमग्गओ पत्तो एगो विज्जाहरो गयहत्थगओ, भणइ य वज्जाउहपमुद्दे ते परीसरे - भो ! सुणह एयस्स पावस्स अविणयं संतिमतीए अजियसेणस्स य संबंधी तप्पुव्वभवो य 20 इव जंबुद्दीवे पुचविदेहे सुकच्छेविजए वेयडुपवर सुंकपुरे नयरे सुंकदत्तो नाम या परिवस, तस्स भज्जा जसोहरा, पवणवेगो तस्स अहं पुत्तो । तत्थेव वेयडे 25 उत्तरसेढीए किन्नरगीयं नयरं, राया तत्थ दित्तचूलो, भज्जा से चंदकित्ती, तीसे सुकंता धूया, सा ममं भज्जा । तीसे य एसा संतिमती धूया मणिसायरे पवयम्मि पण्णत्ती साहिंती इमेण अक्खित्ता पावेण । तं समयं सिद्धा से भयवई पण्णत्ती । तीसे य पलायमाणो इहं सरणमुवगतो तुम्भं । अहं च घेत्तूण (?) पण्णत्तीए भयवईए पूयं गतो तं पसं । तत्थ य अपेच्छमाणो संतिमती आवाहेमि आभोगणिं विजं । आभोएऊण प30 ण्णत्तीए इहागतो । एयस्स एए दोसा, तं मुयह एयं दोसाण संकरं । 1 १°ए धावी उ २ मे० विना ॥ २ °लो ओयवि० उ० मे० ॥ ३ रितो सी० शां० ॥ ४ थरथरंतो शां० ॥ ५°रो सरणं ति ली ३ विना ॥ ६°च्छजणवए शां० विना ॥ Page #135 -------------------------------------------------------------------------- ________________ वजाउहभव संबंधो ] एगवीसइमो के उमतीलंभो । दोसनिहाणं एयं, जइ मुंह तो हं सवदोसे से । नासिज्जामि नरुत्तम!, एगेण गयप्पहारेण ॥ ते विज्जाहरेण एवं भणिए वज्जाउहो ओहिनाण विसरणं जाणिऊणं ते रायाणो भणइसुणेह भो नरीसरा ! एएसिं पुवसंबंध -- ghaar से विंझपुरे नयरे विंज्झदत्तरायणो भज्जा सुलक्खणा, तीए 5 नलिकेऊ पुत्त आसि । तत्थेव नयरे धम्ममित्तो सत्थाहो, भारिया से सिरिदत्ता, दत्तो ये सिं पुत्तो, पहंकरा नाम तस्स भारिया । सा रूव- जोबणवती दत्तेण समं उज्जाणं गया विसयसुहमुच्छियेणं नलिणकेउणा दडूण गहिता । तीए विओगदुक्खिओ दत्तो उज्जाणे हिंडतो सुमणरिसिपायमूलं गतो । तस्समयं चैव तस्स मुणिणो केवलनाणं समुप्पण्णं । तस्स य देवा चउबिहा महिमं करेंति । तस्स तं रिद्धिं दद्दूण सो दत्तो वसंतो 110 इसी वि परिणिन्दुओ भयवं । संवेगसमावण्णो दत्तो वि गतो, मरिडं जंबुद्दीवे दीवे सुकच्छविजए वेडुपए सुवण्णतिलए नयरे महिंदविक्कमो वसति, भज्जा से अनिवेगा, तेसिं उप्पण्णो गब्भत्ताए अजियसेणो नाम विज्जाहरकुमारो, भज्जा से कमला नामे | इयरो विनणिकेऊ विज्झदत्तरायम्मि अतीते आणामियस बसामंतो राया जातो । । अण्णता पभंकराय समं गिरिवरसिहरागारे भमरावलिसामले गंभीरगजियमुहले बहु- 15 वण्णे समंततो नहयलं समुच्छरेंते निसिय- निरंतर निवेदियविज्जज्जलपीव रसिरीए मेहे दडूण, पुणो विते चैव खर-फरुसपवणविहए खणमेत्तंतरस्स दहुं विलिज्जते, समुदय-रिद्धि-विणासं च अणिश्चभावणं अणुगुणेंतो रायाङ्कं पजहिऊण खेमंकर जिणवरसयासे निक्खंतो, गओ य परिनेबाणं । सा वि य पहुंकरा मिउ-मद्दवसंपण्णा पगईभद्दिया चंदायणं करेऊण पोसहं सुट्ठियजा सयासे ततो मरिऊण संतिमती जाया एस तव धूया । सो वि दत्तो 20 एस आयाओ अजियसेणो । एएण एस गहिया परभवजोग संबंधेण । तं खमाहि एयं, अवराहं मा करेहि अणुबंध । अणुवसंता य जीवा, बहुवेरपरंपराओ पावंति ॥ सोऊणं च एयं परायं (प्रन्थाप्रम् - ९४०० ) उवसंता विमुक्तवेरा य एयाणि य तिण्णि निक्खमिति खेमंकरजिणसयासे । संतिमती वि एसा पवइया समाणी रयणावलि - 25 तवोकम्मं काउं होहिति ईसाणे देविंदो । 'एयस्स अजियसेणस्स पवणवेगस्स तस्समयमेव केवलनाणमुप्पज्जिहि’त्ति तेसिं ईसाणिंदो नाणुप्पयामहिमं करेहित्ति, अप्पणो य सरीरस्स पूयं । सिज्झित्सइ आगमिस्से णं ॥ 1 एवं वज्जाउहेण परिकहिए ते सबे रायाणो विम्हियमणसा भणति - अहो ! चित्तं ति । ताणि वि वज्जाउहं पणमिऊण खेमंकर जिणसयासे गंतु तिन्नि वि पवइयाणि । 30 सहस्साउहस्स जुयरण्णो जइणा णाम भज्जा, तेसिं सुओ कणयसत्ती । मंगलावइ१°स्थवाहो उ २ मे० ॥ २ य से पु० शां० विना ॥ ३ °ता य असमयम्मि गिरि शां० विना ॥ ३३१ Page #136 -------------------------------------------------------------------------- ________________ ३३२ वसुदेवहिंडीए [संतिजिणपुधभवकहाए विजए सुमंदिरे नयरे मेरुमाली नाम राया, मल्ला देवी, तेसिं कणयमाला सुया । सा कणयसत्तिस्स दिण्णा । तत्थेव य सक्कसारं नयरं, राया एत्थ अजियसेणो, भज्जा से पियसेणा, वसंतसेणा य तेसिं धूया । तं च कणयमालासहिएणं गिण्हइ । सा वि य वसंतसेवा कणयसत्तिस्स भारिया चेव जाया। तीसे यतन्निमित्तं नियममेहणो रुद्रो। 5 सो य कणयसत्ती विजाहरो जातो सह पियाहिं ताहिं सहिओ सबओ परिहिंडइ वसुहं । ___ अण्णया य पियासहिओ गओ हिमवंतसेलसिहरं । तत्थ य परिहिंडमाणो विउलमतिं चारणसमणं पासइ । अहिवं दिऊण य धम्म सोउं चइउ रायलच्छि निक्खंतो। ता वि य से भज्जाओ, विउलमतिअज्जियासयासम्मि । जाया तवुजयाओ, बहुजणपुज्जाओ अजाओ। 10 इयरो वि कणयसत्ती, विहरंतो सिद्धिपवयं गंतुं । पुढविसिलापट्टए, एगराईयं पडिमं ठितो ॥ तत्थ से हिमचूलो नाम देवो उवसग्गं करेइ । खुहिया य सबे विजाहरा उवसग्गकारणं पुच्छिऊण 'निहोसमिति वित्तासेंति हिमचूलं । पारेऊण य पडिमं विहरतो रयणसंचयं गतो नयरं सूरनिवाये उजाणे । तत्थ वि एगराइयं चेव पडिमं ठितो। 15 पडिमागयस्स तो तस्स भयवओ परमझाणजुत्तस्स । अप(प्प)डिहयं अणतं, केवलनाणं समुप्पण्णं ॥ देवा समोसरिया णाणुप्पयामहिमं करेंति । हिमचूलो ये समवसरणमुवगतो भीओ । वजाउहो वि राया बत्तीसरायसहस्ससमग्गो नाणुप्पयामहिमं काउं धम्मं चेव सोउं नयरमइगतो। 20 अह भयवं खेमंकरो अरहा गणपरिवुडो रयणसंचयपुरीए समोसरिओ । वजाउहो वि वंदगो निन्जाइ । सोऊण तित्थयरवयणं पडिबुद्धो सहस्साउहं रज्जे ढवेऊण सत्तहिं पुत्तसएहिं सहिओ चरहिं सहस्सेहिं समं राईणं बद्धमउडाणं रूव-गुणसालिणीणं च चउहिं देवीसहस्सेहिं समं पिउणो पायसमीवे पवइओ गहियसुत्त-ऽत्यो उत्तमचरित्तजुत्तो विहरह। ॐ अण्णया य सिद्धपवयं गतो सिलावट्टए 'नमो सिद्धाणं' ति काउं वोसह-चत्तदेहो 'जह मे केह उवसग्गा उप्पजंति ते सवे सहामि ति वइरोयणो य खंभो संवच्छरियं पडिम ठितो। आसगीवपत्ता य मणिकठो मणिकेऊय संसारं भमिऊण असरकमारा आया, ते य से नाणाविहे उवसग्गे करेंति । इयरो वि भयवं नाणाऽविसेसियमणो ते सम्म सहति । एयम्मि देसयाले 80 रंभा तिलोत्तमा आगया उत्तरवेउविएहिं स्वेहिं । वित्तासिया य ताहिं, असुरकुमारा ततो नहा ॥ १°स्स य तया परम ली ३ ॥ २ य सरण शां०॥ Page #137 -------------------------------------------------------------------------- ________________ मेहरहमवसंबंधो] एगवीसइमो केउमतीलंभो। ३३३ ताओ वि वंदिऊण नट्टं च उवदंसेऊण पडिगया । वजाउहो वि संवच्छरियं महापडिमं पारेऊण संजमबहुलो विहरति । सहस्साउहो वि राया पिहियासवगणहरसयासे धम्मं सोउं पुत्तं अहिसिंचिउं रजे सतबलिकुमार निक्खमिऊण तस्सेव समीवे मिलिओ वजाउहेण समं । ते दो वि पिया-पुत्ता, बहूणि वासाणि तवं काउं । ईसीपब्भारवरं, आरुहियं पव्वयं रम्मं ।। पाओवगमणविहिणा परिचत्तदेहा समाहिणा उवरिमगेविजेसु एक्कत्तीससागरोवमट्ठितीया अहभिंदा देवा जाया। संतिजिणपुवभवकहाए मेहरहभवो ततो ते तं अहमिंदसोक्खं अणुभविऊणं चुया समाणा इहेव जंबुद्दीवे पुषविदेहे 10 पुक्खलावईविजए पुंडरगिणीए नयरीए तत्थ राया घणरहो, तस्स दुवे देवीओ पीतिमती मणोहरी य, तासिं गन्भे जातो वज्जाउहो मेहरहो सहस्साउहो दढरहो, सुहेण परिवड्डिया कलासु निम्माया । मेहरहस्स य कुमारस्स दुवे भजाओ पियमित्ता मणोरमा य । पियमित्ताए नंदिसेणो पुत्तो, मणोरमाए मेहसेणो । दढरहस्स वि सुमती भजा, पुत्तो य से रहसेणो कुमारो। 15 कुक्कुडगजुयलं तप्पुव्वभवो य __ अह अन्नया घणरहो अंतेउरत्थो सीहासणनिसण्णो सुय-नत्तुय-पुत्तपरिकिण्णो अच्छइ । गणिया य सुसेणा नाम उवगया रणो कुक्कुडगं गहेऊण वादत्थी भणइ सामि ! ममं कुकुडओ, पणियच्छिजम्मि सयसहस्सेण । पडिमोल्लं जइ लब्भइ, तुम्भं पायमूले तो जुज्झइ ॥ 20 तत्थ गया मणोहरी । तीए देवीए चेडी पभणिया-देव ! आणेह मम कुक्कुडयं वजतुंडं, सुसेणा जं भणइ तित्तिए होउ प्पणियं । तीए य चेडियाए य आणीओ कुक्कडओ, कयकरणो ओयारिओ महीवट्टे । ते दो विचारुरूवा, अणुसरिसबला तहिं लग्गा ॥ घणरहेण रण्णा भणियं-एको वि न जिज्जइ इमेसिं ति । मेहरहकुमारेण भणियं को 25 भूयत्थो एत्थ सामि! ?। पुणरबि घणरहेण भणियं-सुणसु कारणं जेण न जिबइ एको वि जंबुद्दीवे दीवे एरवए वासे रयणउरे नयरे दोण्णि वाणियगा सागडिया धणवसू धणदत्तो य । दोण्णि वि सहिया ववहरंति । ते अणियत्तधणासा बहुविहं मंडं घेत्तूणं गाम-नगराईणि वषहरंता हिंडंति । पउरमारविहुरे य तण्हा-छुहामिभूए [*परिगए *] सीउण्ह १ आरुमि प° शां० ॥ २ कसं०७० मे० विनाऽन्यत्र-तो ते अ° ली ३ संसं० । तो तं अ° शां० तो तो वे (दो वि) भ° मो० गो ॥ ३ तो मेहरहो दढरहो य मुहे शां० विना ॥ ४ लहह शां. विना ।। ५ ली ३ विनाऽन्यत्र-जिप्पति इ° शां० । जिव्वह इ°क ३ गो ३ उ० मे०॥ Page #138 -------------------------------------------------------------------------- ________________ ३३४ वसुदेवहिंडीए [ संतिजिणपुवभव कहाए सोसियंगे दंस - मसगदुहावियसरीरे सीदंतसबगत्ते णासाभेदप्पहारसंभंग्गे गोणे असमत्थे वि वाहिंति । माया - नियडि- उक्कंचणा कूडतुल- कूडमाणेसु ववहरंता मिच्छत्तमोहियमतीया निद्दया फरुसा लोह-कलिग्घत्था अट्टज्झाणोवगया तिरियाज्यं निबंधित्ता य । कदा सिं सिरेण (?) तित्थम्मि राग-दोसनिमित्तं भंडणं समुप्पण्णं । जुज्झता[*ण] हंतूण 5 एक्कमेकं पुणरवि तत्थेव एरवयवासे सुवण्णकूलानदीतीरे हत्यिकुलम्मि हत्थी जाया गिरिसिहरागारा सबंगसुंदरसरीरा वणयरकयनामया 'तंबकल-सेयकंचण' त्ति विसुया । तेसिं च जूहस्स कएण भंडणं समुप्पण्णं । हंतूणं एकमेकं जंबुद्दीवे भरहे वासे अउज्झानयरी नंदिमित्तस्स वल्लहजूहे महिसगा जाया । तत्थ य सत्तुंजयस्स रण्णो देवानंदा देवीए दो सुया धरणिसेण-गंदिसेणा । तेहिं ते महिसगा जुज्झाविया । हंतूणं 10 एकमेकं तत्थेव अउज्झनयरीए मेंढया जाया, संवड्डिया कमेण 'काल- महाकाल' त्ति नामेण । तत्थ वि य जुज्झमाणा, भिन्नसिर - निडालरुहिरपरिसित्ता । ततो मरिऊण इमे, इहं कुक्कुडा जाया ॥ तो पुत्रजणियवेरा, अणियत्तवधेसिणो दो वि । दहूण एकमेकं, रोसविलग्गा इमं लग्गा ॥ 15 मेहरण कुमारेण भणियं - विज्जाहरसहगया इमे सामि ! | घणरहेण भणियं - कहं विजाहरसहाय ? त्ति । तओ मेहरहो भणइ --जह विजाहरसहगया तं सुणहचंदतिलय-विदियतिलयविज्जाहरसंबंधी तप्पुव्वभवो य बुद्दी भर वेडुमुत्तरिल्लसेढीए नयरं सुवण्णणाभं णाम । तत्थ गरुलवेगो राया, धितिसेणा से भज्जा, जीसे चंदतिलओ ये विदियतिलओ य दो पुत्ता। 20 ते अण्णा मंदरसिहरं जिणपडिमाओ वंदगा गया । तत्थ य परिहिंडमाणा सिलायले सुहनिसणं चंदणसायर चंदनाम चारणसमणं पासंति । तं वंदिऊण तस्स य पायमूले धम्मं सुर्णेति । कहाच्छेदं च नाऊण दो वि जणा नियए पुवभवे पुच्छति । तेसिंच सो भयवं अइसयनाणी परिकहेइ धाइयसंडे पुबिले एरवए वइरपुरे आसि राया अभयघोसो त्ति, देवी से सुवण्ण25 तिलया, विजय-जयंते तासिं दो पुत्ता । तत्थेव एरवए सुवण्णदुग्गं नयरं । तत्थ संखो राया, पुहवी से देवी, धूया य तोसें पुहविसेणा, अभयघोसस्स रण्णो सा दिण्णा । कयाइं च एक्का चेडिया वसंतकुसुमाई घेत्तूण उवट्टिया अभयघोसस्स रण्णो सुवण्णचूला (सुवण्णतिलयाए ) देवीए विष्णवेइ - सामि ! छलेड्डुगं उज्जाणं वञ्चामो वसंतमासमुवजीविडं । पुहविसेणा य रण्णो कोडिमोल्लनिवत्तियाइं पवराई जुत्तिकुसुमाई उवणेइ । 30 ताणि घेत्तूण निग्गतो राया छलेड्डुगं उज्जाणं । तत्थ देवीसयसंपरिवुडो अहिरमइ । तत्थ १ भग्गे गिलाणे अस° शां० ॥ २ य वीय० शां० विना ॥ ३ °यरं नाम ली ३ संसं० ॥ ४° जयवेजयं शां० विना । एवमग्रेऽपि ॥ Page #139 -------------------------------------------------------------------------- ________________ ___10 मेहरहभवसंबंधो] एगवीसइमो केउमतीलंभो। य पुहविसेणादेवी परिहिंडमाणी दंतमहणं नाम साहुं पासइ । तं वंदिउं तस्स समीवे धम्म सोउं निविण्णकामभोया रायाणं विण्णवेइ-अहं दिक्खमभुवेहामि । रण्णा य समणुण्णाया सा साहुणी जाया । राया य तमुजाणसिरिमणुहवित्ता नयरमइगओ। अण्णया य अभयघोसेण अणंतजिणस्स पारणए पविउलं भत्त-पाणं दिण्णं । तत्थ य अहो ! दाणं दुंदुहीओ वसुहारा पंचवण्णं कुसुमं च चेलुक्खेवो य कओ देवोजोओ 5 देवेहिं । सक्कारिओ पडिनियत्तो य मुणिवरो । राया वि जहासुहं विहरेति । घाइकम्मखएण अणंतजिणस्स केवलं समुप्पण्णं । पुणो विहरंतो सीसगणसंपरिवुडो वइरपुरमागतो । सोउं च जिणागमणं अभयघोसो राया सबिड्डीए जिणवंदओ णीइ । धम्मरयणं च सोडे, विजय-जयंतेहिं दोहिं पुत्तेहिं । सक्कारिओ रायड्डिं, परिहरिऊण निक्खंतो ॥ आसेवियबहुलेहिं य वीसाय कारणेहिं अप्पाणं भावेतो तित्थयराउं निबंधइ । सुचिरं विहरिऊण खीणे आउयम्मि सुयसहिओ अच्चुए कप्पे उववण्णो। तत्थ बावीसं सागरोघमाइं दिवं विसयसुहं अणुहविऊणं ततो चुओ समाणो इहेव जंबुद्दीवे पुषविदेहे पुक्खलावइविजए पुंडरगिणीनगरीए राया हेमंगओ, तस्स वइरमालिणी अग्गमहिसी, तीए पुत्तो जातो घणरहो नामा, सो तुब्भं पुवभविओ पिया । जे ते विजय-15 जयंता ते तुम्भे दो वि भायरो जाया । एसो पुवभवो ॥ ___ सोऊण य ते एवं चंदतिलया विदियतिलिया तं साहुं पणमिऊण सनयरं इहागया दो वि तुम्भ (ग्रन्थानम्-९५००) पुवाणुरागेण । तुब्भे झुकामेहिं, सामि ! इहमागएहिं संतेहिं । कुक्कुडएहिं इमेहिं, दोहि वि संकामिओ अप्पा ॥ 20 एवं कहिए मेहरहेण ते वि विजाहरा काऊण णियरूवं घणरहपाए पणमिऊण गया सनयरं । अण्णया य ते कयाई भोगवडणमुणिवरस्स पायमूले निक्खंता, गया य सिद्धिं धुयकिलेसा ॥ एयं च पगयं सोउं कुक्कुडया दो वि जणियवेरग्गा घणरहपाए नमिऊण अणासयं करेऊण भूयरमणाडवीए तंबचूल-सुवण्णचूला भूया महड्डिया जाया । ते य बहुरू-25 वधरा दिवविमाणं विउरुविऊण मेहरहं कुमारं आरुहित्ता वसुहमाहिंडित्ता पुणो कुमारमाणेऊण वंदणं पयाहिणं च काऊणे तिक्खुत्तो रायभवणे रयणवासं वासित्ता गया भूया सगं हाणं । इयरे वि घणरहाई रइसागरमोगाढा भुंजंति जहिच्छिए भोए । एवं वच्चइ कालो, तेसिं विसयसुहमणुहवंताणं । अणुरत्तनाडयाणं, सग्गे व जहा सुरिंदाणं ॥ अण्णया य घणरहो निक्खमणकालमाभोएऊण लोगंतियदेवपडिबोहिओ मेहरहं कु१ ते वि ब शा०॥ २ ण निक्खितो रा ली ३ विना ॥ 30 Page #140 -------------------------------------------------------------------------- ________________ ३३६ वसुदेवहिंडीए [संतिजिणपुवभवकहाए मारं रज्ने ठवेऊण दढरहं जुयरायं निक्खंतो तवं करेइ । उप्पण्णकेवलनाणो भविए बोहेमाणो विहरइ । मेहरहो वि महामंडलीओ जातो। ___ अण्णया य देवउजाणं निग्गतो । तत्थ य अहिरमइ जहिच्छियं पियमित्तादेविसहि ओ। तत्थ वि य मणि-कणयसिलापट्टए असोयहेट्ठा निसण्णो। तत्थ ये गयमयगणा गीय5वाइयरवेण महया असि-सत्ति-कोंत-तोमर-मोग्गर-परसुहत्था भूईकयंगराया मिगचम्मणियंसणां फुट्ट-कविलकेसा कसिणभुयंगमपलंबवेगच्छिया अयकरकयपरिवारा लंबोदरोरु-वयणा गोधुंदुर-नउल-सरडकण्णपूरा वारवरबहुरूवधरा सुप्पभूया य से पुरतो पणचिया भूया। एत्थंतरे य कुवलयदलसामलेणं गगणेणं तवणिज्ज-मणिभियागं पवणपणञ्चावियपडायं पेच्छइ आवयंतं दिवं वरविमाणं । तत्थ य सीहासणोवविठ्ठो विचित्तवरभूसणेहिं 10 भूसियसरीरो कमलविमलनयणो कोइ विजाहरो। पासे से निसण्णा पवरजोबणगुणोव वेया विजाहरतरुणी । तं च पियमित्ता दटूण मेहरहं भणति-को एस सामि ! ? विजाहरो ? उयाहु देवो ? त्ति । ततो भणइ मेहरहो-सुण देवि ! परिकहे हैंसीहरहविज्जाहरसंबंधो तप्पुव्वभवो य जंबुद्दीवे भरहे वेयड्ढे उत्तरिल्लाए सेढीए अलगापुरिनगरवई विज्जुरहो त्ति राया, 15 तस्स अग्गमहिसी माणसवेगा, तीसे सुओ सीहरहो त्ति राया एसो पगासो विजाहरच कवट्टी धायइसंडे दीवे अवरविदेहे पुबिल्ले सीओदउत्तरओ य सुवग्गविजयम्मि खग्गपुरे अमियवाहणं अरहंतं वंदिय पडिनियत्तो । इहइंच से गतीपडिघाओ, दलूण य संकुद्धो ओयरिय विमाणाओ अमरिसेणं उक्खिविहि मं करग्गेहिं । (??) तहेव करेइ । उक्खिवमाणो य मए, दप्पोरुगिरिवियारणे एसो । वामकरेणऽकतो, रसियं च महासरं णेणं ॥ तो ससुया भजा से विजाहरा य भीया मम सरणमुवगया । (??) पियमित्ताए य भणियं-को एस पुबे भवे आसि ? । मेहरहो कहेइ पुक्खरवरदीवड्डे भरहे वासे पुविल्ले संघपुरे नयरे रजगुत्तो नाम दुग्गयओ परिवसइ, भज्जा से संखिया । सो अण्णया सभजाओ संघगिरि गओ। तत्थ सव्वगुत्तं साहुं वि26 जाहराणं धर्म कहेमाणं पासइ । ताणि वि धम्म सुणताणि तस्सोवएसेणं बत्तीसकल्लाणं गेण्हइ । दोण्णिऽतिरत्ताई बत्तीसं चउत्थयाणि उवासित्ता पारणए घितिवरं साहुं पडिलाहित्ता सव्वगुत्तसयासे दो विजणाई निक्खंताई। रायपुत्तो आयंबिलवड्डमाणं तवं काउं वेलवणे अणसणेण कालगतो बंभलोए देवो जातो दुससागरोवमद्वितीओ । ततो चइ ऊण माणसवेगाए गन्मम्मि सीहरहो नाम एस राया जातो विकतो । जा सा संखिया 20 पुवभजा सा एसा मयणवेगा, पुणो वि से सा भज्जा जाया ॥ १य सेयमय शां० ॥ २ °णा बुड्डक शां० ॥ ३ °सणविभूसि शा० ॥ ४ संखुद्धो शां० विना ॥ ५°ता त° ली ३ विना ॥ ६ °यगुत्तो उ० मे० ॥ ७ विक्खाओ शां० ॥ 20 Page #141 -------------------------------------------------------------------------- ________________ मेहरहभवसंबंधो] एगवीसइमो केउमतीलंभो । एवं पगयं सोउं सीहरहो राया पणमिऊण मेहरहं रायं विमाणमारुहित्ता गओ सनयरं नयरतिलयं पुत्तं रजे अहिसिंचिऊण घणरहतित्थयरपायमूले रायडिं पयहिऊण निक्खतो, काउं तवं उदारं खीणे आउसेसम्मि परिनेव्वाणं गतो । मेहरहो वि उज्जाणसिरीमणुहवित्ता पुंडरगिणिमतिगतो। पारावय-भिडियाणं आगमणं अण्णया य मेहरहो उम्मुक्कभूसणा-ऽऽहरणो पोसहसालाए पोसहजोग्गासणनिसण्णो सम्मत्तरयणमूलं, जगजीवहियं सिवालयं फलयं । राईणं परिकहेइ , दुक्खविमुक्खं तहिं धम्मं ।। एयम्मि देसयाले, भीओ पारेवओ थरथरेंतो। पोसहसालमइगओ, 'रायं! सरणं ति सरणं' ति ॥ 10 'अभओत्ति भणइ राया, 'मा भाहि' त्ति भणिए हिओ अह सो। तस्स य अणुमग्गओ पत्तो, "मिडिओ सो वि मणुयभासी ।नहयलत्थो रायं भणइ-मुयाहि एयं पारेवयं, एस मम भक्खो । मेहरहेण भणियंन एस दायव्वो सरणागतो । 'भिडिएण भणियं-तरवर ! जइ न देसि मे तं खुहिओ कं सरणमुवगच्छामि ? त्ति । मेहरहेण भणियं-जह जीवियं तुब्भं पियं निस्संसयं तहा 15 सबजीवाणं । भणियं च हंतूण पैरप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण नासेइ अप्पाणं ।। दुक्खस्स उव्वियंतो, हंतूण परं करेइ पडियारं । पाविहिति पुणो दुक्खं, बहुययरं तन्निमित्तेण ॥ एवं अणुसिट्ठो भिडिओ भणइ-कत्तो मे धम्ममणो भुक्खदुक्खद्दियस्स ? । मेहरहो भणइ-अण्णं मंसं अहं तुहं देमि भुक्खापडिघायं, विसज्नेह पारेवयं। भिडिओ भणइ-नाहं सयं मयं मंसं खामि, फुरफुरेंतं सत्तं मारेउं मंसं अहं खामि । मेहरहेण भणियं-जत्तियं पारावओ तुलइ तत्तियं मंसं मम सरीराओ गेण्हाहि । ‘एवं होउ' त्ति भणई [भिडिओ]। भिडियवयणेण य राया पारेवयं तुलाए चडावेऊण बीयपासे निययं मंसं छेत्तूण चडावेइ। 25 जह जह छुभेइ मंसं, तह तह पारावओ बहु तुलेइ। इय जाणिऊण राया, आरुहइ सयं तुलाए उ ॥ १ °यरं तिलयं उ २ मे० विना ॥ २ सहेण जोग्गा शां० ॥ ३ तिरिओ शां० । एवमग्रेऽपि ॥ ४ तिरिएण शां० ॥ ५ उ० मे० विनाऽन्यत्र-यं तहा पिया पाणा सव्व क ३ गो० । यं पिया सब्ब. खं० वा० । यं पियं सव्व ली ३ । °यं सव्व शां० ॥ ६ उक्तं च शां० ॥ ७ परे पा° शां०॥ ८ हुतरयं त°शां० ॥ ९ उ० मे० कसं० विनाऽन्यत्र-णो भुक्खदुक्खाह[य]स्स ली ३ संसं० । णो भुक्खदुक्खुद्दियस्स खं० वा० । °णो भुक्खुवुद्दियस्स मो० गो० । °णो दुक्खद्दियस्त शां० ॥ १० इ तीओ तिरियवय शां० ॥ ११ °हुं तुलइ शां०॥ व. हिं०४३ 20 Page #142 -------------------------------------------------------------------------- ________________ 5 ३३८ वसुदेवहिंडीए हा ! ह ! त्ति नरवरिंदा !, कीस इमं साहसं ववसियं ? ति । उपाइयंखु एयं, न तुलइ पारेवओ बहुयं ॥ ते एम्म देस -याले देवो दिवरूवधारी दरिसेइ अप्पाणं, भणइ - राय ! लाभा हु सुद्धा जं सि एवं दयावंतो । पूयं काउं खमावेत्ता गतो || विम्हिया य रायाणो पारावय- भिडियए गयं दद्दूण पुच्छंति य-पुवभवे के एए आसि ? त्ति । अह जंपइ मेहरहो राया पारावय-भिडियाणं पुव्वभवो [ संतिजिणपुवभव कहाए इव जंबुद्दीवे दीवे एरवए वासे पउमिणिखेडे नयरे सायरदत्तो त्ति वाणियओ परिवसइ । तस्स विजयसेणा भज्जा, तीसे य धणो नंदणो य दो पुत्ता । ते अण्णया वव10 हरंता नागपुरं गया । संखनदीए तीरम्मि रयणनिमित्तेण तेसिं भंडणमुप्पण्णं । जुज्झता य पडिया दद्दे अगाहे । तत्थ मरिडं जाया इमे सउणा पारेवओ भिडिओ य । संवड्डिया संता दद्दू य परोपरं जाया वहुज्जयमती पुबवेरेण । एस सउणाणं पुत्रभवो भणिओ ॥ सुरूवजक्खसंबंध तप्पुव्वभवो य सुणेह देवस्स पुवभवं जं च इहागमणं च - जंबुद्दीवे पुत्रविदेहे सीयाए दाहिणे कूले 15 रमणिज्जे विजयवरे सुभाए नयरीए तत्थ त्थिमियसागरो नाम राया आसि । तस्स दुवे भज्जाओ अणुंधरी वसुंधरी य । 20 तस्साऽऽसि अहं पुत्तो, भवे चउत्थे इओ अईयम्मि | अपराजिओ ति नामं, बलदेवो अणुंधरीगभे ॥ बीओ य ममं भाया, वसुंधरी कुच्छिसंभवो आसि । नामेऽणतविरिओ, वासुदेवो महिड्डीओ ॥ तत्थाssसी पडिसत्तू, अम्हं विज्जाहरो उ दमियारी । सो अहिं उ वहिओ, कणयसिरीकारणा तइया ॥ 1 सोय संसारं बहुं भमिऊण इहेव भरहे अट्ठावयपद्ययस्स मूले निथडी नदीतीरम्मि सोमप्पहतावसस्स सुओ जातो, बालतवं काउं कालसंजुत्तो एसो सुरूवजक्खो जातो । 25 अहह्यं च निक्खित्तसत्तवेरो पोसहसालाए अच्छामि इहं एगग्गमणो । ईसाणिंदो य स - भामज्झगतो ममं गुणकित्तणं करेइ-को सक्का मेहरहं धम्माओ खोहेडं सईदएहिं पि देवेहिं ? । एस य सुरुवजक्खो अमरिसिओ ईसाणिंदवयणं सोउं ममं खोहेउमणो एइ । पेच्छइ य इमे सउणे पुल्लियवेरसंजणियरोसे नभत्थे सगपुरिसयारजुत्ते धावंते । एए य जक्खो दोणि वि सडणे अणुपविसिउं मणुयभासी ममं खोहेउमणो कासि इमं च एयारिसं । संपयं अचएंतो 30 खोहेउं भग्गपइण्णो उवसंतो ममं खामेडं गतो । १ सुभगाए शां० ॥ Page #143 -------------------------------------------------------------------------- ________________ मेहरहभव संबंधो ] raatasमो के मतीलंभो । उणा व ते विमुक्कवेरा सरिऊण पुबजाईओ । भत्तपरिण्णं काउं, जाया देवा भवणवासी ॥ मेहर हो वि राया तं पोसहं पारेत्ता जहिच्छिए भोए भुंजइ । अण्णा कयाई परिवमाणसंवेओ अट्टमभत्तं परिगिव्हिऊणं दाऊणं उरं परीसहाणं डिमंठितो । ईसाणिंदो य तं दद्दण करयलकथंजलिउडो पणामं करेइ, नमो भयवओ' 5 त्ति । देवीओ वि तं भणंति-कस्स ते एस पणामो कओ ? ति । एसो तिलोयसुंदरि !, मेहरहो नाम राया भविस्संजिणो । पडिमं ठितो महप्पा, तस्स कओ मे पणिवाओ ॥ नए सत्ता सदा देवा खोहेडं सीलवएसु । सुरूवा देवी अइरूवा य अमरिसियाओ मेहरहं खोहणमतीओ दिखाई उत्तरवेउवियाई रुवाई विउविऊणाऽऽगयाओ । मेहरहस्स 10 मयण सरदीवणकरे रयणी सवं अणुलोमे उवसग्गे काउं खोभेउमचाएमाणीओ पभायकाले थोऊण नमिऊणं च गयाओ । मेहरहो वि सूरे उग्गए पडिमा पोसहं पारडं जहिच्छिए भोए भुंजइ । मेहरहस् य तं हूण सद्धा-संवेगं पियमित्ता य देवी संवेगसमुज्जया जाया । अण्णया घणरह तित्थयरागमणं सोऊणं तत्थ दो वि जणा णिग्गया वंदगा । भयवओ वयणं सोऊणं जायसंवेगो 15 मेहरहो दढरहस्स रज्जं देइ । तेण य णिच्छियं । ततो अहिसिंचिऊण रज्जम्मि सुयं मेहसेणं सविहवेणं रहसेणं च कुमारं दढरहपुत्तं जुयरायं I सीलबयसंजुत्तो, अहियं विवडूमाणवेरग्गो । मोक्खसुह महिलसंतो, दढ (ग्रन्थाग्रम् - ९६००) रहसहिओ ततो धीरो ॥ चहिं सहस्सेहिं समं, राईणं सत्तर्हि सुयसएहिं । 20 निक्खतो खायजसो, छेत्तणं मोहजालं ति ॥ ततो सो निरावयक्खो, नियगदेहे वि धिति- बलसमग्गो । ३३९ समिती - समाहिबहुलो, चरइ तवं उग्गयं धीरो ॥ उत्तमतव संजुत्तो, विहरंतो तत्थ तित्थयरनामं । वीसाए ठाणाणं, अण्णय एहिं बंघित्ता ॥ एगं च सयसहस्सं, पुवाणं सो करेइ सामण्णं । एक्कारसंगधारी, सीहनिकीलियं तवं काउं ॥ तो दढरहेण सहिओ, अंबरतिलयं गिरिं समारुहियं । भत्तं पञ्चकखाती, धितिनिञ्चलबद्धकच्छाओ ॥ थोवावसेसकम्मो, कालं काउं समाहिसंजुत्तो । दढरहसहिओ जातो, देवो सबट्टसिद्धमि ॥ १ इजिणो उ २ मे० विना ॥ २ सक्का स° शां० ॥ 25 30 Page #144 -------------------------------------------------------------------------- ________________ ३४० वसुदेवहिंडीए [संतिजिण संतिजिणचरियं तत्थ य सुरलोए विमाणकोससारभूओ सबसिद्धियाणं पि परमतव-नियमनिरयाणं दुल्लहतरे व्व रूव-पासाय-विसयसुहसंपगाढे (?) अहमिंदत्तमणुहविऊण तेत्तीसं सागरोवमाई मेहरहदेवो चइऊण इहेव भरहे कुरुजणवए हथिणारे नयरे विस्ससेणो राया, तस्स 5 देवी अइरा णाम । ततो तीए सुहसयणगयाए चोदससुमिणदंसणे सुमणाए कुञ्छिसि उववण्णो। पुबउप्पण्णं च तम्मि विसए दारुणमसिवं कयादरेण वि सएण (राएण) ण त्तिण्णं णिवारेउं । तित्थयरे गन्भे य वट्टमाणे पसंतं । ततो निरुवसग्गा आणंदिया पया । ततो भयवं नवसु मासेसु अईएसु अट्टमेसु राइंदिएसु जिट्टकिण्हतेरसीपक्खणं भरणिजोएणं जातो। दिसाकुमारीहि य से पसण्णमणसाहिं कयं जायकम्म। सतकउणा य समतिरुयिय10 विउरुब्बियपंचरूविणा मेरुसिहरे अइपंडुकंवलसिलाए चउविदेवसहिएहिं जहाविहिं तित्थयराभिसेएण अभिसित्तो, पिउभवणे य रयणवासं वरिसिऊण णिक्खित्तो। गया देवा नियहाणाणि । अम्मा-पिऊहिं से परितु हिं असिवोपसमगुणं चिंतेऊण कयं नामं संति त्ति । सुहेण य देवपरिग्गहिओ वड्डइ सबसुकयपैयत्तदुक्कतेयरपडिरूवसाइसयदेहबद्धो, सारयपडिपुण्णचंदसोमयरवयणचंदो, अइरुग्गयसिसिरकालसूरोव्व तेयजुत्तो पीइजणणो जणस्स, 15 परिओसवित्थरंतऽच्छिकमलमालापीलणवाररहियचिरकालपेच्छणिज्जो (?), नदणवण-मल यसमुन्भूयकुसुमामोयसुहगंधवाहणर्घाणामयपसादजणणणीहारसुरहिगंधी, पहाणपयपसूयपगरणिकरग्गहियवणलच्छी, बलवगमिगरायसिक्खाणक्खम-लक्खणसत्थाणुकूलसच्छंदललियगमणो, सुरदुंदुहि-सलिलगुरुवारिधरणिणयहिययहरमहुरवाणी, विसुद्धणाणरयणपयासियसुनिउणसत्थनिच्छयविदू, उत्तमसंघयणो, महासत्तो, अणंतविरिओ, दाया, सरण्णो, 20 दयावरो, वेरुलियमणिनिरुवलेवो, देविंदेहिं वि य से कयायरेहिं गुणसायरपारं न सका गंतुं, किमंग पुण पिहुजणेण ?।। ___ ततो सो जोव्वणं पत्तो पणुवीस वाससहस्साणि कुमारकालं गमेइ । वीससेणेण य रण्णा सयं रायाहिसेएण अहिसित्तो । तस्स य जसमती नाम अग्गमहिसी । दढरहदेवो य चुओ समाणो तीसे गन्भे उववण्णो जाओ चक्काउहो नाम कुमारो । सो वि य पस25 स्थलक्खणोपचियसबंगो सुरकुमारो विव रूवस्सी सुहंसुहेण परिवठ्ठति । संतिसामिस्स पणुवीसं वाससहस्साणि मंडलियकालो। अण्णया य से आउघरे चक्करयणं समुप्पण्णं । तस्स य zण कया पूया । ततो चक्करयणदेसियमग्गो, दक्खिणावरदक्खिणेण भरहमभिजिणमाणो, मागह-वरदाम-पभासतिस्थकुमारेहिं पयत्तेहिं सम्माणिओ, सिंधुदेवीए कयपत्थाणो, वेयड्ढकुमारदेवकयपणिवाओ, १०ओ भवसिद्धि शां० ॥ २ रे व रुव्वदादाविसय शां० ॥ ३ °पव्वत्तदुक्खंतेउरपरिरूव शां०॥ ४ °लपत्थणि शां०॥ ५ °सुब्भिगं° शां०॥ ६ घणोगयपसादंज शां० ॥ ७ पणहाणयपय कसं० शां० विना ॥८हं जिण ली ३ ॥ Page #145 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसइमो के मतीलंभो । ३४१ तिमिसगुहाओ य महाणुभावयाए रयणपरिग्गहिओ कसिणजलदावलिगिलिओ विव मियंको विणिग्गओ य गओ कमेणं चुल्लहिमवंतं वासहरपवयं । तण्णिवासिणा य देवेण पणएण 'अहं' देव! तुझं आणाविधेओ' त्ति पूजिओ । ततो उसहकूडपबयं निययनामचिंधं काऊणं, विज्जाहरेहिं सरणागएहिं पूइओ, गंगादेवीए कओपत्थाणो, खंडगपवायगुहाए वेड्डूपवयमभिलंघइत्ता, णिहीहिं नवहिं सबेहिं पूइओ महया इड्डीए गयपुरं गतो 5 पविट्ठो । णिरीतिगं णिरुवसग्गं सयलं भरहवासं पालइत्ता पणुवीसं वाससहस्साइं गमेइ । आसघर गएणय कओ संकप्पो संतिसामिणा निक्खमिडं । लोयंतिया य देवा उवट्टिया बोउं । ते पसत्थाहिं भारहीहिं अभिनंदति । ततो भयवं संवच्छरं कयवित्तविउस्सग्गो चक्काउहं निययपुत्तं रज्जे अहिसिंचिऊण जेट्ठकण्हचउदसीपक्खे छट्ठेणं भत्तेणं देवेहिं चउविहिं महीयमाणो सवट्ठसिद्धाए सिबियाए देवसहस्तवाहिणीए सहसंबवणे एगं देव - 10 दूसं देवदिण्णमायाय निक्खंतो रायसहस्सेण समं । चउनाणी सोलस मासे विहरिऊण तमेव सहसंबवणमागतो दिवच्छस्स पायवस्स अहे एगंतवियकमविचारिं ज्झाणमइकंत सुक्कतियभायमभिमुहस्स पक्खीणमोहावरणंतरायस्स केवलनाण-दंसणं समुपणं । ततो देवा भवण-विमाणाधिपयओ गंधोदय- कुसुमवरिसं च वासमाणा उवागया वंदिऊण भयवंतं परमसुमणसा संट्ठिया । वणयरेहिं य समंततो देवलोयभूयं कथं जोयणप्पमाणं 115 ततो हरिसवसवियसियनयणेहिं वेमाणिय- जोईसिय-भवणवईहिं रयण-कणय-रययमया पायारा खणेण निम्मिया मणि - कणय - रयणकविसीसगोवसोहिया । तेसिं च पत्तेयं पत्तेयं चत्तारि दुवाराणि रययगिरिसिहरसरिसाईं । जत्थ य अरहा वियसियमुहो जगगुरू संठिओ । नंदिवच्छपायवो सो वि दिव्वपहावेण जैयचक्खुरमणेण कप्परुक्खसा रिक्खरू विणा रत्तासोगेण समोच्छण्णो । तण्णिस्सियं च सीहासण मागास फलिहमयं सपायवीढं देवाण विम्ह - 20 यजणणं । उवरिं गगणदेसमंडणं सयलचंद पडिबिंबभूयं छत्ताइछत्तं । भवियैजणबोहण हेडं च भयवं पुरच्छाभिमुहो सण्णिसण्णो । ठिया य जक्खा चामरुक्खेवऽक्खित्ता । पुरओ य तित्थयरपायमूले कणयमयसहस्सपत्तपइट्ठियं तरुणरविमंडलनिभं धम्मचक्कं । दिसामुहाणि य एहिं सोहियाणि । तुट्ठेहिं से देवेहिं पहयाओ दुंदुहीओ । दंसिया नट्टविहीओ नट्टि - याहिं । गीयं गंधव्वेहिं । मुक्का सीहनाया भूएहिं, कुसुमाणि जंभएहिं । थुयं सिद्धचार - 25 हिं । ततो य पयक्खिणीकाऊण कयपणिवायाओ वेमाणियदेवीओ भविस्ससाहुद्वाणस्स दक्खिण दक्खिणपुवेणं संट्ठियाओ । भविस्ससाहुणिगणस्स य पच्छिमेणं भवणाहिववणयर- जोइसियदेवीओ दाहिणपञ्चच्छिमेण भयवओ ठितीयाओ । पञ्चच्छिमेण दुवारउत्तरेण भवणवई जोइसिया वंतरा य देवा । वेमाणिया देवा उत्तरदुवारेण । पुरच्छिण मणुया मणुस्सीओ य । 1 30 १ 'क्वातिअज्झाणमभि० शां० विना ॥ २ जणवयच शां० ॥ ३ 'डलं सयलं चंद्रबिंबभूयं शां० विना ॥ ४ 'वियाण बो० क ३ गो० ॥ ५ सोभणियाण शां० ॥ Page #146 -------------------------------------------------------------------------- ________________ ३४२ [ संतिजिण चक्काउहो य राया देवागमणसूइयं सामिकेवलनाणुप्पयामहिमं दद्धुं सपरिवारो निम्तो [* चरितमोहक्खयसमए *] तित्थयरं परमसंविग्गो नमिऊण आसीणो । देव- मणुयपरिसा मज्झगओ य भयवं बितिओ विव सरदो आसी सचंदो सियायवत्तेण, सहंस इव चामरा संपाएहिं, सकमल इव देवसुंदरीवयणकमलेहिं, गयकुलासण्णकुसु5 मियसेववण इव सुरा - ऽसुरेहिं, पसण्णसलिलासय इव चारणसमणोवगमेहिं, विज्जुलयालंकियधर्वलबलाहगपंतिपरिक्खित्त इव समूसितविविधयपंतीहिं, फलभारगरुयसालिवप्पमुग्ग इव विणयपणयमणुस्सर्वदेहिं । वसुदेवहिंडीए ततो संतिसामी तित्थयरनामवेदसमए तीसे परिसाए धम्मं सैवणामयपिसियाय परममहुरेण जोयणणीहारिणा कण्णवंताणं सत्ताणं सभासापरिणामिणा सरेण पकहिओ 10 जदत्थि लोगे तं सर्व-अजीवा जीवा य । तत्थ अजीवा चउबिहा — धम्मत्थिकाओ अहम्मत्थिकाओ आगासत्थिकाओ पोग्गलत्थिकाओ । पोग्गला पुण रूविणो, सेसाsरूविणो । धम्माऽधम्मा-ऽऽगासा जहक्कमुद्दिट्ठा जीव-पोग्गलाणं गती-ठिती-ओगाहणाओ य उवयरेंति । पोग्गला जीवाणं सरीर-करण- जोगा-ऽऽणुपाणुनिवित्ती । जीवा दुविहा—- संसारी सिद्धाय । तत्थ सिद्धा परिणेबुयकज्जा | संसारिणो दुविहा- भविया अहविया य । ते अणाइकम्म15 संबंधा य भवजोग्गजा । मोहजणियं क्रम्मं सरीर-पोग्गलपाओग्गगहणं । तहा सयंकेय सुहाऽसुहोदएणं संसारो दुक्खबहुलो । भवियाणं पुग लद्धी पडुच परिणामेण लेसाविसुद्ध ए कम्मट्ठतिहाणीय वट्टमाणाणं भूइट्ठदंसणमोहखओवसमेण केवलिपणीयं धम्मं सोऊण अदिमरणाणं पिय अभयघोसो परं आणंदो होइ । ततो महादरिद्द इव निरवदुयं निहिं दुहुं जिणभासियसंग हे कयप्पसंगा जायसंवेगा [ चरित्तमोहक्खयसमए ] चरितं 20 पडिवज्जंति अभयं कंतारविप्पणट्ठा इव महासत्थं । समितीसु य इरिया -भासेसणा-ऽऽदाणनिक्खेव विही-उस्सग्गाभिहाणासु समिया मण-वाय - कायगुत्ता तवेण बज्झ-ऽब्यंतरेण घाइयघाइकम्मा केवलिणो भवित्ता विहुयरया नेवार्णेमुवगच्छंति । जे पुण सावसेसकम्मा देसरिया ते देव- मणुस्सपरंपराणुभविणो परित्तेण कालेण सिद्धिवसहिसाहीणा भवंति । जे जिणसासणपरम्मुहा असंवरियाssसवदुवारा विसयसुहपरायणा कसायविसपरिगया ते 25 पावकम्मबहुलयाए नरय- तिरिय- माणुसेसु विविहाणि दुक्खाणि दुप्पडियाराणि दुण्णित्थ १ रायकुलासपण कुसुमियासववण उ० मे० ॥ विना ॥ ४° समग्ग शां० ॥ ५ समणा शां० ॥ शां० ॥ ८ ण गाहग पकहि० शां० विना । ९ लगहणं शां० ॥ ११ शां० विनाऽन्यत्र - 'कडासु' ली ३ मो० गो ३ । 'कडसु° कसं० संसं० उ० मे० ॥ १२ २ वायवत्तपरि शां० ॥ ३ °तिपत्तपरि० उ० मे० ६ 'वासासि शां० विना ॥ ७ कण्णमयाणं सन्नीणं सभा हवं जीवा अजी शां० विना ॥। १० यं संबंधं सरीरपोग्ग अद्दिट्ठ° सं० उ २ मे०विना ॥ १३ ली ३ कसं० चत्तारि प० शां० ॥। १४ 'णमणुग शां० ॥ १५ संसं० उ० मे० विनाऽन्यत्र - चत्तारितं मो० गो ३ । इयभावा ते शां० ॥ * कोष्ठकान्तर्गतोऽयं पाठः लेखकप्रमादात् ३४२ पत्र २ पंक्तिमध्ये प्रविष्टः स चाऽत्रैव सङ्गच्छते । सर्वेष्वप्यादर्शष्वयं पाठस्तत्रैवेक्ष्यते नाऽत्रेति ॥ Page #147 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसइमो के उमतीलंभो । ३४३ रिज्जाणि दीहकालवण्णणिज्जदहार्णिमणुहवमाणा चिरं किलिस्संति । तत्थ य जे अभविया ते उलूपक्खिणो विव सूरुग्गमस्स, कंकडुग इव पागस्स, सक्कराबहुलगा इव पुढवीपदेसा घडभावस्स, अओग्गा मोक्खमग्गस्स त्ति अपज्जवसियेसंसारा । एवं वित्थरेण बहुपज्जायं च ( मन्थानम् - ९७००) कहियं । भयवओ य पणया परिसा 'नमो भयवओ सुभासियं' ति । एत्यंतरे चक्काउहो राया तित्थयरवयणाइसयसंबोहिओ जायतिवसंवेगो परिभोग- 5 मिलाणमिव मालं रायविभूइं अवइज्झिऊण निरविक्खो निक्खंतो बहुपरिवारो, तत्थेव समोसरणे ठविओ पढमगणहरो | इंदेहिं य से परमाणंदिएहिं वियसियनयणारविंदेहिं कया महिमा । लोयगुरुं पयक्खिणेऊण गया सयाणि ठाणाणि देवा मणुया य । भवियकुमुदागरबोहणं च कुणमाणो जिणचंदो जओ जओ विहरइ तओ तओ जोयणपणुवीस जाव बहुसमा पायचारक्खमा दिवसुरहिगंधोदयाहिसित्ता बेंटट्ठाइसवण्णपुरकावगार- 10 सिहरा भूमीभागा भवंति । सबोउयकुसुम - फलसिरिसमुदओववेया पादवा निरुवसग्गा धम्मकज्जसाहणुज्जया पमुदिया पयाओ । नियत्तवेरा- मरिसाओ सुहाहिगम्मा दाण-दयावरा रायाणो केसिंचि विसज्जियरज्जकज्जा पवज्जमब्भुवगया । नरिंद- रायसुया इब्भा य परिचत्तरिद्धिविसेसा तित्थयरपायमूले समल्लीणा संजमं पडिवण्णा । माहणा वइस्सा य इत्थीओ य तहाविहाओ विहवे मोत्तूण विसयसुहनिरवकखाओ निक्खता सामण्णे एयंति । केइ पुण 15 असत्ता सामण्णमणुपालेडं गिहिधम्मं पडिवण्णा तवज्जया विहरंति । सामिणो य चक्का उहप्पमुहा छत्तीसं गणहरा सुयणिहओ सबलद्धिसंपण्णा । एवं संखा जिणस्स समणाणं बासट्ठिसहस्साणि, अज्जाणं एगट्ठिसहस्साणि छ सयाणि, सावगपरिमाणं बेसयसहस्साणि चत्तालीसं च सहस्साणि, सावियाणं तिण्णि सयसहस्साणि नव य सहस्साणि । भयवं चत्तालीसं धणूणि ऊसिओ । सोलसमासूणगाणि पणुवीसं वाससहस्साणि जगमु - 20 जोवेऊणं विज्जाहर- चारणसेविए सम्मेयसेलसिहरे मासिएणं भत्तेण जेट्ठामूलबहुलपक्खे तेरसीए भरणिजोगमुवगए चंदे नवहिं य अणगारसएहिं समगं पायोवगमणमुवगतो । देवा जिणभत्तीए लोगट्ठितिसमागयाओ । संतिसामि विधूयकम्मो सह तेहिं मुणीहिं परिनेव्वुओ । सुरा - सुरेहिं य से विहीए कओ सरीरसक्कारो, जहागयं च पडिगता जिणगुणाणुरता । ततो चक्काउहो महेसी सगणो विसुद्ध निरामयो विहरमाणो जणस्स संसयतिमिराणि 25 जिणवई विव सोहेमाणो सरयससिपायधवलेण जसेण तिहुयणमणुलिहतो बहूणि वासाणि विहरिऊण मोहावरणंतरायक्खए केवली जाओ । तियसपइपरिवंदियपयकमलो य कमेण इमी परमपवित्ताए सिलाए वीयरागसमणवंदपवुिडो निट्टियकम्मंसो सिद्धो । सुरेहिं भत्तीवसमाग एहिं सायरेहिं कया परिनिवाणमहिमा । तप्पभितिं च संतिस्स अरहओ बत्तीसाए पुरिसजुगेहिं निरंतरं सिज्झमाणेहिं इमीए चक्काउहमहामुणीचलणपंकयंकाए सिलाए 30 संखित्तपज्जवाणं संखेजाओ कोडीओ रिसीणं सिद्धाओ ॥ १ °णि अणु० शां० ॥ २ व्यंसंपरा उ २ मे० विना ॥ ३ तपत्तपजवसाणं सं० शां० ॥ Page #148 -------------------------------------------------------------------------- ________________ ३४४ वसुदेवहिंडीए [कुंथुसामिकुंथुसामिचरियं ___ गए य अद्धपलिओवमम्मि तेणं कालेणं कुंथू अरहा जंबुद्दीवयपोक्खलावइविजए विउलं रजसमुदयं विसज्जेऊणं निरवज पव्वज्जमब्भुवगम्म बहूणि पुव्वसयसहस्साणि तवं चरिऊण एक्कारसंगवी विगयपावकलिमलो संगहियतित्थयरनाममहारयणो तेत्तीसं सागरोव5 माणि सबट्ठसिद्धे महाविमाणे निरुवमं सुहमणुहविऊण चुओ हत्थिणाउरे दाण-दयासूरस्स सूरस्स रण्णो सिरीए देवीए महासुमिणदंसणणंदियहिययाए कुच्छिसि उववण्णो । बहुलजोगमुवागए य ताराहिवे पुण्णे पसवणसमए जातो । दिसादेवयाहिं तुट्ठाहिं कयजायकम्मो मघवया हरिसिएणं मंदरालंकारभूओ य अइपंडुकंबलसिलाए तक्खणमेव चूला समाणीय सुरीसरसएण(?)तित्थयराहिसेएण अहिसित्तो जम्मणभवणे य साहरिओ। 10जम्हा य भयवओ जणणीए गब्भगए सामिम्मि रयणचित्तो य थूभो सुमिणे दिट्ठो कुत्ति भूमि तिं कुंथु त्ति से कयं नामं। __देवपरिग्गहियस्स परिवड्डमाणस्स मेहमुक्को सकलो विय मियंको मुहपउमसोम्मयापरिहीयमाणो ससंको इव आसि, भमरसंपउत्ताणि वि सियसहसपत्ताणि नयणजुयलसोहोभामियाणि लज्जियाणि विव निसासु मिलायंति य, सिरिवच्छच्छविच्छलेणेव से लच्छि सुवि15त्थया वच्छत्थलमल्लीणा (??) भूया णभोगपरिभोगाउवमाणकलं लंघेज्ज(ज)ति, उज्जया असोयपल्लवाँ य से करसोगमल्लवायकेसकरसोगुमलीणयंति सोहिया सहस्सनयणाउहं पि गुणेहिं वैझं मज्झस्स त्ति उझणीयमिव जायं कडिसनामस्से तुरंगा आकिण्णा विय अओग त्ति अवकिण्णा (??) ऊरुजुयलस्स आगारमणुकरेंति त्ति पसत्था हत्थिहत्था, कुरुविंदव त्ताणि जंघाणं ण सत्ता पावित्रं ति परिचत्ताणि कच्छभवणाणच्छायाकढिणमुच्छाहंति (?), 20विच्छदाणजलाविलकपोला वि गजा सललियाए गतीए कलमपावमाणा विलिया भवंति, सलिलभारवामणा य बलाहगा सरस्स से गंभीरतं महुरत्तं च विलंबइउमसमत्था सीदति । एवं च से सुर-मणुयविम्हियगुणिजमाणगुणगणस्स गतो कुमारवासो तेवीसं वाससहस्साणि अद्धट्ठमाणि य सयाणि, तओ सुरेण रण्णा सयं सूरप्पभाणुलित्तपुंडरियलोयणो पढमपयावई विव उसभो पयाहिओ रायाभिसेएणं अहिसित्तो। पागसासणपूइयपायपंकओ 25 पंकयरयरासिपहकरकंचणसरिच्छदेहच्छवी निखिलं रज पसासेमाणो जणलोयणकुमुय सरयचंदो चंदमऊहावदाय-साइसय-भवियपरितोसजणगचरिओ य दिवसमिव गमेइ तेवीसं वाससहस्साणि अद्धट्ठमाणि य वाससयाणि । १°लामग्गे सुरी शां० ॥ २ त्ति अकुंथु ति कुंथु त्ति से शा० ॥ ३ °हयंको मुहपउ क ३ गो० ॥ ४ °णि व सयसह शां० विना ॥ ५ °या वि° ली ३॥ ६ °णकालं लज्जेज त्ति उजलअसो शां० ॥ ७°वा सो करसोगमलीणयंगी सोभिया सुयणयजुयं पगुणेहिं शां० ॥ ८ बझं क ३ गो ३ ॥ ९ ज्झयणय° शां० ॥ १० °स्स चुयगा अकिण्णा वियोगतिणविवेकिणोरुजु शां० ॥ ११ °स्था अहिसित्तो कुरु कसं० मे० । त्था अहित्तो कुरु° उ० ॥१२ रुविद्दवित्तोरुजंघा शां० ॥ १३ कत्थभवत्थायाकढि शां० ॥ १४ °ढादाणं ज° शां० विना ।। १५ °लावित्तघोलविव जा सलिलया गतीए कमलपावमला विलया भवंति सिरिभारवापला य बलाहगा शां० ॥ १६ महुत्तरं विलं विभयामसमत्था दीसंति शां० ॥ Page #149 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसइमो के उमतीलंभो । ३४५ आउरे य से 'वीयमिव सूरमंडलं पभासकरं चक्करयणं समुत्पण्णं । कया पूजा 'जी' ति रयणस्स । तमणुवत्तमाणो य लवणसागर - चुलहिमवंत परिगयं भारहं वासं सविज्जाहरं पि सज्ज्ञेऊणं सुरवइविम्हयजणणीए विभूईए गयपुर मणुपविट्ठो । संखाईयपुत्रपुरिसपरंपरागयं चोइसरयणालंकारधारिणीं रायसिरीं चारित्तमोहक्खयमुवेक्खमाणो परिपालेमाणो पणयपत्थिवसहस्समउडमणि किरणरंजियपायवीढो तेवीसं वाससहस्साणि अद्धट्ठ- 6 माणि य वासस्याणि चक्कवट्टिभोए भुंजमाणो विहरइ । कयाई च आयंसघरमणुपविट्ठो अणिच्चयं चिंतेमाणो रिद्धीणं पसत्यपरिणामवत्तणीय माणो लोगंतिएहिं सारस्सयमाईहिं बोहिओ - सामि ! तुब्भं विदिता संसारगती मोक्खमग्गो य, भविबोहणाय कीर निक्खमणतत्ती, तर तवोवदेससंसिओ संसार महण्णवं समणवर्णियसत्थो । एवमादीहिं वयणेहिं अभिनंदिऊण गया अदरिसणं सुरा । 10 भयवं च कुंथू दाणफलनिरभिलासो वि 'एस पहाणपुरिस से विओ मग्गो, उज्झणीयं वित्तं ति एएण मुद्देणं' ति किमिच्छयदाणसुमणं च वरिसं जणं काऊण कत्तियाजोगमुव गए मियंके विजयाए सिबिगाए तिहुयणविभूतीए इहसमागयपरितुट्टसहस्सनयणोपणीयाये कयमंगलो य देवेहिं नरवईहि य वुग्भमाणो, जणसेयच्छिविच्छिप्पमाणलच्छि समुदओ, जंभगगणमु'दितमुक्कपंचवण्णोववेयसुरहितरुकुसुमवरिसो, सुरकिंकर पहकर - तुरिय गीय- वाइयमीससद्दा- 15 णुबज्झमाणो, 'अहो ! असंगो एरिसीए सुराण विन्हयकरीए रायसिरीए' त्ति चारणेहिं कयंजली हिं थुवमाणो पत्तो सहसंबवणं । सिद्धाण य कयपणामो पवइओ । तस्स परिच्चायविम्हियाणं सहस्सं खत्तियाणं अणुपवइयं । ततो भगवं कुंथू चउनाणी सोलस मासे विहरिऊण पारणासु उववासाणं दायगजणस्स सुहारानिवाहिं हिय्याणि पसाएमाणो सारयससी व कुमुदाणि पुणो सहसंबवणे दुमसं 20 डतिलयस्स तिलयतरुस्स अहे संहिओ । उत्तमाहिं खंति - मद्दव ऽज्जव-विमुक्त्तीहि य से अपाणं भावेमाणस्स विगयमोहा - ऽऽवरण विग्घस्स केवलनाण- दंसणं समुप्पण्णं । तम्मि चेव समए देवा दाणवा य महेउ परमगुरुं तित्थयरं उवगया । विणयपणयसि - रेहिं पढममेव गंधसलिलावसित्ता कथा समोसरणभूमी बेंटपयट्ठाणपंचवण्णयजल-थलयसंभवसुगंध पुप्फाकारसिरी । कताणि य णेहिं कालायरुधूवदुद्दिणाणि दिसामुहाणि । तओ 25 माणातिदसपतिणो सपरिवारा कथंजली पयक्खिणीकाऊण जहारिहेसु द्वाणेसु संट्ठिया । रा वि तेणेव कमेण भयवओ वैयणामयं सुणमाणा । ततो जिणो पकहिओ सेवण-मणग्गाहिणा सरेण छज्जीवकाए सपज्जवे अजीवै । अरूवीजीवाणं पुण राग-दोस हेडगं कम्मपोग्गलग्रहणं अगणीपरिणामियाण वा अयगोलाण तोयग्ग्रहणं । कम्मेण य उदयपत्तेण जम्म-जरा-मरण-रोग-सोगबहुलो संसारो पइभओ । 30 १ वितीय शां० ॥ २ सत्थवि शां० ॥ ३ 'कारहरीसिकया णयणाहिं कालागरुधूमदु शां० ॥ ४ वायामयं शां० ॥ ५ समण शां० ॥ ६ वे रू० शां० ॥ ७ लाणं पोग्गलग्ग शां० ॥ व० हिं० ४४ Page #150 -------------------------------------------------------------------------- ________________ ३४६ वसुदेवहिंडीए [अरजिणपसत्थपरिणामकयस्स य जिणदेसियमग्गरइणो नाणाभिगमे कयपयत्तस्स विसुज्झमाणचरित्तस्स पिहियासवस्स नवस्स कम्मरस उवचओ न भवइ । पुवसंचियस्स बज्झ-ऽभंतरतवसा खयो । ततो विधुतरय-मलस्स परमपदपइहाणा भवंति-त्ति वित्थरेण य कहिए अरहया विगयसंसया परिसा 'सुभासियं' ति पणया सिरेहिं । जायतिवसंवेगो य सयंभू 5 खत्तिओ रजं तणमिव विछुभित्ता पवइओ, ठविओ य पढमगणहरो । पूइओ सुरेहिं । गया देवा मणुया य तित्थयररिद्धिविम्हिया सयाणि हाणाणि । मुपमुहाणि य कुंथुसामिस्स सीसाणं स ट्ठिसहस्साणि । अजाणं रक्खियपमुहाणि सट्ठिसहस्साणि अट्ठ सयाणि । एगं च सयसहस्सं एगूणणउइं च सहस्साणि सावगाणं । तिन्नि य सयसहस्साणि एगासीतिं च सहस्सा सावियाणं । 10 ततो भयवं निरुव(ग्रन्थाग्रम्-९८००)सग्गं विहरमाणो तेवीसं च वाससहस्साणि अट्ठमाणि य वाससयाणि भवियजणबोहणुजयो विहरिऊणं निरुवसग्गं सम्मेयसेलसिहरे मासिएणं भत्तेणं कत्तियाजोगमुवगए य ससंके सिद्धावासमुवगओ । देवेहिं कया परिनेवाणमहिमा । भयवओ य कुंथुस्स तित्थे अट्ठावीसाय पुरिसजुगेहिं अंतगडभूमीय इमीए चक्काउहमहरिसीकयाणुग्गहाए सिलाए संखेज्जाओ कोडीओ समणाणं विमुकजाइ15 जरा-मरणाणं सिद्धाओ ।। अरजिणचरियं पलिओवमचउब्भागपमाणे काले वइकंते अरो य अरहा पुचविदेहे मंगलावई विजए महामंडलियरज पयहिऊण समणो जातो, एक्कारसंगवी बहुईओ वासकोडीओ तव-संज मसंपउत्तो समन्जिय तित्थयरनाम-गोयं सबट्ठसिद्धे महाविमाणे परमविसयसुहमणु - 20 जिऊण तेत्तीसं सायरोवमाइं चुओ इहेव भरहे हथिणारे पणयजणसुदंसणस्स विसुद्ध सम्मदंसणस्स सुदंसणस्स रणो अग्गमहिसीए तित्थयरवाणीए विव वयणिज्जविवजियाए चंदप्पहा इव विमलसहावाए सुहुयहुयासणतेयंसिणीए देवीण विम्हयजणणरूवसमुदया देवी नाम । तीसे गन्भे उववण्णो महापुरिससंभवायसूयकसुविणदसणाय । रेवतीजोगमुवगए ताराहिवे णवसु य मासेसु अतीतेसु दसमे पत्ते जीवे पुव दिसावयणे मंड25 णत्थमिव संठिए जीवगहिए जातो । ततो दिसादेवयाहिं य पहढहिययाहिं कयजाय. कम्मो सुराहि वेहिं मणोरमस्स गिरिराइणो सिहरे तित्थयराहिसेएण अहिसित्तो । साहरिओ य जम्मभवणं सहस्सनिहीय । कयं च से नामं 'गभगए जणणीए अरो रयणमओ सुमिणे दिट्ठो' त्ति अरो। भयवं देवयापरिग्गहिओ य वदिओ दीसए य जणेण परितोसुवेल्लमाणणयणेण, गय30 घणगहणाधसयलसोमयरवयणचंदो, सुमरिउं व पडिबुद्धो सहभमरसहस्सपत्तोपमाणनेत्तो, १ सयंभुपमुहसिस्साणं सहिसहस्साणि अट्ठ सयाणि एगवीससहस्सं एगणनउयं च सयसहस्साणि सावगाणि एगासीइं च सहस्सा । ततो भगवं शां०॥२ ली ३ विनाऽन्यत्र-गपहाणेण का क ३ गो ३ उ० मे० गपमेणेण का शां०॥३°तो अ° ली ३ क. उ २ मे०॥४°द्धो सहस्स° उ२ मे० विना॥ Page #151 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसइमो केउमतीलंभो। मुहपंकयसोभकराणुग्गयपसत्थनासो, विहुमदुमपल्लवाधरो, कुंदमउलसण्णिभसणिद्धदसणो, सिरिवच्छोच्छन्नविउलवच्छो, भुयंगभोगोपमाणबाहू, बालानिलवलियकमलकोमलसुहलेहालंकियऽग्गहत्थो, सुरवइपहरणसरिच्छमझो, सररुहमउलायमाणगंभीरनाहिकोसो, संगयपासोदरो, सुसंहतहयवरवट्ठियकडिपएसो, गयकलभयहत्थसंठिओरू, णिगूढ-दढजाणुसंधि, कुरुविंदवत्तजंघो, कंचणकुम्मसुपइट्ठिय-नहमणिकिरणोहभासियचरणकमलारविंदो, सतोयतो 5 यधरणिभनिग्योसो, कुमारचंदो इव पियदसणो गमेइ एगवीसं वाससहस्साणि कुमारभावे । निउत्तो य पिउणा रज्जधुरावावारे । निरुवद्दवं च मंडलियरजसिरि पालेमाणस्स गयाणि गयघणमियंककिरणसुइजसेणं पूरयंतस्स जीवलोयं एकवीसं वाससहस्साणि । पुवसुकयज्जियं च से चक्करयणं देवसहस्सपरिवुडमुवत्थियं । तस्स मग्गाणुजाइणा अहिन्जियं चउहिं वाससएहिं सयलं भरहवासं । भरहो इव सुर-नरवइपूइओ एकवीसं वाससहस्साणि चकवट्टिभोए 10 मुंजमाणो विहरइ।लोगतिएहि य विणयनमियंग-मुद्धाणेहिं बोहिओ संवच्छरं विगयमच्छरो वेसमणविम्हयकरीअ मतीए मणि-कणयवरिसं वरिसिऊणं वेजयंतीए कंचणमयविचित्तपवरविहूसियाए, कप्परुक्खगकुसुमवक्खित्तछप्पयनिगुंजियाए, विहुम-ससिकंत-पउमाऽरविंदनील-फलिहंकथूभियाए, तवणिज्जंजणसुसिलिट्ठरुहिरक्खरखंभपडिबद्धबालयमुहविवरविणिंतमुत्तिउजलविलसिरीए(?),मरगय-वेरुलिय-पुलय-मणिविचित्तवेइगाए, गोसीसचंदणच्छडा 15 हिं कालायरुधूववासियाहिं दिसामुहाइं सुरहिगंधगब्भिणा पकरेमाणीए, पडागमालुज्जलाए, बहुकालवण्णणिजाए सिबियाए कयमंगलो देव-मणुस्सवाहिणीए निजाओ नयराओ । रेवडजोगमवागए ससंके सहसंबवणे सहस्सेण खत्तियाण सह निक्खंतो। चउनाणी सोलस मासे विहरिऊण तमेव सहस्संबवणमागतो संठिओ। तकालकुसुमसमूहपहसियस्स परहुयमहुरसायपलाविणो भमरभरंतकालस्स सहयारपायवस्स अहे। पसत्थज्झाणसंसि-20 यस्स य से विलीणमोहा-ऽऽवरण-विग्धस्स केवलनाण-दसणं समुप्पण्णं । __ ततो घणपंकमुको इव ससी अहिययरं सोमदंसणो देव-दाणवेहिं कयंजलीहिं महिओ। जोयणाणुनीहारिणा सरेण धम्मं पकहिओ। जहा-पमायमूलो जीवाणं संसारो जम्मणमरण-वह-बंधण-वेयणापउरो. तत्थ य विमुक्खत्थं इमो दसविहो मग्गो-खंती महवं अजवं मुत्ती तवो संजमो सच्चं सोयं आकिंचणया बंभचेरं ति. एएण उवाएणं विणिधूयकम्मा सिद्धा 25 सिद्धालए अपज्जवसियं अबाबाहं सुहमणुवंति. संसारे परित्तीकए पुण गिहिधम्मो अणुवयसिक्खावयसमग्गं-ति वित्थरेण सबभावविऊ अरहा आतिक्खति । __तं च सोऊण से जीवा-ऽजीवभावं कुंभो राया परिचत्तकामभोगो समाणो समणधम्म पडिवण्णो, ठविओ य भयवया पढमगणहरो। देवा महेऊण मणुया य जहागयं गया। कुंभपमुहाणि भयवओ सहिसहस्साणि सिस्साणं, तावइया सिस्सिणीओ, एगं सयसहस्सं साव-30 याणं चउरासीतीसहस्साणि, तिण्णि य सयसहस्साणि चउरासीइं च सहस्साणि सावियाणं । १°सहस्सेहिं शां० ॥ २ 'मोक्खणथं शां०॥ Page #152 -------------------------------------------------------------------------- ________________ ३४८ वसुदेवहिंडीए [इंदसेणासंबंधो विगयमोहो य अरो तित्थयरो एगवीसं वाससहस्साणि निवाणमग्गं पगासेऊण सम्मेयपबए मासोववासी परिनिहियकम्मो सिद्धो । कया य परिनिवाणमहिमा देवेहिं । तम्मि तित्थे चवीसाए पुरिसजुगेहिं इमाए सिलाए सीलधणाणं समणाणं बारस कोडीओ सिद्धाओ। मल्लिस्स पुण अरहओ तित्थे वीसाए पुरिसजुगेहिं छ कोडीओ इहेव परिनिव्वुआओ। मुणिसुबयस्स भगवओ तित्थे सुबयाणं मुणीणं तिन्नि कोडीओ परमपयं संपत्ताओ । नमिणो य लोयगुरुणो पणततियसिंदपरिवंदियपायकमलस्स तित्थे एगा कोडी इमीए सिलाए उम्मुक्तकम्मकवया सिद्ध त्ति । तेणेसा कोडिसिल त्ति भणिय त्ति । सुरा-ऽसुरपूइया मंगल्ला वंदणीया प्रयणीया य । एएण कारणेण अम्हे इहाssगया । जंते परिपुच्छियं तं कहियं ति ॥ 10 इय भासिए पणया विणएण ते रिसओ अहं च 'सुभासियं जंपमाणो। तयंतरे चारणा भयवंतो अंतद्धिया। एयं संतिकरं संतिचरितं च चितंतो अच्छामीति । दिहा य मया इत्थी नवजोबणे वट्टमाणी अट्ठियमालाए खंधपणिंधणाए उलुग्गसरीराए तुसारोसद्धा इव पउमिणी । पुच्छिया य मया तावसा-इमा भद्दियागिति सुहभागिणी उ केण पुण कारणेण आसमे निवसइ?, को वा एरिसो तवो जेण पाणसंसए व? त्ति । 15 ततो भणंति-सुणाहि कारणं तिइंदसेणासंबंधो अस्थि एत्थ वसंतपुरं नाम नयरं । वच्छिल्लसुओ राया संपयं जियसत्तू । तस्स मागहेण रण्णा जरासंधेणं कालिंदसेणाए अग्गमहिसीए दुहिया इंदसेणा णाम दिण्णा । सो य जियसत्तू परिवायगभत्तो। तस्स संखो य जोगी य अंतेउरपवेसा दत्तवियारा अयंति20 या निक्खमंति य पविसंति य । अण्णया य सूरसेणो नाम परिवाययो ससमय-परसमयकुसलो जियसत्तुस्स बहुमओ घरे परिवसइ । तेण य इंदसेणा विज्जाए वसीकया। ततो 'सा तम्मि पसत्त' त्ति रण्णा आगमेऊणं सूरसेणो विणासिउँ गहणवणेगदेसे छड्डिओ । सा पुण तग्गयमणस्स(णसा) तस्स वियोगे सोयमाणी पिसाएण लंघिया । भदंतं दसेहामि त्ति । विलवमाणी तिगिच्छएहिं बंध-रोह-जण्ण-धूमावपीडणोसहपाणादिकिरियाहिं न तिण्णा सहावे ठवेउं । सुयपरमत्थेण य जरासंधेण पेसियं-मा मे दारिया बंधणे किलिस्समाणी मरउ, मुयह णं, कम्मिय आसमपए अच्छउ, कमेण सत्था भविस्सइ । ततो रण्णा तं वयणं पमाणं करेंतेण मोइया बंधणाओ । दंसियाणि से सूरसेणस्स अट्ठियाणिएस ते दइतो। ताणि एतीए संगहिय कया माला चीवरसंजमिएहिं । ततो णाए कंठे बद्धो । महतरएहिं य इहमाणेउं उज्झिया परिचारिगाहिं सहिया । एयं च वुत्तंतं अम्हं 30 कहेऊण पगया । एसा वि य णेच्छइ भोत्तुं अब्भत्थिया वि । एएण कारणेण एसा एरिसिं अवत्थं गया। तो तुमं महप्पहावो लक्खिजसि । जइ ते अत्थि सत्तिविसओ मोएह णं, जीवउ वराई। रिसीणं रण्णो य पियं कयं होउ त्ति । १तीसाए शां०॥ २°उ पढमचुयाणेग° शां०॥ ३ °वि तुठभं भहिलसइ । एएण शां० विना ॥ ४ शां० विनाऽन्यत्र-बुहप्पली ३ । तुहप्प क ३ गो ३ उ० मे० ॥ Page #153 -------------------------------------------------------------------------- ________________ वसुदेवेण केउमतीए परिणयणं] एगवीसइमो केउमतीलंभो। मया भणियं-एवं होउ, करिस्सं जत्तं जइ एयं तुम्भं अहिप्पेयं । ततो तुडेहिं णेहिं कयं विदितं रणो। तओ महतरओ पेसिओ। नीया से णेहिं इंदसेणा अहं च । सबहुमाणं पूजिओ मि जियसत्तुणा विणयपडिवत्तीए । मया य तिगिच्छिया देवी साभाविया जाया । अह ममं पडिहारी पणया विण्णवेइ-सुणह सामी !-रण्णो सहोदरी भगिणी केउ. मती नाम । सा य नवकमलकोमलचलणजुयला, गूढसिरा-रोमकूव-कुरुविंदवत्तजंघा, कय-5 लीखंभोवमाणऊरू, रसणसणाहसुविसालजहणा, महदहावत्तवियरनाही, वलिभंगुर-करसुगेज्झमज्झा, पीगुण्णय-संहय-हारहसिरपओहरा, किसलयसिरिचोरपाणिपल्लवसुजायमउयत्तणबाहुलइया, भूसणभासुरकंबुग्गीवा, पवालदलसण्णिहाधरोही,जुत्त-समुण्णय-सुजायनासा, कुवलयपत्तविसालनयणा, चिय-सुहुम-कसिण-सिणिद्धसिरया, सुरूवसवणा, चलणपरिघट्टियचारुगंडदेसा, पमुदियकलहंससललियगमणा, सुतिपहसुभगदसणपहा, सहावमहुरभणिया,10 किं बहुणा ? मुक्कपंकयाकरा विव सिरी । तं च राया तुझं दाउकामो गुणेहिं ते रमइत्ति वोत्तण गया । ___ सोभणे (ग्रन्थानम्-९९००)तिहिम्मि राइणा परितोसपसण्णवयणससिणा पाणिं गाहिओ मि विहिणा केउमतीए । दिणं विउँलं देसं 'अहं तुभं आणत्तिकरो' त्ति भणंतेण । सेवइ में इच्छिएहिं भोयण-ऽच्छायण-गंध-मल्लेहिं । अहं पुण केउमती सोवधारउवयारेहिं गहिओ।15 रूढपणया य सुयाणं मं पुच्छइ-अह अजउत्त! कहिं अम्हं गुरुजणो ? त्ति । ततो से मया कहिओ पभवो सोरियपरकारणनिग्गमणं च । तं च सोऊण से दिवायरुदलियमिव सय वत्तं अहियतरं सोभीय वयणसयवत्तं । एवं मे तत्थ वसंतपुरे वसंतस्स वच्चइ सुहेण कालो। अण्णया य उवगंतूण य जियसत्तू मं विण्णवेइ-सामी ! सुणह-जरासंधो पुणो पुणो पेसेइ-जेण मे इंदसेणादारियाजीवियं दिण्णं तं च दद्दूणमिच्छामि, पेसेहि णं ति. 20 ततो मया तुज्झं गमणं परिहरंतेणं न कहियं. संपइ डिभगसम्मो दूओ आगओ भणइरण्णो सुगु भगिणीपई ते दडे अभिप्पाओ 'पियकारि'त्ति. तं मया सह पेसेहि णं अविलंबियं, एवं कए सोहणं भविस्सइ. तं आवेयह जंभे रोयइ । मया भणिया-मा आउन ला होह, जइ तस्स रण्णो निब्बंधो गमेस्सं । ततो ‘एवं भवउ' त्ति निग्गओ। ___ केउमती य एयमढे सोऊण भणइ मं-अजउत्त! तुन्भे किर रायगिहं वच्चह, मया 25 तुब्भेहिं परिचत्ताए कहं पाणा धरेयवा ? । मया भणिया-सुयणु ! मा विमणा होहि. अहं 'भाउयस्स ते मा उवालंभो होहिति' त्ति वच्चामि. विसज्जियमेत्तो य तेण रण्णा एहामि लहुं ति ठाउ ते हियते । एवं मे तं सण्णवेंतस्स वञ्चंति केइ दिवसा ॥ केउमतिलंभो एकवीसइमो॥ केउमतीलंभग्रन्थानम्-११८७-३०. सर्वग्रन्थानम्-९९१६-१३. 30 १°भायणकं शां० विना ॥ २ ली ३ विनाऽन्यत्र-णइ ति° क ३ गो ३ ॥ ३ °ल सेजं अहं शां०॥ ४ °यारेहोवया' शां०॥५ कहिं तुझं गु° शां० ॥ ६ पियं करेति शां० ॥ ७ ब्भे गिरिगुहं व शां० ॥ Page #154 -------------------------------------------------------------------------- ________________ व । ३५० वसुदेवहिंडीए [वसुदेवेण पभावतीये बावीसइमो पभावतिलंभो सकजसाहणपरो य दूओ चोएइ गर्मणे हिययहारीवयणेहिं । ततो हं जियसत्तुविदिण्णभड-भिच-सेणपरिवुडो पहिओ सह दूएण पस्समाणो जणवए गो-महिस-धण-धण्णसमिद्धगहवइसमाउलगामसणिहिए । कहेइ मं दूओ वणसंडा-ऽऽययण-तित्थाई। सहेहिं य 5 वसहि-पादरासेहिं पत्ता मो मगहजणवयं तिलयभूयं पिव पुहवीए । ठिया मो एगम्मि सण्णिवेसे । पचूसे हि मं विण्णवेइ दूतो---सामिय! सुणह-डिभएण मे मणूसो पेसिओ, तुब्भे किर राया अज्जं दच्छिहि त्ति, रायसंतगा य इह रहा अत्थि, तं आरुहह रहं, सिग्धं गमिस्सामो. परिवारजणो पच्छा ते एहिति। ततो तस्साऽणुवत्तीए रणो य गारवेण आरूढो मि रहवरं । दूतो वि तारिसं चेव । चोइया तुरया सारहीहिं । ते सिग्घयाए दिवसपं10 चभाएणणि जोयणाणि वइकंता । नयरासण्णे य मणुस्सा सोलसमेत्ता दढ-कदिणस अंतों रीर-हत्था ममं पणमिऊण दुयमल्लीणा । कओ णेहिं को वि आलावो । तओ मम भणइ दूओ-सा मुहुत्तं वीसमह इहं, डिंभओ एहिति किर तुम्भं समीवं, तेण समं पविसिस्सह पुरं । 'ए' होउ'त्ति उवगया मो एगं उज्जाणं । उइण्णा रहाओ। तत्थ य एगा पोक्खरिणी । तीसे तीरे अहं निसण्णो पुच्छामि दूयं मिस्सयपादं-इमं उववणं विवडियवै15 ति पुह विपडमंडवं केणइ कारणेणं ? ति । भणइ य-एयस्स सामी चिरपवसिओ, अणु पेक्खिजमाणं न रमणीयं, ततो आसण्णउजाणेसु पायं जणो रमइ त्ति । एवंविहं च मे करेइ आलावं । पुरिसा य चत्तारि जणा बद्धपरियरा पुक्खरिणीए हत्थे पाए पक्खाले. ऊण मम समीवमुवगया । दुवे पाएसु लग्गा, दुवे हत्थेसु संवाहित्ता, सेसा आउहवग्ग पाणिणो पच्छओ ठिता । कहावक्खित्तो य बद्धो मि णेहिं । मया पुच्छिया-को मे अवरा20 हो कओ तो बद्धह ? त्ति । दूओ भणति-न अम्हं कामचारो, राया नेमित्तिणा भणिओ'जेण ते धूया इंदसेणा पिसाएण गहिया मोइया सो ते सत्तुपिय' त्ति एस अवराहो । मया भणिया-अहं सत्तुपिया आइट्टो, सत्तू पुण कह? ति । सो भणइ-'बीजघाए अंकुरो पडिहओ'त्ति राइणो बुद्धी । ततो मिणेहिं दुमगहणपदेसमुवणीओ। तत्थ एगो अहं वइरमुडिओ पहणामि ते। 'सुदिळं कुणसु जीवलोग ति जंपमाणो असि विकोसं काऊण द्वितो से पासे । न मे भयं । नमोकारबलो य मि केण वि उक्खित्तो, न रूवं पस्सामि । चिंतियं मयाधुवं देवया काइ अणुकंपइ ममं ति । दूरं नेऊण निक्खित्तो भूमीए। पस्सामि वुजुवई सोयमाणिं पिव दित्तिमयिं हंसलक्खण-सुहम-धवलपडपाउयसरीरं फेणपडपाउयं पिव तिपहगं। 'एतीए य अहं आणीयो' त्ति पणएण मे पुच्छिया-भयवती! तुभं काओ ? इच्छं नाउ. जीवियदाणेण मि अणुकंपिओ जहा तहा कुणह मे पसायं, कहेह त्ति । ततो पसण्णाए 30 दिट्ठीए पीइमुवजणंती भणइ-पुत्त! जीव बहूणि वाससहस्साणि त्ति. सुणाहि अत्थि दाहिणाए सेढीए विज्जाहरनयरी वेजयंती नाम । तत्थ राया नरसीहो नाम । १°मणा हि ली ३ विना॥२ हुनि योजणा शां० विना ॥ ३ वइति शां० विना ।। ४ मणेहिं ली ३ ॥ Page #155 -------------------------------------------------------------------------- ________________ परिणयणं ] बावीसइमो पभावतीलंभो । आसि, अहं तस्स भज्जा भागीरही नाम । पुत्तो मे बलसीहो, संपदं पुरीय अणुपालेइ । जामाया मे पुक्खलावती गंधारो त्ति, पती अमितप्पभाए । णत्तुई मे पभावती, सा तुभं सरमाणी ण सुहिया । पुच्छियाय णाए कहिय मम । ततो अहं अम्मा-पिऊणं से विदितं काऊण तुह समीवमागया, तं भणाहि — कत्थ नेमि ? त्ति । मया भणिया—देवि ! पभावई मे पिय-हिययकारिणी, जइ पसण्णा तो तत्थ मं णेहि 5 त्ति । ततो हं हट्ठमणसाहिं खणेण णीओ मि पुक्खलावई । ठाविओ मि उवत्रणे । उज्जाण पालिया य पेसिया देवीए - कहेह रण्णो 'कुमारो आणीओ' त्ति । मुहुत्तमंतरेण य महतरया पडिहारीओ य आगयाओ सपरिवाराओ । ताहिं मे (मि) पणयाहिं अहिनंदिउ मंगलेहिं हविओ । अहेतवत्थपरिहितस्स कयरक्खाकम्मरस य मे सछत्तो रहो उट्ठविओ । आरूढो मि, कयजयसद्दो अतीमि नयरं । कयतोरण- वणमालाए समूसियज्झय-पडाए परसंति मे मणूसा-न एसो मणूसो, वत्तं देवो त्ति । जुबईओ उग्घाडियगवक्ख-वायायणाओ भांतिघण्णा पभावती, जीसे एवंरुवस्सी भत्त त्ति । एवंविहाणि वयणाणि सुणमाणो पेच्छयजपsिहम्ममाणमग्गो कहंचि पत्तो मि रायभवणं । उइण्णो रहाओ, दिण्णं अग्घं पायसोयं च । पडिहारदेसियमग्गों य पविट्ठो भि अत्थाणमडवं । 10 दिट्ठो मे राया गंधारो मंति- पुरोहिय- नेमित्तिसहिओ निहिसहिओ विव कुबेरो । पण- 15. मंतो य मि णेण हत्थे गहिऊण अद्धासणे णिवेसिओ । पेच्छइ सविन्ध्यवित्यारियवयणो परितो सुरस वियरोमकूवो । 'सागयं कुमार !, सागयं भद्दे ! तुहं'ति य महुरं भणतो संदिसइ महउत्तरे - सज्जेह सयणीयं कुमारस्स 'वीसमउ' त्ति । ततो मि तेहिं नीओ एगं वासगिहं सिरीए गिमिव मणि - रयणख चियकुट्टिमतलं । धोयं सुंग सुगंधपच्छादिते य सयणीए संठिओ मि I मुहुत्तरस्स दिट्ठा य मे पहावती आगच्छमाणी, पहाणकणयनिम्मिया विव देवया 20 पहावई, ईसिं च परिपंडुगंड वयणा, निरंजणविलासधवलनयणा, लावण्णपुण्णकण्णजुयला, उज्जु-नातिसमूसिय-सुजायणासा, असोगकिसलयस ण्णिहाधरोट्ठभयगा, मंगलनिमिर्त - गावलिभूसियकंठगा निराभरणतणू, कोमलबाहुलइया, रत्तुप्पलपत्त संच्छण्ण (सच्छम) - पाणिकमला, पीण - समुण्णयपओहरभाराव सण्णमज्झा, मज्झत्थस्स वि जणस्स सम्मोहजणणी, विच्छिण्णसोणिफलया, वट्ट- समाहिय-निरंतरोरू, पासित्तीरुहपसत्थजंघा ( ? ), मंसल - सुकु - 25 माल-महियलट्ठ वियचारुचलणा, धवलपडपट्टसुयधरा, धातीये सहिया, दया विव खमाहिं विणीय साहिं अलंकारसुंदरीहिं [सुंदरीहिं] अणुगम्ममाणी । ३५१ सा मं उवगया सिणेह पडिबद्धा अंसूणि य मुत्तावलियसरिच्छाणि मुंचमाणी एवं वयासीकुमार ! आणंदो अहं जत्थ मच्चुमुहाओ निग्गया अणहसमग्गा दिट्ठ त्ति । मया भणिया १ पदो पु° ली ३ ॥ २ °भाइ अघ ताण तिष्ण पभा शां० ॥ ३ °यं तमत्थं । त° शां० ॥ ४ ठिओ शां० ॥ ५°ह सुव° शां० ॥ ६ क्खकली ३ शां० ॥ ७ वडिओ शां० ॥ ८ °विधा वयणा सुण० शां० ॥ ९६ सुहं तिय शां० । 'द्द तुहं पि य ली ३ ॥ १० 'यंसुगंध' ली ३ शां० ॥ गाउ २ मे० विना ॥ १३ व्या सचंदसदसम्मोहिया निरं० शां० ॥ माल शां० ॥ ११ लाणणा शां० ॥ १४ सारिह शां० ॥ १२ १५ Page #156 -------------------------------------------------------------------------- ________________ ३५२ वसुदेवहिंडीए [वसुदेवेण माउदुगपहावइ! अत्थ उ तुमे चेव जीवियं दिण्णं देवी उपहावेतीए । तओ धाईए भणियं-पडिहयाणि पावाणि, कल्लाणाणि य वो दीसंति. देव ! गेण्हह इमं पुप्फ-गंधं । ततो परिग्गहियं मे पभावतीय बहुमाणेणं । उवढिया य पोरागमसो वि सिद्धभोयण त्ति । ततो धाईऐ कण्णा भणिया-पुत्त ! 5 तुमंपि ताव हायसु, भुत्तभोयणा कुमारं दच्छिहिसि । तं च अणुयत्तमाणी अवकंता । अहं पि कणग-रयण-मणिभायणोपणीयं भोयणं भोत्तुमारद्धो छेयलिहियचित्तकम्ममिव मणहरं, गंधवसमयाणुगयगीयमिव वण्णमंतं, बहुस्सुयकविविरइयपगरणमिव विविहरसं, दइयजणाभिमुहदितुमिव सिणिद्धं, सबोसहि ब जोइयगंधजत्तिमिव सुरहिं, जिणिंदवयणमिव पत्थं । भुत्तस्स य मे पसंतस्स कयतंबोलस्स दरिसियं नाडयं । तओ गंधवण पओसे परमपीइसं10पउत्तो सुत्तो मि मंगलेहिं पडिबुद्धो। ततो मे सोहणे मुहुत्ते दिण्णा मे रण्णा पण्णत्ती विव सयं पभावती। हुतो हुयवहो उवउझाएण, दिण्णा लायंजलीओ, पदसिओ धूवो, गयाणि सत्त पयाणि । 'पभावती मे पभवइ सबस्स कोसस्स' त्ति भणंतेण य पत्थिवेण 'मंगलं' ति णिसिहाओ बत्तीसं कोडीओ चिरचिंतियमणोरहसंपत्ती विव विम्हियपहरिसनयणो (नयणेण) दोण्हवि । 15 बहुसु य दिवसेसु विज्जाहरजणेण सच्छंदवियप्पियनेवत्थलच्छिपडिच्छेण संपयंतेण अलयापुरिमिव पुरीसोलीय पूया सुमिणं परिजणाभिनंदणाय (?) पणयजण-भिच्चसंपाडियसंदेसाणं विसयसुहसायरगयाणं दोगुंदुगाणं विव वच्चइ सुहेण कालो त्ति ॥ ॥पभावईलंभो बावीसइमो समत्तो॥ पभावतीलभग्रन्थानम्-७४-३. सर्वग्रन्थाग्रम्-९९९४-२. 20 तेवीसइमो भद्दमित्त-सच्चरक्खियालंभो कयाइं च गंधवेण पओसं गमेऊण सुहपसुत्तो हीरंतो पडिबुद्धोचिंतेमि–कम्मि पएसम्मि वत्तामहे ? जओ में सीयलो मारुओ फुसइ। ततो मे उम्मिल्लियाणि नयणाणि। चंदप्पभापगासिया य दिट्ठा इत्थिया खरमुही खराए दिट्ठीए ममं निरिक्खमाणी । उप्पण्णा भे बुद्धी को वि मे हरइ इमं(इम)विस्ससणीएण इत्थिरूवेण दाहिणं दिसतं. सह णेण विवजिस्सं, 25 मा सकामो भवउ-त्ति मुट्टिणा संखपदेसे आहतो से हेफओ जातो । अहमवि पडिओ महंते उदगे। ततो 'किन्नु हु (ग्रन्थानम्-१००००) सामुदं इयर'न्ति विचारयंतेण मुंहसुरहित्तणवेगेहिं साहियं 'नादेयं ति | उत्तिण्णो मि उत्तरं तीरं। १य पारागमा सा शा० ॥२ °ईहिं क° ली ३॥ ३ °म्म बिव शां० विना ॥ ४ °णुराय ली ३ शा. विना ॥ ५ ली ३ विनाऽन्यत्र-दिद्विच्छोभमिव उ २ मे० । दिद्विच्छोमिव क ३ गो ३ ॥ ६ °णामयमिव शा० ॥ ७ 'रसंधिय° उ २ मे० विना ॥ ८ शां० विनाऽन्यत्र-जणे स क ३ ली ३ गो३। जणो स° उ० मे० ॥ ९ °पहत्थेण शां० ॥ १. शां. विनाऽन्यत्र-रीसोलय कसं० । रीसेलय. संसं० । रीसीलय मो० ली ३ गो३॥ ११°खाणपदेशां०॥१२ सुहसातयासुहसुरत्तण शां० ॥ Page #157 -------------------------------------------------------------------------- ________________ बिवायनिराकरणं] तेवीसइमो भहमित्ता-सञ्चरक्खियालंभो। ३५३ तस्थ निसासेसंगमेऊण पहाये सूरपगासितेसु दिसामुहेसु णाइदूरे आसमपयं ततो (गतो) अग्गैिहुतधूमकैयदाणं, उड़यपडिदुवारवीसत्थपसुत्तहरिणपोयं, गयभयचरमाणविहंगरमणिजदंसणं, अक्खोल-पियाल-कोल-तेंदुग-इंगुंद-कंसार-णीवारकयसंगहं च। उवागया महारिसयो । तेहिं सागएण अग्घेण पूइओ । मया वि वंदिया णिरामयं च पुच्छिया, भणिया य-को इमो पएसो ? । विहसिऊण भणंति-धुवं गगणचरो भवं, जओ न जाणसि इमं 5 पएस. एस सोम! गोदावरी नई, सेया जणवओ. अणुग्गिहीय म्ह जं ते अभिगमणं कयं, तो दंसेमो सेवाल-प्पवाल-परिसडियपुप्फफलाहारे रिसओ संपर्य। मया य दिहो मणुस्सो मज्झिमे वए वट्टमाणो सुहुम-धवलवसणो किं पि हिययगयमत्थं अंगुलीहिं विचारेमाणो । सो मं दवण ससंभममभुढिओ कयप्पणामो भैणुगच्छइ निज्झायमाणो । ततो हं कुसुमियचूयपायवस्स छायाए सन्निसण्णो । सो मणुस्सो केयं-10 जली विण्णवेइ-सामि ! तुम्भं महाणुभागत्तणं सूएमि आगमप्पमाणं काऊण, संलवामिसिरं छत्तागारं किरीडभायणं तुझं, मुहं सकलससिमंडलच्छविहरं, सेयपुंडरीकोपमाणि लोयणाणि, बाहू भुयगभोगसच्छमा, वच्छत्थलं लच्छिसन्निधाणं पुरवरकवाडसरिच्छं, वजसण्णिहो मज्झो, कमलकोससरिसा णाही, कडी मिगपत्थिवावहासिणी, अरू गयकलहमुहिससणसण्णिभप्पभासा. जंघा कुरुविंदवत्तसंट्रियाओ, लक्खणालयं च चलणजुयलं. सय-15 लमहिमंडलपालणारिहउत्तमाण बुद्धीओ वि उत्तमा चेव भवंति. भणामि-उद्धरह ममं उवएसणहत्थेण मज्जमाणं भवसमुद्दे । __ रिसीहिं वि भणिओ-सोम! एस पोयणाहिवस्स अमञ्चो सुचित्तो नाम धम्मिओ पयाहिओ सामिभत्तो, कीरउ से पसाओ । मया भणियं-कारणं सोउं भणिस्सामि त्ति, किं बुद्धिकम्मं होमि न होमि? त्ति । ततो अमच्चो पणओ परिकहेइ-सुणह, __ अहं सेयाहिवस्स विजयस्स रण्णो सहवडिओ सचिवो । अण्णया य एगो सत्थवाहो महाधणो पोयणपुरमागतो, तस्स पुण दुवे भजाओ एगो पुत्तो य । सो केणइ कालेण कालगतो । तासिं च भारियाणं अत्थनिमित्तं कलहो जातो-अहं पुत्तमाया पभवामि, तुम कीस ? त्ति । ताओ [वि]वदंतीओ य रायकुलमुवट्ठियाओ । अहं च रण्णा संदिट्ठो-जाण एयं कज्ज 'कहं ?' ति । ततो मया णेगमसमक्खं पुच्छिया-अत्थि तुम्हं कोइ दारयजम्म जाणइ ? ति । ताओ भणंति-न कोइ । दारओ वि भणइ-मज्झं सरिसनेहाओ दो वि, न जाणं 'कयरी जणणि?? त्ति । एत्थंतरेण मूढेण विसज्जियाओ 'चिंतेमि ताव' त्ति । कस्सइ 90 १ रेसु आ° उ २ मे० विना ॥ २ गिगसुहु ली ३ विना ।। ३ क ३ गो ३ उ. मे० विनाऽन्यत्र°कयविदा शां० । कलायदा ली ३ ॥ ४ °याणि सागयं च उ २ मे० विना ॥ ५ सया ली ३ शां०॥ ६ °या अम्हे जं ली ३ ॥ ७ °सेह मे सेवा ली ३ विना ॥ ८ मत्थंगु° शां० विना ॥ ९ कियं० ली ३ ॥ १० °लसमणुगच्छविधरं शां०॥ ११ समपुं० उ० मे० कसं० विना ॥ १२ परिच्छवच्छो वज° शां० विना॥ १३ जमज्मस शां०॥ १४ कोम° ली ३ विना ॥ १५ पिणप्पभ(पिणभप्प)कासा शां० विना ।। * मकारोऽत्राऽऽगमिकः न तु लाक्षणिकः॥ व०हिं० ४५ Page #158 -------------------------------------------------------------------------- ________________ ....... वसुदेवहिंडीए.. [वसुदेवेण माउद्गविवायनिराकरणं कालस्स पुणो उवट्ठियाओ । तओ राया रुहो ममं भणइ-तुमेहिं अहं लहुगो कओ सामंतराईसु, एरिसो मंती जो बहुणा वि कालेण ववहारं निजाएउं असमत्थो. तं एयं कजं अपरिच्छिदिऊण मा मे दरिसणं देहि त्ति । ततो भीओ 'जम-कुबेरसरिसा रायाणो कोवे पसादे य' पच्छण्णे आसमे वसिउ त्ति इहागओ त्ति । 5 संदिसह मया करणिज । मया भणिओय-मुय विसायं, सका एयं कज्ज परिच्छेतं दटूण । ततो तुट्ठो भणइ-सामि ! जइ एवं वच्चामो नयरं । मया पडिवणं । ततो अमञ्चपरिवारसंपरिवुडो । उत्तिण्णा मो गोयावरि नदि । तत्थ पहाया कयण्हिगा सीहवाहीहिं तुरएहिं पत्ता मो पोयणपुरं । पस्सइ पविसमाणं जणो विम्हिओ पसंसमाणो-को णु एसो देवो विजाहरो वा अइगतो नयरं ? ति । एवंवादिणा जणेण दिट्ठीहिं अणुबज्झमाणो 10 पविट्ठो अमच्चभवणं रायभवणसरिसं । कयग्यपूया(यो) सोवयारं हविओ । भुत्तभोयणस्स य सुहेण अतिच्छियं दिवससेसं । निसाय पञ्चूसे विण्णवेइ मं अमच्चो-सामि ! पस्स तं सत्थवाहकुलं । मया भणियंआमं ति । ततो निग्गतो अहमवि बाहिरोवत्थाणं । तत्थ पुबयरमागया नेगमा सत्यवाही य । तेहिं मे कओ पणिवाओ । निवणियाओ य मया ववहारविनिच्छयत्थं ताओ 15 इत्थियाओ। कारवत्तिका सद्दाविया । ततो पच्छण्णं मे भणिया, जहा-दारयस्स पीडा न हवइ तह करेजह, भयं पुण तिबं दरिसेयवं । तेहिं 'तहत्ति पडिसुयं । महरिहासणासीणेण य मया भणिया सत्थवाहीओ-अलं विवाएण, तुब्भं दोण्ह वि जणीणं अत्थो समं विभज्जउ, दारगो वि दो भागे कीरउ । तत्थ एगाए ‘एवं हो' त्ति पडिवण्णं । बितिया पुण मूढा न किंचि पडिभणइ । ततो कारवत्तिएहिं दारयस्सै सुत्तं पाडियं जंते, 20 ठावियं से मत्थए करवत्तं । भणिया य कारवत्तिया मया-सुत्तं अभिदंता दारयं फालेह । ततो सो दारगो मरणभयसमोत्थयो विलविउं पयत्तो । तवत्थं दळूणं अत्थागमणसुमणाए एगाए सूरसिरीबोधियमिव कमलं वियसियं वयणं परपुत्तवधणिदुक्खाए । बितियाए पुण पुत्तदुक्खाकंपियहिययाए असुपुण्णमुहीए विसादगग्गरकंठाए भणियं-सामि ! सुणह, न एस मम पुत्तो, एईए से चेव, मा विणासीयउ । ततो मया भणिया सभासया सामच्चा25 भो ! दिलु भे ? एत्थ एक्कीए अत्थो कंखिओ दारओ ऽविक्खित्तो, "बितियाए पुण धणं परिच्चत्तं दारओ कंखिओ; तं जा दारयं अणुकंपइ सा से माया, न संदेहो, जा निग्घिणा न सा माया । एवं भणिए सधे पणया सिरेहिं–अहो ! अच्छरियं ति. देव! तुज्झे मोत्तूण को अण्णो समत्थो एयस्स कैजस्स निण्णयं वोत्तुं ? ति। ततो अमच्चेण भणिया दारयमायातुमं सामिणी धणस्स, एईएँ पावकम्माए छंदेण भत्तं दिज्जासि-त्ति विसजिया । 30 पोयणाहिवो सह पुरोहिया-ऽमञ्चेहिं देवयमिव में उवयरेइ । दिट्ठा य मए दो दारि १निच्छए° ली ३ ॥ २०च्छेत्तुं तं शां० ॥ ३ °स्स पुत्तं उ० मे० विना ॥ ४ जंति दावि उ० मे० ॥ ५ पुत्तं उ२ मे० विना ॥ ६ णाए उक्खि शां०॥ ७ विया शां० विना ॥ ८ कम्मरस शां०॥ ९°ईसे पाशां०॥ Page #159 -------------------------------------------------------------------------- ________________ वसुदेवेण भज्जादुगपरिणयणं] चउवीसइमो पउमावतीलंभो । याओ अमञ्चभवणे कणयतिंदुगेण कीलमाणीओ । पुच्छिया य मया एगा चेडिया-कस्स एयाओ दारियाओ ? । सा भणइ-सुणह देव !, जा णवुग्गयपियंगुपसूयसामा, उवचिय-सुकुमार-पसत्थचरणा, समाहिय-पसस्थ-निगूढसिर-जाणु-जंघा, निरंतरसंहिओरू, विच्छिण्णकडिवत्ता, गंभीरनाहिकोसा, वल्लवविहत्तकंतमज्झा, तणुय-मउयबाहुलइया, पसण्णमुही, बिंबोडी, सिणिद्ध-सियदंती, विसाल-धवल-5 ऽच्छी, संगयसवणा, सुहुम-कसणसिरया, सहावमहुरवाइणी, गंधवे कयपरिस्समा सा अम्हं सामिणो भद्दाए देवीए दुहिया भद्दमित्ता नाम । जा उण कणियारकेसरपिंजरच्छवी,कणयकुंडलकोडीपरिघट्टियकवोलदेसा, विकोसकमलकोमलमुही, कुवलयनयणा, कोकणयतंबाहरा, कुमुदमउलदसणा, कुसुमदामसण्णिहबाहुजुयला, कमलमउलोपमाणपयोहरा, किसोयरी, कंचणकंचिदामपडिबद्धविपुलसोणी, कयलीखंभसरिसऊरुजुयला, कुरुविंदवत्तोवमाणजंघा, 10 कणयकुम्मोवमाणचलणा, नट्टे परिनिर्दिया एसा सोमस्स पुरोहियस्स कुंदलयाए खत्तियाणीए पसूया सच्चरक्खिया नाम । एयाओ पुण सहवड्डियाओ वयंसीओ अण्णोण्णपिइघरेसु अविभत्तीए माणणीयाओ जोवणमणुप्पत्ताओ तुम्भं नचिरेण उवायकारियाओ भविसंति । एवं मे सुयं सामिणीणं संलवंतीणं-ति वोत्तण कयप्पणामा गया। ततो सोहणे दिणे राइणा साऽमञ्च-पुरोहिएण महया इड्डीए तासिं कण्णाणं पाणिं गाहिओ। 15 दिण्णं विउलं पीइदाणं तिहिं वि जणी(णे)हिं । ताहिं य मे सहियस्स मणाणुकूलं विसयपरिभोगसंपदाए कणेरुसहियस्सेव गयवरस्स रममाणस्स मुहुत्तसमा समतिच्छिया दिवसा । समुप्पण्णवीसंभ-पणया-ऽणुरागाहिं य पियाहिं पुच्छिए कहतरे कहेमि से गुरुवयणं, गंधवे नट्टे य विसेसे । एवं मे तत्थ वसंतस्स वच्चइ सुहेण कालो ॥ ॥ भद्दमित्ता-सच्चरक्खियाणं लंभो तेवीसहमो सम्मत्तो॥ 20 __ भइमित्ता० लंभग्रन्थानम्-८४-२२. सर्वग्रन्थानम्-१००७९-५. चउवीसहमो पउमावतीलंभो कयाई च कोल्लइरणगरदसणूसुओ तासिं दोण्ह वि असंविदितेण एगागी निग्गतो पढिओ . दाहिणपञ्चच्छिमेण पस्समाणो गोबहुलजणवए । निमंतेइ मं जणवओ सयणा-ऽऽसण-भोयण-25 ऽच्छायणेहिं । सुहेहिं वसहि-पातरासेहिं पत्तो मि कोल्लयरं नयरं सोमणसवणदेवयाँ[य]यणपवत्तभत्त-पाणदाण-पवामंडवमंडियदिसामुहं, वारिधरवेगवारियपासादपंतिसंबध(ध), रययगिरिसरिच्छपायारपरिगयं । वीसमिउमणो जम्मि य पविट्ठो एगं असोगवणं पुप्फोवगदुम-गुम्म-लयाबहुलपुप्फोच्चयवावडेहिं तम्मि दिहो मालागारेहिं । ते अण्णमण्णस्स मं उवदंसेमाणा ससंकिया उवगया विणएण विण्णवेति-आणवेह देव ! किं करेमि?-ति । मया 30 १ समस्थपस शां०॥२ क ३ गो ३ उ० मे० विनाऽन्यत्र-परियट्टियक ली ३ । परियहक शां० ।। ३°निच्छिया ली ३॥ ४ या सा शां०॥५'लवणं ति ली३॥ ६ याजण° शा० विना ॥ Page #160 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [हरिवंसभणिया-वीस मिजामो इहं, विदेसागया अम्हे त्ति । ततो तेहिं तुढेहिं नीओ मि नियगघरं । मज्झपएसे दत्तासणो वीसत्थो ण्हविओ आयरेण । दिण्णं च णेहिं संपुण्णं भोयणं । मुत्तभोयणा य अच्छामि ।। तहिं च एगा दारिया असंपत्तजोवणा कुसुमगंधणवक्खित्ते पुरिसे चोएइ5 सजेह लहुं पुप्फाइं जाव कुमारीए समीवं गच्छामि त्ति । मया पुच्छिया दारिया का कुमारी ? केरिसी ? कस्स व ? त्ति। सा भणइ-देव ! रण्णो पउमरहस्स अग्गमहिसीए दुहिया. ऐवं पुण से छेयचित्तयरलिहियसिरीभयवईमणोहरजणनयणजुवइकलाकोसलं से आयरिया वण्णेता सुया, जहा-पउमावती रायकण्णा विग्गहवती सरस्सती मेधा वा असंसयं भविज त्ति । मया य संदिहा-आणेहिं विविहवण्ण-गंधमंताणि पुप्फाणि जा 10 ते सज्जामि पाहुडं ति । तीए पहटाये उवठ्ठावियाणि । तेहिं य मया निम्मवियं सिरिदामं जं जोगं होज सिरीय त्ति । सा तं गहेऊण गया पैडिनियत्ता पायवडिया कहेइ मेदेव ! तुम्ह पसाएण कुमारीए मि पूजिया । भणिया-कहे ?-ति । भणइ-सुणह, अहं विदिण्णपवेसा सया वि उवगया रायउलं । उवणीयं च मे कुमारीए मल्लं। उक्खित्तं च पस्समाणी परितोसुवेल्लमाणनयणजुयला किं पि (ग्रन्थाग्रम्-१०१००) चिंतिऊण मं 15 पुच्छइ-बालिके! केण इमं दंसियं णेपुण्णं?। मया विण्णविया-अम्ह सामिणिं! घरं अज कओ वि एगो अतिही आगतो, तेण आयरेण निम्मितं । ततो तं पुणो वि पडिभिण्णक्खरं भणइ-केरिसो सो तुब्भं अतिही ? कम्मि वा वए वह ? । मया भणिया-न मया इहं पुरवरे नरवइपरिसाए वा तारिसो पुरिसो दिट्ठपुबो. तक्केमि-देवो विजाहरो वा भवे, पढमे य जोवणे वट्टइ । पीईपुलयायमाणसरीरा पट्टजुयलं कडयजुयलं च दाऊण विसज्जेइ, भणइ20 बालिए ! जह तुब्भं अतिही इहं घिति काहिइ तह घत्तिस्सामि त्ति । ततो मि आगया । दिवसपरिणामे य अमच्चो पउमरहस्स रणो पचंसभूओ अप्पपरिवारो पवहणेण आगतो। तेण वि सबहुमार्ण णीओ मि निययघरं । अग्घेण पूइओ पविट्ठो। परसामि तत्थ विणीयपरिजणं । सकारियस्स महरिहसयणगयस्स अतिच्छिया य रयणी । अवरजुए पुच्छइ मं सुहासणगयं पणओ अमञ्चो-सामी ! साहह ताव मे हरिवंसपसूयी, को हरी आसी ? 25 केरिसा वा रायाणो ? त्ति । ततो मया पुत्वं साहुसमीवे" उवधारियं हरिवंसकहाणं मणिओ-सुणाहि, जहागमं कहिस्सं ते । ततो सुमणेसस्स वोत्तुमारद्धोहरिवंसकुलस्स उप्पत्ती अत्थि वच्छा नाम जणवओ । तत्थ कोसंबी नाम नयरी । पणयजणसम्मुहो सम्मुहो नाम राया। तेण किर वीरयस्स कुविंदस्स भारिया वणमाला नाम 'अतीवरूवस्सिणी' ति १°हिं अण्णमण्णभुत्तभोयणाण य अच्छामि शां० ॥ २ °वमुवग शां०॥ ३ रूवं शां० विना ॥ ४ 'टाय तुहाय उव शां० ॥ ५ पयनि उ २ मे० विना ॥ ६ °णिकए अज शां० ॥ ७ गो पुरिसो आग° शां० ॥ ८°ग अणायरे शां० बिना ॥ ९ या इहं पुर• पुरिसो न दिढ शां०॥ १० नयरपरि शां० विना ॥ ११ वओधा ली ३॥ १२ °णस्स य मि वो शां० ॥ १३ °णसुमुहो सुमुहो शां० ॥ Page #161 -------------------------------------------------------------------------- ________________ कुलरस उप्पत्ती ] चवीसइमो परमावतीलंभो । ३५७ पच्छण्णं अवहिया । तीए वि विरहिओ वीरओ विलवमाणो वीसरियचित्तो बालतवरसी जातो । वणमाला वि तस्स रण्णो वणमाला इव बहुमया आसि । अण्णा य सम्मुहो राया तीए सहिओ ओलोयणगओ वीरयं अवत्थंतरगयं पासिऊण [चिंतेइ ] - अहो ! मया अकज्जं कथं, एस मम दोसेण तवस्सी आवई पत्तो । वणमालाए वि तव पडिवण्णं । ततो तेसिं' संजायसंवेगाण य महाभद्दत्तणनिबद्धमणुस्सा आणं 5 उवरिं विज्जू निवडिया । हरिवासे य मिहुणं जायं । वीरओ वि कालगतो सोहम्मे कप्पे तिपलिओ मट्टिती किविसिओ देवो जातो दिवभोगपसत्तो । पुवकोडिसेसाउए तेसिं वेरं सुमरिऊण वाससय सहस्सं विधारेऊण चंपाए रायहाणीए इक्खागम्मि चंदकित्तिपत्थि वे अपुते वोच्छिणे नागरयाणं रायकंखियाणं हरिवरिसाओ तं मिहुणं साहरइ 'नरयगामी भवतु'त्ति । चित्तरसे दुमे साहरेऊण भणइ - एएसिं फलाणि मंसरसभावियाणि एयरस 10 मिहुणस्स अवणेज्जाह त्ति । कुणति य से विप्पभावेण धणुसयं उच्चत्तं । सो हरी नाम राया, तस्स हरिणी देवी, तेसिं पुत्तो पुहविपई नाम । तस्स महागिरी, हिमगिरी, ततो वसुगिरी, ततो नरगिरी, इंदगिरी य । एएण कमेण रायाणो सेसेण कमेण असंखेज्जा अतीता माहवइंदगिरिणो तम्मि वंसे । इंदगिरिपुत्तो दक्खो नाम राया 'पयावइति बुच्चइ । तस्स इलादेवी, तस्स इला (ल) ए पुत्तो। सा सुयनिमित्तं 15 पस्थिवस्स रुट्ठा पुत्तं इलं गहाय सपरिवारा निग्गया । तीसे य इलावद्धणं नयरं तामलिती निवेसियं । इलेण पुण माहेसरी । इलस्स पुत्तो पुलिणो नाम । मिगी कुँटीं सहूलस्स अभिमुठियं दहूण 'खेत्तस्स एस पभावोति तत्थ कुंडिणी नयरी निवेसिया । तत्थ से रिमो राया इंदपुराहिवो, संजती वैणवासी य निवेसाविया । तस्स वंसे को - लयरे नयरे कुणिमो राया । तस्स वंसे महिंद दत्तो । तस्स रिट्ठनेमी मच्छो य, तेसिं 20 गयपुरं भद्दिलपुरं च पुत्तसयं च । तस्स वंसे अयधणू, सोज्झं तेण निवेसियं । तस्स वंसे मूलो, वंज्झपुरोहियो । तस्स वंसे विसालो, तेण महिला निवेसाविया । तस्स कुले हरिसेणो, तस्स विय कुले नहसेणो, तस्स कुले संखो, ततो भद्दो, तस्स वंसे अभिचंदो । ततो वरिचरो वसू राया, सोत्तीमतीए पबय- नारदविवाते 'अजेहिं अवीजेहिं छगलेहिं वा जइयवंति पसुंवधघायअलियवयणसक्खिकज्जे देवयाणिपाइओ अधरिं 25 गतिं गओ । तस्स छ सुया अहिसित्ता देवयाए अहिनिविट्ठाए विणासिया । सेसा सुवसु पिहद्धयो य णट्ठा । तत्थ सुवसू महुराए हिओ । पिहद्धयस्स रण्णो वंसे सुबाहू, तस्स दीहबाहू, तओ बइरबाहू, ततो अद्धबाहू, ततो भाणू, तस्स वंसे सुभाणू, ततो जदू । जस्स वंसे सोरी वीरो य, सोरिणा सोरियपुरं निवेसावियं, वीरेण सोवीरं । १ सुमुही शां० ॥ २°सिं संविग्गाण ली ३ ॥ ३ पवणो उ २ मे० ॥ ४ कुंडीं स° लीं ३ ॥ ५ उ० मे० विनाऽन्यत्र दपुरोहि° क ३ गो ३ । 'दरहो इंदपुरा की ३ ॥ ६ वाण उ० मे० ॥ ७ सोगातीय पन्द्रया णारया रपणा चोदिते भजे शां० ॥ ८ भवीतेहिं शां० विना ॥ ९ 'सुधायमवंत्र भलि० शां० ॥ Page #162 -------------------------------------------------------------------------- ________________ ३५८ वसुदेवहिंडीए [वसुदेवेण पउमावतीए सोरियस्स रणो अंधगवण्ही य भोगवण्ही य दुवे पुत्ता । अंधगवहिस्स समुद्दविजयादयो दस पुत्ता समुदविजयो अक्खोहो, थिमिओ सागरो हिमवंतो। अयलो धरणो पूरणो, अभिचंदो वसुदेवो त्ति ॥ 5 दुवे य धूयाओ-कुंती मद्दी य । भोयस्स पुण उग्गसेणो पुत्तो । एए पहाणसंगहेण रायाणो कित्तिय त्ति ॥ एवं सोत्तूण अमच्चो परमहरिसिओ । सो वंदिऊण भणइ-सामि! न भे उस्सुगेहि भोयवं ति, चिरं अम्हे तुझे सेविउकामा । एवं मे तत्थ अइच्छिया केइ दिवसा । सोहणे दिवसे पउमरहेण रण्णा सद्दावेऊण पउमावती कण्णा पउमलया इव बितिया दत्ता । 10 वत्तं पाणिग्गहणं विधीये। रूव-गुणसालिणीए य तीये सहस्सनयणो इव सचीए पमुदितो रमामि ससुरेण य परितोसविसप्पियहियएण चिंतिजमाणपरिभोगो, मणोणुकूलवादिणा परियणेण सेविजमाणो । कयाइं च पुच्छिया मया देवी पउमावती-देवि! कहं ममं अविण्णायकुल-सीलस्स राइणा तुमं दिण्णा । ततो हसिऊण भणइ अजउत्त! कुसुमिओ चंदणपायवो मणुण्णगंधरिद्धीय संपण्णो वणविवरगओ महुयराण 15 किं साहियो ? । कारणं पि सुणह-सिद्धाएसो पच्चइयागमो कयाइ ताएण पूएऊण पुच्छि ओ-भयवंत ! पउमावती दारिया अणुसरिसं वरं लहिज्ज ? त्ति, कहेह मे एयं कारणं जहाभूयं । सो भणइ आभोइयनिमित्तो-पत्थिव! एयम्मि कारणे निच्चिंतो होहि, पउमावती तव दुहिया पणयपत्थिवसहस्सञ्चितपातपंकयं पुहवीपई भत्तारं लहिस्सइ । ताएण भणिओ-सो कहिं किह वा जाणियबो ? । सो भणइ-नचिरेण इह एहिइ, सिरिदामं च 20 से पेसेहि, हरिवंसस्स जहत्थं पभवं कहेहि-त्ति वोत्तुं गओ । ततो वि(मि) तातेण भणि ओ(आ) आदेसं पमाणं काऊण-जो ते पुत्ता ! सिरिदामं पेसिज्जा पुरिसो तं अमञ्चस्स संदिसेन्जासि त्ति । एवं च विण्णाया । ततो हं तीए पियवादिणीए हसिय-भणिय-गीय-गय-ट्ठिय-विप्पेक्खिएसु रजमाणो कयाई च मजणयं अवइण्णो वित्थिण्णोदगं सरं सह तीए । तत्थ य वारिचरसउणपडिरूवगाणि 25 कयाणि वियवजोग्गाणि । ततो अहं एगं कट्ठकलहसं कीलंतो विलग्गो । सो उप्पइओ दूरं । मया चिंतियं-को वि मं हरइ एएण रूवेणं ति । कुद्धेण आहओ हेप्फओ जाओ । अहमवि पडिओ तत्थेव सरजले । तत्थ य मे पउमावतीए सह विसयसुहसायरगयस्स रममाणस्स बच्चइ सुहेण कालो त्ति ॥ ॥पउमावतीए लंभो चउवीसहमो॥ पउमावतीलभग्रन्थानम्-९०-३. सर्वग्रन्थानम्-१०१६९-८. - --- -- १°कामो मो० गो. शां०॥ २°हस्संचित ली ३ शां० ॥ ३ क ३ गो ३ ली ३ बिनाऽन्यत्र-°वं थ वि० मे० । वय वि० उ० । °वं तत्थ वि शां० ॥ ४ पिधेय शां०॥ ५ °तीलं° उ २ मे०॥ .. Page #163 -------------------------------------------------------------------------- ________________ पउमसिरीए य परिणयणं] पंचवीसइमो पउमसिरिलंभो । ३५९ ____ पंचवीसइमो पउमसिरिल भो अह अण्णया कयाई मयणमोहियमणो पमयवणमझगतो पुक्खरिणीए कय लिलयाजालमोहणघरेसु कीलापुर्वि निरिक्खमाणि देविं पउमावई अणुवत्तंतो वाविसमीवे सह समेताय तीये 'अज्ञउत्त ! मजामो'त्ति भणंतीए उक्खित्तो । चिंतियं मया-नूणं विजप्पहावो से अत्थि, जओ अणाए आयासं उक्खित्तो । अइक्कामिओ मि जलं, न मे उबहइ5 मणोपहं तं । जाहे अइदूरं वीईवयइ ततो मे बुद्धी जाया-न एसा परमावती, तीए रूवेण मं छलेउमणो को वि, कामं सह एतेण विवजिस्सं, मा य से मणोरहो पूरउँ । आहओ हेफओ जातो, नट्ठो। पडिओ मि वणलयाए । उत्तिण्णस्स य मे चिंतियंतस्स एवं ट्ठियंअवस्सं पउमावती अवहिया एएण हवेज, अहवा मए विउत्ता पाणा परिच्चइज त्ति । एवंविहं संकप्पयंतस्स य मे वीसरियचित्तस्स विप्पलावो जातो-चक्कवाय ! तुह सहयरिस-10 रिसा दिहा ते देवी होज त्ति, हंस ! तुह गतिमणुयत्तमाणी साहसु मे पियं, एणय! सयच्छी उवइस जाणसि कं गतिं गय? ति । एवं जं जं तत्थ पस्सामि तं तं पुच्छामि, किं बहुणा ? रुक्खे य पत्थरे य 'अत्थि'त्ति मण्णमाणो दुरुहामि, [* पत्थर डुंगर एकत्था रुक्खे पच्चारूढो पस्सामि णं ति *] पुणो उवलद्धसण्णो य पच्चोयरामि । दिट्ठो य मि वणयरेहिं मणुस्सेहिं पलवंतो-पउमावइ ! पउमाणणे ! पउमसुरहिवयणे! पउमगब्भसरिसवण्णे ! 15 वाहर मं, कीस मे पडिवयणं न देसि ? । तं च सुणमाणा ते मम निज्झाइऊण चिरं अव. कंता । मुहुत्तरस्स य आगया पायवडिया विण्णवेंति-एह दंसेमु भे देवि पउमावई ति। तंच वयणं अमियमिव मणसि पइट्ठियं तेहिं य समं पल्लिं गतो महानिवेसिं दुजणहिययमिव दुरहिगम्मं । तत्थ य पल्लिसामिणो संदेसेण बहुजणो निग्गतो। तेण वि कोउयसएहिं ण्ह विओ बाहिं । ततो पविसमाणं पस्सइ मं जणो अण्णमण्णं सहावेतो-को णु एस देवो विजा-20 हरो वा गंधवो वा इमं अडर्विं अमोहप्पहारिस्स रण्णो अविदियं अइगतो? त्ति । पत्तो मि रायभवणं । नाइदूरे ट्ठिया य मे कण्णा उवदंसिया परिणयवयाहिं इत्थीहिं-एसा पउमावती देवी, तं उवस्सयह णं । तं च मे दह्ण 'एसा देवि' त्ति सरयजलमिव पसणं चित्तं, सहावट्ठिया बुद्धी, निबण्णेउं च णं पवत्तो। ततो उवगयं मे-अत्थि से सारिक्खं. न पुण एस त्ति । ततो 'पल्लिवइणा सपरियणेण अभिनंदमाणेण पाणिं गाहिओ मिति य सा25 विसेसेण सेवा मं आयरेण पुफियमिव चंपयपायवं भमरी । बहुसिणेहेण य पुच्छिया-पिए! कहं उम्मत्तभूयस्स य मे अविण्णायकुलस्स तुमं दत्ता ? । ततो भणइ-सुणह अजउत्ता!, मम पियामहो अमोहपहारी य परद्धो इमं दुग्गमस्सिओ सामंते रायाणो उवताएइ । १ ली ३ विनाऽन्यत्र-यलिगयाजाणमो शां० । °यललियाजालमो क ३ गो ३ उ० मे० ॥ २ ली ३ विनाऽन्यत्र-वि निक्खमा क ३ गो ३ उ० भै०। वं तिकमा शां० ॥ ३ सहसागता क ३ गो. विना ॥ ४ °उत्ति आ° शां० ॥ ५ °यं एस पसयच्छी शां०॥ ६°क्खे एत्थारू° ली ३ विना ॥ ७°हिं विल° शां०॥ ८ विं पविहो अमो° शां० ॥ ९°यध णं शां०॥ Page #164 -------------------------------------------------------------------------- ________________ ३६० वसुदेवहिंडीप [ पगइपुरिस तेय मज्झ रूवं सुणमाणा बहुप्पयारा वरेंति, न य मं पयच्छइ तेसिं, ततो 'मा गम्मो होहूं' ति । कयाइं च अम्हं मणुस्सेहिं कोल्लयरं नयरं गएहिं दिट्ठपुवो अडवीए पश्चभिण्णाओ । णिघेदियं च णेहिं (प्रन्थानम् - १०२००) तातस्स - सामि ! परमरहस्स रण्णो जामाया अहिं दिट्ठो पउमावइविउत्तो विलवमाणो । तं च सोऊण तुट्ठेण 'अहो ! कथं कज्जं ति 5 ममं मायाए सिरीए समवाएऊण तुरियं आणियंति । तं च वट्टमाणी उवलण भणिया मि सहीहिं सपरिहासं - पउमसिरी ! सफलं ते जोबणं, पसण्णा य ते देवा, जं ते परमावती परमरहरायदुहियाए दइयो भत्ता होहिति त्ति । एवं कारणं । एवं मे तत्थ वञ्च्चइ कालो । कहिओ य से मया पुच्छमाणीए वंसो । सुट्टुयरं च सोऊण [* तस्स * ] वंसं वसंतचूयलया इव सोहिया जाया । आवण्णसत्ता कालेन य पसूया कुमारं । 10 कयं से नामं जरेहि ते सत्तू ततो जरो त्ति ॥ ॥ एवं च पउमसिरीलंभो पंचवीसइमो ॥ पउमसिरीलंभग्रन्थाग्रम् - ३८-११. सर्वप्रन्थानम् - १०२०७ - १९. छव्वीसइमो ललियसिरिलंभो 15 कयाई च परमसिरी पुत्तं च पुण्णुच्छंगमुहं उज्झिऊण निग्गतोऽडवीओ एगागी । कमेण पत्तो कंचणपुरं नयरं । दिट्ठो य मया एगम्मि उववणे परिवायओ बद्धासणो णासग्गसन्निवेसियदिट्ठी निश्चलसबंगो ईसिंअसंवरियवयणो । ततो चिरस्स ममम्मि अणेण दिट्ठी दिण्णा । मया य वंदियो ' दिक्खिओ वुड्डो य' त्ति । तेण महुरमाभट्ठो मि- सागयं ?, वीसमहति । 20 पगइ - पुरिसविचारो आसीणेण य पुच्छिओ मया - भयवं ! का भे चिंता आसि ? । सो भणइ भद्दमुह ! पगइ पुरिसचितां । भणिओ - केरिसा भे पगइ पुरिसचिंता ? । भणइ - पुरिसो चेयणो णिचो अकिरिओ भोत्ता निग्गुणो तस्स वि सरीरपचएण बंधो, नाणेण मोक्खो त्ति. पई गुणवती अचेतणा सकिरिया पुरिसोवगारिणी य । भणिओ - भदंत ! को णं एवंविहे 25 चिंतेइ ? | भणइ - पगइवियारो मणो । मया भणिओ - एत्थ जुत्तं विचारेऊण जइ भे न . उवरोहो. सुणह - अचेयणस्सै मणस्स पुरिसं पगईं वा पडुच चिंता न संभवइ . न य चेयणा पुरिसवत्तिणी असंभरणसीला मणं भावेषं असमत्था जइ य तब्भावणी भवे ततो मणो पुरिसो भवेज्जा, न य भवइ पुरिसस्स वि अणाई कालं (ल) निवित्तस्स अपरिणामिणो जइ चिंता समुत्पज्जइ नणु भावंतरमावण्णो अणिचयं लहिज्ज, पुवभावपरिच्चाए उत्तरभावपडि १ यि तत्थं ति शां० ॥ २°ता भणइ - पुरिसो चेयणो मे० वासं० कसं० मोसं० विना ॥ ३ स पु शां० कसं ० विना ॥ ४° संघर° शां० ॥ ५ मो० गो० विनाऽन्यत्र - इकालं कालं निव्वित्तस्स अप कसं० संसं० खं० वा० । 'इकालं कालं निचं तस्स अप' शां० । इकालं निव्वितस्स कालभप ली ३ ॥ Page #165 -------------------------------------------------------------------------- ________________ विचारो] छबीसइमो ललियसिरिलंभो। पत्तीए य. जइ य एवं भवे ततो सिद्धंतविरोहो. पगतीय जहा मणो चिंतियं पडुच्च विचारिओ तहा उवचा(धा)रेयचो. दिटुं अचेयणाणं घडादीणं पुरिसं पगई पइ उभयं वा चिंता न जुज्जए एवं । भणई-पगति-पुरिससंजोए एयं जुज्जेहिति सवं, पत्तेयं दोण्णि वि असमत्था णिययपरिणामयाए. पुरिसो अचेयणा पगइ सारहि-तुरयवसेण [रह]उवगमणमिव संजोए उवजिहिति चिंता । मया भणिओ-जाणि उ परिणामीणि दवाणि तेसु वि एस विसेसो संभवइ, जहा आउंचण-खीरसंजोए दधिपरिणामो. जे य तुरय-सारही रहकिरियाहेउ संदिहा ते चेयणा-बुद्धपयत्त,पेजंति । भणइ-अंध-पंगुसंजोए इच्छियत्थाणगमणमिव झायणो चिंता संभविहिति । मया भणिओ-पंगू अंधो य दो वि सकिरिया, चेयणा य परिफंदलक्खणा किरिया, अवबोहलक्खणं नाणं. अंधो सोइंदियपरिणओ सहेण जाणइ 'देवदत्तो, जण्णदत्तोत्ति नायं. दिट्टतेण विसेसो विपरिगयपञ्चओ विसुद्धस्स नाणिणो 10 पुरिसस्स न संभवइ. पगइनिचेयत्तणेणं नाणं पि केवलं कजसाहगं न भवइ, जहा-वियारजाणणामित्तेण रोगपरिक्खओ; जहोवदेसाणुढाणेण पुण भवेजा. संबं(च) चे वेयणसहावो आता, तस्स सयंकडा(ड)नाणावरणकम्मवसवत्तिणो विवरीयपच्चओ संसओ वा, जहा को. सिकारगकीडस्स संजोयनिवत्तिततंतुपरिवेढियस्स गइनिरोधो. तस्सेव खओवसमेण नाणाबरणस्स देसण्णया,खएण सवण्णया, सो य सिद्धो त्ति वुच्चइ, तस्स निरावरणस्स विवरीय-15 पञ्चओ नस्थि. एगदेसण्णुस्स सवण्णविसेसो गतिपदोवलद्धा, जहा दवे जहा लक्खकवोयाणं सामण्णधम्मा उच्चत्त-परिणाहादयो विसेसा कसिणथिरचित्तलादयो, तस्स मंदालोए संसओ विवरीयपञ्चओ वा जुन्नइ न अचंतपरोक्खेसु पञ्चक्खेसु वा. तम्हा न एस सुद्धो मोक्खो. बएसो. जोगपरिगयस्स जीवस्स राग-दोसाभिभूयस्स विसयसुहामिलासिणो कम्मगहणं, जहा पदीवस्स नेहादीयणं. कम्मपहवो य संसारो य, विरागमग्गपडिवण्णस्स उ लहुक-20 म्मस्स नाणिणो संजमनिरुद्धासवस्स तवसोसियकलिकलुसस्स मेवाणं ति संखेवो ॥ एवमादिणा उ वयणेण तोसितो भणइ-वच्चामो आवसहं, तत्थें वीसमियचं ति। तस्स भत्तं जणोवणीयं । भुत्तभोयणस्स य मे आगमबहुलेयं नाऊण परिवायओ सहरिसिओं भणइ__ महमुह ! अहं सुमित्तो सबस्स, विसेसेण पुण गुणवयो । भिक्खुअविरुद्धं से लवामि अहं-अत्थि गणियादारिया कण्णालक्खणपसंसियसमाहियंगी, समण-मणहारिणी 25 मउय-मिय-महुरभासिएहिं, गतीय ललिताय अणुहरिजहंसी, कुलवहुवेसाणुवत्तिणी, आग- . - १भवह शां० विना ॥ २० गति ली ३ कसं० संसं० विना ॥ ३ क ३ गो ३ उ. मे० विनाऽन्यत्र या एए पु° ली ३ । °या पु° शां० ॥ ४ °णाए पग शा. बिना ॥ ५ °मी द ली ३ विना ॥ ६ अवलण शां०॥ ७ क ३ गो ३ विनाऽन्यत्र-मुप्पेज ली ३ । 'मुप्पजं° उ २ मे०॥ ८°ओ सोएण शां. विना ॥ १ टुंतं न वि शां. विना॥ १० ली ३ विनाऽन्यत्र-सव्वं य वे गो३ मो०। सव्वं अचेय कसं. संसं० । सब्वे य य शां० ॥ ११ च चेय ली ३ ॥ १२ उ० मे० विनाऽन्यत्र-आतो त° ली ३ कसं० संसं० । अतो त मो० गो ३ शां०॥ १३ °वविस्सोहितकलि शां०॥ १४ °थ मयं ति तत्थ पी ली ३ मोसं० विना ॥ १५ °लस्स तं ना शा० ॥ १६ °रुद्धं ते ल° शा० ॥ १७ उ २ मे०कसं०विनाऽन्यत्र-मि घेहं ली मो० सं० गो० वा०मिम्वेहं खं०॥१८ एहिं राजीवल° ली ३॥ १९°तिललितायपणमणुहारि शा०॥ ब.हिं०४६ Page #166 -------------------------------------------------------------------------- ________________ ३६१ वसुदेवहिंडीए [ ललियसिरिपुवभवो मेसु य सुजुत्तिखलजमचरियाऽणुदीसह (?) जोग्गा पुह विपतिभारिया सोमजसा (ललिवसिरी) विति सत्थमारा । सा पुरिसदेसिणी मज्झं च समीवं चित्तकम्मआलिहिय व पीतीय आगच्छइ अभिक्खं । मया पुच्छिया-पुत्त ! तुम जोवणवती कलासु य सकण्णा, केण उण कारणेण पुरिसविदेसो ते । ललियसिरिपुषभवो सा भजइ-साय ! अस्थि कारणं, तं तुभं कहेमि, न मया कहियपुवं कस्सइ जइणो गरुणो य । अहं इयो अणंतरभवे मिगी आसि एगम्मि वणुहेसे । कणयपट्टस्स मिगस्स वल्लहि त्ति चित्तमणुवत्तइ मे बहुप्पयारं । कयाइं च गिम्हयाले वाहेहिं जूहं अभिहुयंत पलायं समंततो। सो मिगो ममं उज्झिऊण तुरियं अवकतो। अहं पि गुरुभारा अपरकमा 10 गहिया वाहेहिं निग्घिणेहिं', चावेण मारिया इहाऽऽयाया । बालभावे य रायंगणे कीलमाणा मिगपोययं दद्दूण सरिया मे पुबजाई। ततो मे मणसि ट्ठियं-अहो ! पुरिसा बलसोहियों कहाविया अकयण्णू. सो नाम मम्मं मिगो तहाँ मोहेऊण एगपदेसे उज्झिऊण गतो। न मे पुरिसेण अजप्पमिति दिटेण वि कजं ति। एयनिमित्तं मे ताय! विहिहा पुरिसा ॥ मया भणिया-जुजइ एस ववसाओ तुब्भं ति । तं सा तव सुस्सूसारिहा, जहा सुही 15 होइ तहा चिंतिजउ उवाओ त्ति । मया संपहारेऊण भणिओ-एवं होउ, किंचि चीवरं सजिजउ, अहिप्पेयपगरणं तीसे चित्तग्गहणनिमित्तं आलिहिस्सामि 'तुब्भं पियं' ति काऊण । सो भणइ-अस्थि पुखसजियवट्टियाओ विविहवण्णाओ। ततो मया सुयं मिगचरियं लिहियं । समाहये यजूहे मिगो कणयपट्ठो सबओ दिहिं विचा(धा)रेऊण तं मिगि अपस्स माणो विमणो असूणि मुषमाणो वणवग्गिजालेसु अप्पाणं मुयमाणो दाइओ । तं च 20 अवायविमद्दचक्खुरमणं हरिणचरियं अहं पस्समाणो अच्छामि । गणियासंतिया य [* सा *] चेडी सुमित्तसमीवमागया तं दहण चित्तयम्मं अवकंता । मुहुत्तंतरस्स य[सा] ममं उवस. पिऊण भणइ-अज ! अणुवरोहेण देव(देध) एयं चित्तपढें मुहुत्तं. अम्ह सामिणी बहुमिच्छइ । मया भणिया–बालिए ! एयं सचरियं मया लिहियं विणोयणत्थं, कहं वा तुमे जाइओ एवं सोवयारेण [] दाहं ? आणेजासि त्ति पुणो। 'एवं' वोत्तूण गहाय गया, 25 बीयदिवसे आगंतूम पणया भणति अज ! अम्ह सामिणी ललियसिरी सुमित्तसिरिदुहिया [भणिया]-एयं पट्टयं पस्स, मया उवणीओ चित्तपट्टो भणिओ य. सामिणि ! तस्स अजस्स एयं सचरियं अविणहूँ पञ्चप्पिणियवं । पसारियं च पट्टयं ज्माण निचलच्छि चिरं दट्टण नयणजलधोयकवोल-वरबयोहरा विमणा संवुत्ता। विष्णविया मया-किं निमित्तं इमं रुबइ ? किं वा विमणा ? किं ..सुन सुजुष्पित्तिखल° ली ॥२०हिं बाधेण शां० ॥ ३ शां० विनाऽन्यत्र-या कषयवि° उ. मे वाकयनिक ३ गो ३ ली ३॥४ हा सोहे. शां. विना ॥५सा भव ली ३ ॥६च आवय शां.. इरशां०॥ Page #167 -------------------------------------------------------------------------- ________________ वसुदेवेण ललियसिरिपरिणयर्ण] छबीसइमो ललियसिरिलंभो। वा न पहवसि परियणस्स जओ अप्पाणं पीलेसि ? । तओ णाए पमजियाणि असणि । भणइ ये-सहि ! इथिजणो थोपहियओ अगणियकजा-ऽकजो अदीहदरिसी. इवजणमंतरेण मया किंचि दयु(दु९) चिंतियं आसि, तेण मे अप्पणों अपंडियत्तणं नितीए मधु जाय, तं कहेहि मे-जेण इमं सजीवं मिगजूहं आलिहियं सो अजो कम्मि वए वत्तद।। मया भणिया-उदओ जोबणस्स, रूवं पुण से कामदेवो अणुहरेज अण्णो तितकेमि ।। ततो 'जुज्जईत्ति वोत्तूण पहट्ठाये णाए अम्मा विण्णविया-अम्मो ! तायस्स मुमित्तस्स आवसहे अतिही ठिओ, सो कलं पभाए पूइज्जउ । तीए य पहट्टाए पडिवणं-पुत्ति ! जं सुह रुइयं तं होउ । तओ मि णाए अहं अज संदिट्ठा-तं अज अतिहिं विष्णवेहिं अम्दं गिहे आसणपरिग्गहो कीरउ' त्ति ।। ___ मया भणिया-इत्थ कारणे भैयतो पमाणं । तओ णाए सुमित्तो कयपणिवायाए भ.10 णिओ-ताय ! ललियसिरी धूाँ विण्णवेइ-जो तुझं अतिही सो ताव अम्ह वि गिहप्पवेसेण विदितो कीरउ त्ति । ततो तेण 'कयं कज' ति भणतेण नीओ मि गणियाघर कयबलिकम्मो। दिट्ठा य मया ललियसिरी जहावणिया सुमित्तेण । पूइओ मि अग्धेण । कोहलपडिबद्धाओ य गणियाओ समागयाओ । ललियसिरीए चित्तं नाऊण कयं मे पडिकम्मं ताहिं परिहसंतीहिं । 'फलभागपडिच्छन्तस्स विसिहतरा रससंपत्ती होहित्ति 15 सुमित्तण य सह संपहारेऊग पहविओ मि ताहि य सहिओ ललियसिरीए । मंगलेहि य पवेसिओ वासगिंहं पलंबियमोत्तिओचूलं सुरहिकुसुमछण्णभूमिभाग(ग) घाणाणुकूलं(ल)धूमाहिवासियं । ततो मं आणंदिऊण गओ सुमित्तभदंतो सिद्धाहिप्पाओ। अहमवि अयंतिओ सुहपंचलक्खणविसयाऽणुवमाणो मुदितो विहरामि । सोवकमावेऊण मे कहतरे तीसे विदितो कओ अप्पा । सुहृयरं च विणीया होऊण अणुयत्तइ मं चंदमिव जोण्हा । एवं 20 कवडमिगभावणाए लद्धाए तीए सह वचइ सुहेण कालो ति ॥ ॥ ललियसिरिलंभो छवीसइमो सम्मत्तो। ललियसिरिलंभमन्थानम्-९०-१ सर्वग्रन्थानम्-१०२९७-२० - ococcocco १यमह इस्थि° उ २ मे०विना॥२ °णो ५० शां० ॥ ३ भवं(द)तो शा०विना ॥ ४°या ते विशा०॥ ५ भदंते ली ३ विना ॥ ६ जो विदिशा० विना ।। Page #168 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [रोहिणीप सयंवरो, राईणं जुद्धं, सत्तावीसइमो रोहिणिलंभो . अण्णया य तीए अणापुच्छाए एगागी निग्गतो कुसलजणनिवेसियं कोसलाजणवयं पबिहो । अदिट्ठा य देवया भणइ ममं-पुत्त वसुदेव! रोहिणी कण्णां तव मया निसट्ठा, सयंवरे तं दटुं पणवं (पन्थानम्-१०३००) वाएज्जासि । तं च मया पडिसुयं । पत्तो मि 5 रिट्ठपुरं भरहप्पहाणणराहिवावासमंडियं । भंडवाइत्तेहिं य समं एगत्थ पएसे संसिओ मि, सुणामि य घोसणं-कल्लं पभायाए रयणीए रुहिरस्स रण्णो दुहिया[ए] मित्तदेवीए अत्तिगाए रोहिणीए कुमारीए सयंवरे सजेहिं नरवईहिं होयत्वं ति । अतिच्छियायं च सबरीए रविपायकमलवणविबोहणसमए पसत्थनेवत्थलच्छिलंच्छिया रायाणो मंचेसु आरूढा। तओ अहमवि पणववजेहिं समं पणवहत्थगतो आरूढो मि एगं मंचं । ततो रोहिणी 10 कंचुइ-महत्तरगपरिवारिया कमल(सकल)ससिमंडलायारकारिणा छत्तेण धरिजमागेण धवल धुवंतचामरजुयला रती इव बितिया सयंवरभूमी अणुपत्ता । लेहिया से दंसेइ रायाणोजरासंधं ससुयं कंसं धणवयं मम गुरवो पंडु-दमघोस-भेसग-दुपय-सल्ल-सोमग-संजय-चंदाभ सत्तुंजया-पुंड-कालमुह-कविल-पउमरह-सिरिदेवाइ उत्तमकुल-सीला-ऽऽग म-रूवसंपन्ने । ततो सा सररुहपलोयणा सयलचंदवयणा पओहरकिलंतभरसीयमाणकमलप15लासकोमलचलणुद्धरा रूवाइसयपडिरत्तपत्थिवदिहिमालापरिग्गहिया तेसु असन्जमाणचक्खू मया पणवसद्देण बोहिया मऊरी विव सलिलगन्भिणंभोदसणपरितोसिया पहासवियसियच्छी कुवलयसिरी विव कमलसरं ममं संसिया । कंठे पुष्फदामेण पडिबद्धो मिणाए, हियए रूवसमुदएण । अक्खये य मे सीसे छोदण संहिया। तो खुहिया रायाणो 'को वरिओ ?' त्ति अण्णोण्णं पुच्छमाणा । केई भणंति-गोजो वरिओ। 20- एत्यंतरे दंतवक्केण भणियं-रुहिर! जइ ताव कुलेण णाहिगारो कीस एए पहाणवंसा वसुहाधिपा मेलिया रायाणो । रुहिरेण पडिभणिओ-दिण्णा य (दिण्ण)सयंवरा कण्णा रुइयं वरेइ भत्तारं, एत्थ को दोसो अम्हं ?. इयाणि वा परदारे को वा वियारो कुलीणस्स? त्ति । दंतवको भणइ-मजायाइक्कमो ण जुजइ काउं जइ वि ते दिण्णसयंवरा दुहिया. एयं वरं मोत्तूण खत्तियं एकतरं वरेउ । एवं च जंपमाणो मया पडिभणिओ-किं भो दंतवक ! नामसरिसं ते वक्कमभिहियं परिसं परिभमिऊण? खत्तियाणं किं कुलेस लेहादियाणं सिक्खा पडिसिद्धा? जओ मं पणवहत्थगयं दूसेसि 'अखत्तिओ'त्ति । एवं सोऊण दमघोसेण भणियं-अविण्णायवंसस्स नारिहा कण्णा, एयस्स हाऊण खचियाणुमए होउ ति। एत्यंतरे विदुरेण भणियं-मा एवं भण, पुच्छिज्जउ एसो पभवं । मया वि भणियं-को कुलकहाकालो त्ति विवयमाणेसु ? बाहुबलं चेव मे कुलं कहेइ त्ति । एयं च सगळं वयणं १ शा० विनाऽन्यत्र-पणा नवमिया क ३ गो ३ ली ३ । णा नवमया उ० मे०॥ २ °वरेहिं शां०॥ ३ °च्छिछि शा०॥४°धुवंत° सं० उ २॥ ५ °सु आस ली ३॥ ६ लो ३ ससं० विनाऽन्यत्र-कि कलासु शां० । किं कलसु क. मो० गो ३ उ० मे ॥ ७ होऊ शां० विना ॥ Page #169 -------------------------------------------------------------------------- ________________ बसुदेवेण रोहिणीए परिणयणं ] सत्तावीसहमो राहिणीलंभो । ३६५ सोऊण जरासंधो भणइ - गण्हह रुहिरं हिरण्णणाहं च, किमेएणं ? ति । ततो खुहिया रायाणो । रुहिरो वि ससुओ रोहिणिं च ममं घेत्तूणं रिट्ठपुरं पविट्ठो, सण्णज्झिउं च प्रयतो सबलो | दहिमुहेण य विज्जाहरराइणा अरिंजयपुराहिवेण मे दंसिओ अप्पा | कयपणिवाएण य विज्जाविगप्पियं रहमारूढो मि । स मे सारही । निग्गया मो नयराओ । खत्तियबलस्स य नायरस्स य संपलग्गं जुद्धं विविहाऽऽउहभरियरहवराबद्धधयसमूहं, सु-5 (मु) हमारुयपुण्णसंखसणाविद्धकलकलरूवं, ओसारियदाणपदमत्तगयविसाण संघट्टपयहुडकणं, तूरवियतुरंगखरखुरक्खयक्खिं तिरयपडिसिद्धनयणविसयं जायामरिसभडमुक्कसरनिवद्दच्छण्णदिवसकरकरं । हिरण्णनाभसहिओ य रुहिरो पराजिओ खत्तिएहिं अवकंतो । अहं दहिमुहसहिओ ठिओ । ममं च तहागयं पस्समाणा रायाणो विम्हियाअहो ! एस पुरिसो महासत्तो, जो बहूणं एको पुरतो ठिओ त्ति । ततो पंडुराइणा 10 भणिओ-न एस खत्तियधम्मो, एको बहूहिं जोहियो । जरासंधेण य संदिट्ठा - ठाउ, एकेको से पयच्छउ जुज्झं, जो णं जिणइ तस्स रोहिणि त्ति । तं च वयणं पमाणं करेंतो पत्तो सत्तुंजओ नाम नरवई सरवासं मुयमाणो । मया य से सिग्घयाए धणुद्धताय पत्ताणि छिष्णाणि अद्धयंदेहिं । तम्मि य अवगए उवगतो दंतवक्को पडिलोमवयणो त्ति । अणावरिय सिरद्धयतिसढयं छिण्णविरहो य कओ । ततो कालमुहो कालमेहो इव गज्ज- 15 माणो उवगओ, सो वि निप्पसरो कओ । ते य पराजिए दट्ठूण जेट्ठो गुरू मे समुहवि - जओ अहिराइणा संदिट्ठो-तुमं एयं जेऊण खत्तियाणुमएण पावसु कण्णं ति । तेण अब्भुवयं । मज्झ य अभिमुद्दो सरे मोत्तुं पयत्तो । न पहरामि, छिंदामि से पहरणाणि । रुहं च नाऊण पुवलिहिओ निययनामंकिओ सरो वदणवारी (?) पायमूले निसिट्ठो । तं च वाएऊण गहियत्थो विमुक्कसरासणो सारइयपडमहहो विष पसंतो । 1 1 I 1 तत हूं निराउहो उवगतो णं । ममं च आवयमाणं पस्सिऊण बाहजलाविलनयणो अवइण्णो रहाओ । चलणेसु य निवतमाणो उवगूढो मि णेण । रुण्णं च दोहिं वि जणेहिं । समागया सेसा वि भायरो अक्खोभादी तं च अम्हं समागमं सुणमाणा । कविल-अंसुमतेपुंडय - पउमरह- दमघोसादयो बंधवा 'वसुदेवो किर एस, जो रोहिणीए वरिओ ति उवगया । संतमुद्दा य खत्तिया 'अच्छेरं' ति जंपमाणा । रुहिरो वि सुयपरमत्थो ससुओ 25 परं तुट्ठमुहंतो पत्तो । गया य निययावासं । अहिणंदितो य कोसलाहिवो राईहिंकयत्थो सि तुमं, जं ते दुहिया हरिवंसकुलंबरससिणो वसुदेवस्स पत्तित्तणं पत्ता । अम्हं च गुरुणा जेद्वेण संदिट्ठो कंचुई - वञ्चह वधूये णेहि वत्थाणि भूसण - कुसुम-गंधे य । तयंतरे बहूहिं कविल-कंसादीहिं विविहवत्थ - महरिहाभरणेहिं पूइओ आवासो । कंचुइणा य संपाविओ संदेसो । ततो सोधणसयणपराजियस्स मे वत्तं कल्लाणं । पूइया 30 १ क्खिवियरय कसं० शां० विना ॥ २°जयओ क ३ गो ० ॥ ३ 'टुताणि प' शां० ॥ ४ तो य नि० शां० विना ॥ ५ °तपुण्डय शां० ॥ ६ पसंसमुहिय ख श ० विना ॥ ७ वो भाई श०ि कसं० संसं० विना ॥ ८ सोवणागसयणपरावित्तस्स शां० ॥ 20 Page #170 -------------------------------------------------------------------------- ________________ . वसुदेवहिंडीए . [ वसुदेवेण सामाऽऽदियामं रायाणो रुहिरेण । मम य गुरुणा दिण्णा य रोहिणिय बत्तीस कोडीओ मणि-कणगरयतभायणोवसितातो य, पसत्थलक्खणा य णागाणं तु चउसडिं, कंचणभंडगपरिमंडियाणं तुरगाणं अट्ठसय(यं), णाडगाणिकरवायकंचणघणोजालपरिक्खित्तो (१) खुज-वामण-चिलायगाऽऽयणाडइज्जसहियाओ। णिवत्तेसु य कोउयदिवसेसु गया रायाणो नियगदेसेसु । 5 वरिसे य गए भणिओ रुहिरो गुरूहिं-नेमु य रायधूयं, पस्सउ ताव सयणो कुमारं चिरस्स सकलत्तं । ततो विण्णवेइ-देव! एवं होहिति, अच्छउ ताव कंचि कालं, अणुभवासु ताव अम्हेहिं पीइ । पत्थाणकाले य ममं बाहभरियलोयणा गुरुवो संलवंति-अलं ते कुमार ! इयाणि हिंडिएण, मा णे दिट्ठनहो होहि. जा वि वधूओ ता कीस कुलहरे अच्छंति ? न एस धम्मो तुमम्मैि अगिहमागए अम्हे अणाहेउ । मया पडिवणं-जहाऽऽणवेह तहा करिस्सं, जं 10 पुण मया कवडमरणकारणेण तुब्भे दूमिया तं मि मरिसेह अवराह । ते भणंति-नत्थि ते अवराहो, जइ इयाणिं दरिसणं न देसि तो ते अवराहो । कंसो वि पणओ विण्णवेइदेव ! सूरसेणाविसयस्स तुझे पभवह, अहं भे आरक्खिओ त्ति । एवं वोत्तूण ते गया । अहं पि रुहिरभवणे सभारिओ जहासुहं विहरामि सह रोहिणीए गुरुजणसंबद्धाहिं कहाहिं । पुच्छिया य मया-देवि! कहं तुम खत्तियपरिसं वइकोमिऊग अहं वरिओ? 15 त्ति । सा भणइ-अज्ज उत्ता! अहं रोहिणी विजादेवयं सदा अञ्चेमि, विदिण्णसयंवराय मया आराहिया भणिया-देवी! च रूवे सज्जइ, न कुल-सीला तमे[व] पस्सामि । । तं कुणसु मे पसायं, [तहा] जहा न च्छलिज्जामि ॥ त्ति । तीए संदिटुं-पुत्त ! तुम दसमदसारस्स वसुदेवस्स भारिया भविस्ससि. सो पुण 20 पण वाएमाणो जाणियबो. एवं पविण्णाया देविआएसेण । - कयाइं च चत्तारि महासुमिणे दळूण पडिबुद्धा पुच्छइ फलं । मयाऽहिनंदिया-पिए ! पुह विवती ते पुत्तो भविस्सइ । नवसु मासेसु अतीतेसु पयाया पुत्तं संख-कुंदकुसुम-चंदधवलं सिरिवच्छच्छमं मयलंछणमिव बितियं । परियणाणुमए कयं से नामं रामो त्ति । तं पस्समाणो रमामि त्ति ॥ 25 . रोहिणिलंभो सत्तावीसहमो सम्मत्तो॥ रोहिणिलंभग्रन्थानम्-८३-२८, सर्वग्रन्थानम्-१०३८१-१६. १°णयरययवरयणाणि य । गया य रायाणो शांविना ॥ २०म्मि सगिह अम्हे शांविना ॥ ३ शां० विनाऽन्यत्र-कमि अहं क ३ गो ३ उ० मे० । कम्म अहं ली ३ ॥ ४ चखु चखु रूवे रूवे शां० ॥ Page #171 -------------------------------------------------------------------------- ________________ पत्तीणं सगिहे आणावणं ] अट्ठावीसइमो देवकीलंभो (?) । अट्ठावीसइमो देवकीलंभो (2) - कथाइं च सुहपसुत्तो महुरसहेण बोहिओ 'बुज्झ त्ति कुमार !' मंगलेहिं पडिबुद्धी मि । पस्सामि य सोमं देवयं । सा मं वाहरइ अंगुलीहिं । गतो मि से पासं । भणइ-अहं बालचंदाअजिया धणवती नाम. पुत्त ! वेगवती सिद्धविजा, बालचंदा य ते पणमिऊण विण्णवेइ-दसणेण कुणह पसायं ति । साहिण्णाणं तीए वयणं सोऊण मया भणिया—णेहिं मं ति। तीए वि नीओ वेयड्ढे, पस्समाणो जणवए ससेल-सरिए गगणनंदणं च नयरं पवेसियो । तत्थ य मया दिट्ठा वेगवती, परमाणंदिया ममाऽऽगमणेण बालचंदा बालचंदमणभिरामरूवा बालायवपडिभिण्णकमलकोमल-मुहलमेहलकलावपडिबद्धविउलैजहणभरसीयमाणललियगमणा । ताहिं दोहिं वि जणीहिं कओ पणिवाओ। चंदाभेण यरण्णा मीणकाय देवी[ए] वेगवई-धणवईणं अणुमए दत्ता मे बालचंदा। 10 सोहणे मुहुत्ते वत्तं कल्लाणं रायाणुरूवं । गएसु बहुसु दिवसेसु दत्ता बत्तीसं सुवण्णकोडीओ परिचारियाओय कुसलाओ भायण-सयणा-ऽऽसण-विहूसणविही य। मया भणिया वेगवती बालचंदा य-देवी ! अहं गुरूहिं संदिट्ठो-मा णे दिद्वनट्ठो होहि त्ति, वसामो समं. मा य वधूओ कुलहरेसु अच्छंतु तुन्भेसु जीवभाणेसु. वच्चामो सोरियनयरं जइ भे रोयइ । ततो ताहि परितोसं दसेंतीहिं समयं विण्णविओ-अजउत्त ! कओ होज देवेहिं पसादो जइ 15 तुझ मणेण एवं ठियं. किं पुणो जइ अत्थि अम्हेहिं बहुमाणो तओ इहं विजाहरलोए जा अच्छंति अम्ह भइणीओ तुब्भे सरंतीओ इहहिया भे पस्संतु. समागयासु य गुरुजणसमीवं गमिस्सामो। मया भणियं-एवं होउ । ततो साहिण्णाणा लेहा सहत्थलिहिया दिण्णा मया धणवतीए देवीए हत्थे । सा गया गहेऊणं । सोहणे (प्रन्थानम्-१०४००) दिणे सामली नीलजसा मयणवेगा पभावती 20 य सपरिवाराओ उवगयाओ मम हिययवसविसप्पमाणहिययाओ सरियाओ विव महोदही। पूइयो राइणा देवो विव देविसहिओ रमामि ताहिं सहिओ । संकप्पिओ य गमणदिणो। बालचंदा विउबिएण विमाणेण य णेति । पत्ता मु सोरियपुरं नयरं । जेहो य मे सहोदरो अग्धं गहेऊण निग्गतो । कओ मया पणिवाओ सकलत्तेण । दिण्णं भवणं पुवसजिय। अइगतो सपरिवारो । सेसा वि य गुरुजणअणुमए आणीयाओ, तं०-[सामा] विज-25 यसेणी गंधवदत्ता सोमसिरी धणसिरी कविला पउमा आससेणा पोंडा रत्तवती पियंगुसुंदरी सोमसिरी बंधुमती पियदसणा केउमती भद्दमित्ता सच्चरक्खिया पउ. मावती पउमसिरी ललियसिरी रोहिणी, ऐयाओ णियगपरिवारसहियाओ कुमारेहिं - १°दा मण° वा० खं० उ २ मे० ॥ २ °लाइव क ३ गो ३ ॥ ३ °लजहणजघणभर ली ३ विना ।। ४ °माणो सोरि° शां० विना ॥ ५ हिं सपरितोसं देसंती शां० विना ॥ ६°णा सेणा गंध ली ३ विना ॥ ७°त्ता धण° ली ३॥ ८ रेवती ली ३॥ ९ °ती बंधुमती पियंगुसुंदरी पियदं शां० ॥ १० एवमाईओ शां० विना ॥ Page #172 -------------------------------------------------------------------------- ________________ ३६८ वसुदेवहिंडीए [ कंसस्स पुवभवो सहियाओ य अकूरादीहिं । तओ विसज्जियाओ भागीरही - हिरण्णवई - धणवतीओ य । मया व सहावं नाऊण देवी कुमार- परिवारसहिया वत्था ऽऽभरणवियप्पिएहिं पूइता गोत्तया संबंधिणो य । अहमवि परं पीइमणुहवंतो गोत्तसहिओ जहासुहं विहरामि । अणाहाण य साला कारिया । तत्थ मणुण्णभत्त-पाण-दाणवावडा कयवित्तिका मणूसा कया । 5 कंसस्स पुबभवो कंसेण य पगतीओ रंजेऊण वल्लहभावेण उग्गसेणो बद्धो । तस्स य पियरम्मि पओसो पुवभविओ अइसयनाणिणा साहुणा मे कहिओ । सो किर अणंतरभवे बालतपस्सी आसि । सो मासं मासं खममाणो महुरिपुरिमागतो । उट्टियाए मासं मासं गछेऊण पारेइ | पगासो जातो । उग्गसेणेण य निमंतिओ-मज्झं गिहे भयवता पारेयवं । पारणकाले वक्खित्त10 चित्तस्स वीसरिओ । सो वि अण्णत्थ भुत्तो । एवं बितिय तइयपारणासु । सो पदुट्ठो 'उग्गसेवहाय भवामि त्ति कयनिदाणो कालगतो उववण्णो उग्गसेणघरिणीए उयरे । तीसे य तिसु मासेसु दोहलो राइणो उयरबलिमंसे समुप्पण्णो । मंतीहि य सरसमंसबलीरयणाय वत्थे सवण्णकरणे य कए आलोए देवीए कप्पियाओ बलीओ । तीसे उवणीया । उवभुंजिऊण य विणीयडोहलाए कमेण य दंसिओ उग्गसेणो । तीए य ['ए] गन्भे वडिओ 15 असंसयं कुलविणासो'त्ति जाओ कंसमयीये मंजूसाए पक्खिवेऊण जमुणाए पवाहिओ गेहिओ सोरिएण रसवाणियगेण । संवडिओ य मम समीवे । मया य एवं कारणं मुणेऊण 'एस जायसत्तू उग्गसेणस्स'त्ति तस्स मोक्खे ण कओ पयत्तो ॥ कलायरिओ य संगहिओ कुमारे गाछेउ कला अणाहद्विपमुहे । कंसेग वि णीओ सबहुमाणं मैहरं संविहत्तो, विसेसेण से विणीओ भि होऊण । एवं मे वचइ कालो 20 सूरसेणभवण[व] संडेसु सपरिजणस्स । कयाई च कंसाणुमए पत्थिया मो मत्तिकावती देवगस्स रण्णो धूयं वरेऊण देवई । अंतराय नेमिनारदो दिट्ठो पुच्छिओ य-अज्ज! तुम्भेर्हि दिट्ठपुवा अवस्सं देवई रायण्णा, कोह मे तीसे विणय-रूवा ssगमे । ततो भणइ - जाणामि त्ति. सोम ! सुणाहि - सा देवयाणं सरिसी होजा रूवेण अंर्गेबिंदूपसत्थलक्खणै किण्णदेहबद्धा बंधवजण25 णयणकुमुदचंदलेहा [लेहा ]दिकलाविहाणं जुवइजणजोगकुसला लक्खणदुक्खनिवत्तणिज्जरूवा पुहविपइभारियाजोग्गा जणवण्णणिज्जा विणीया । मया य भणिओ नारदोजह ते सा मह कहिया तहा ममं पि जहाभूयं कहेर्हि से । ' एवं 'ति य वोसूण उत्पइओ । अम्हे वि सुहेहिं वसहि- पायरासेहिं पत्ता मित्तियावतिं नयरिं । कंसेण य बहुप्पयारं जाओ देवको राया कण्णं । ततो णेण परिगणेऊण सोहणे दिणे दिण्णा देवकी । वत्ते 30 कल्लाणे रायाणुरूवाये इड्डीए दिण्णं च भारग्गसो सुवण्णं मणिणो य, महग्घा सयणा-ऽऽसणSच्छायण-भायणविही य बहुविकप्पा, णिपुणपेसवग्गवंद (दं) बहुकदेसुब्भवं, गावीण य -अज ! १ भदंत ! पा० शां० ॥ २ गओ सोरिए नयरे रस° शां० ॥ १ मधुरं शां० ॥ ४ गविदू° उ० मे० ॥ ५°णकण्णा दे° उ० मे० विना ॥ ६ हि सो ए° शां० विना ॥ ७°ण दारगेण दारगं णेऊण शां० ॥ Page #173 -------------------------------------------------------------------------- ________________ कहस्स जम्मो ] अट्ठावीसइमो देवकीलंभो । ३६९ कोडणं णंदगोयवल्लहगोकुलं । ततो ससुराणुयाओ सुरसरिसीए रिद्धीए निग्गतो मिन्तियावइओ । नियत्तितो राया । कमेण पत्तो महुरं । I पमोदे य वट्टमाणे कंसो ममं उवगओ पायवडिओ विष्णवेइ – देव ! महं देह जं अहं जायामि । मया भणियं - देमु, भणसु दुयं ति । ततो पहट्ठमणसो कथंजली भणइ - देह देवईए सत्त भेत्ति । 'तह' ति मया पडिवण्णं । गते कंसे सुयं मया - अइमुत्तो 5 किर कुमारसमणो कंसघरिणीए जीवजसाये महुमत्ताये बाहिओ 'देवरो' त्ति चिरं तेण भयवय सबिया — सक्खणे ! जीसे पगते पमुदिता नचसि तीए सत्तमो सुतो होहिति तव पिउणो पतिणो वहाय-त्ति वोत्तूण अंतरहिओ गतो । कंसेण य सावभीएण सत्त गन्भा मग्गिओ त्ति । एवं नाम कीरउ जं मया पडिवण्णं सुद्धहियएण । एवं वच्चइ कालो । तत्थ देवकीय छ सुया मम वयणदोसेण कंसेण दुरप्पणा वहिया । कयाई 10 च देवकी देवी सत्त महासुमिणे पासित्ताणं महं कहेइ, जहा - मए सत्त सुमिणा दिट्ठा । वसुदेवो भणति ( मया भणियं ) - ता सुयणु ! एस ते सत्तमो पुत्तो होहित जहानिट्ठिो अइमुत्तेण कंस - जरासंधविघाती. मुयसु विसायं. अपूइवयणा चारणसमण ति । तीए पहट्ठाए ' एवं ' ति पडिस्सुयं । गएसु य केसु वि दिवसेसु वहुमाणे गब्भे देवीए विष्णविओ समागयाहिं पच्छण्णं-अज्जउत्त ! कुणह पसायं, जत्तं कुणह देव ! सत्तमगम्भस्स. 15 एक्को विता मे जीवउ पुत्तो. जं एत्थ पापकं तं अम्हं होहिति त्ति । मया विय तेसिं पडिवणं - एवं करिस्सं, निबुया होहि, संयमत्ता होहि त्ति । पसवणकाले य कंसनिउत्ता महरका दिपहावेण सुणिसङ्कं पसुत्ता। तो जातो कुमारो, कयजायकम्मो मया नीओ । समणे णक्खत्ते जोगमुवागए वासे य वासमाणे देवया अदिहं छत्तं धरेइ, दिविका य उभओ पासे, सेओ वसहो पुरतो ठितो । उग्गसेणेण य पहावविम्हिएण भणिओ - 20 वसुदेव ! कहिं इमं महब्भुयं नेसि ? त्ति । मया य तस्स पडिवण्णं- जहा होहित्ति महभुतहा सि तुमं अम्हं राया, पण रहस्यभेदो कायो त्ति । तओ मं जणाईय था दिणे उत्तिणोमि । पत्तो मि य वयं । तस्थ नंदगोवस्स घरिणी य जसोया पुइयरं दारियं पसूया । अप्पिओ तीए कुमारो । दारियं गद्देऊण तुरियं नियगभवणमागतो । देवइसमीवेय तं निक्खिविऊण अवतो दुयं । कंसपरिचारियाओ य पडिबुद्धाओ तं - 25 वेलं । निवेइयं कंसस्स । तेण तीसे णकपुढं विणासियं 'अलक्खणा होउ' त्ति । गतेसु य दिवसेसु देवकी य बहूहिं महिलियाहिं परिकिण्णा धवलंबरधरी गावीणं ari अमाणी वयइ पुत्तं दहुं वयं 'एण उवाएण दमइ (?)' त्ति गोमग्गो पवत्तो चि जवसु । कंसेण य नैमित्ती पुच्छिओ - किह अइमुत्तादेसो विसंवदिओ ? 1 तेण भणियं - न विसंवयइ तस्स भयवओ वयणं, परिवड्डइ बए । ततो कंसेण विणासकए 30 १°ए विभूईए शां० ॥ २ या जतोमलक्खणे शां० ॥ ३ शां० विनाऽन्यत्र - कीए ब क ३ गो ३ ली १ | कीये ब° उ० मे० ॥ ४ एएण उवागएण दूमइम्मि गोमग्गो पमत्तो उ २ मे० कसं ० विना ॥ व० हिं० ४७ Page #174 -------------------------------------------------------------------------- ________________ वसुदेवहिंडी। कण्हं आसंकमाणेण य कसिणजक्खा आदिट्ठा पत्ता नंदगोवगोहे । विसज्जिया खरतुरय-वसहा । ते य जणं पीलेंति । कण्हेण य विणासिया । मया य वंचेऊण संकरिसणो सस्स सारक्खणनिमित्तं 'उवज्झाय' त्ति निक्खित्तो । तेण य कलाओ गाहिओ । कंसेण य नेमित्तिवयणं पमाणं करेंतेण धणुं सच्चहामाय कण्णाय घरे ठवियं-जो एयं आरुहेइ 5 तस्स कण्णा सच्चभामा दिजइ। अण्णया य अणाहिट्ठी कण्णाकंखी वयमझेण आगतो पूइतो बलदेव-कण्हेहिं । पत्थाणकाले य कण्हो से दरिसेइ रहस्स(सं)। (प्रन्थानम्-१०४७५) नग्गोहपायवे से लग्गो किर रहधयो । भंजिउं सालमचाएतस्स से कण्हेण य सो भग्गो । 'आरसियं' ति य णेण रहो पवेसिओ नयरं । पत्ता य सञ्चभामाघरं । न चाएइ तं धणुं आरुहे अणाहिट्ठी । 10 कण्हेण आरुहियं । आगंतूण य मम समीवेणिवेएति–ताय ! मया सच्चहामाघरे धj विलइयं ति । मया भणियं-पुत्त ! सुहु कयं ते धणुं सजीवयं करेंतेण. एवं पुवविवत्थियं-जो एयं धणुं सजीवं करेइ तस्स एसा दारिया दायब त्ति ॥ - ॥ वसुदेवहिंडीए पढमखंडं सम्मत्तं ॥ देवकीलंभमन्थानम्-श्लोक ९९ अक्षर ४. सर्वग्रन्थानम्-श्लोक १.४८० अक्षर २०. वसुदेवहिंडीए पढमखंडं Ramanav सम्मत्तं S CER ARA अक्षर २० १य नि° शां० विना ॥ २°वे एसि ताय शां० विना ॥ ३ क ३ गो ३ विनाऽन्यत्र-°ढीपढम ली ३ । डीप्रथमखंड समाप्तम् उ० मे० ॥ ४ सर्वास्वपि प्रतिषु ग्रन्थाग्रं ११००० एकादश सहस्त्राणि इति दृश्यते ॥ Page #175 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwww MMMW 4422 WWWWWWY WWWWWWWWWWW! . PUPUNTO wwwwwwwwwwwwwwwwwwwwww.wwwwwwwwwwwwwwwww FC AW.101 EDIALLLLLEZZAZITZAZALAEDERLALUCICCOVERORDNET Wwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwww वसुदेवहिण्डिपरिशिष्टानि wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww Page #176 -------------------------------------------------------------------------- ________________ परिशिष्टं प्रथमम् धम्मिल्लाहिण्डिसंगहणी । १ कुसग्गपुरे णयरे धणवसुस्स सत्थवाहस्स भारियाए धणदत्ताए धूया जसमती । पत्र २७ ।। २ चंपाए नयरीए जियसत्तुस्स राइणो धूया विमलसेणा । पत्र ५४ ॥ ३ तत्थेव नागवसुरस सत्थवाहस्स भारियाए नागदिण्णाए धूया नागदत्ता । पत्र ६५ ॥ ४ तत्थेव कविलस्स रण्णो धूया कविला । पत्र ६६ ॥ ५ संखउरे विज्जाहरराइणो पुरिसाणंदस्स देवीए सामलयाए धूया विज्जुमती । पत्र ६८ ॥ ६- २१ सिरिचंदा वियक्खणा सिरिसेणा सिरी सेणा विजयसेणा सिरिसोमा सिरिदेवा सुमंगला सोममित्ता मित्तवई जसमती गंधारी सिरीमई सुमित्ता मित्तसेणा । पत्र ६८ ॥ २२ संवाहे अडविकब्बडे सुदत्तस्स राइणो देवीए वसुमतीए अत्तिया पउमावई । पत्र ६९ ॥ २३- ३० देवई धणसिरी कुमुदा कुमुदाणंदा कमलसिरी पउमसिरी विमला वसुमती । पत्र ७० ॥ ३१ असोगपुरे विज्जाहरराइणो मेहसेणस्स देवीए ससिप्पभाए अत्तिया मेहमाला | पत्र ७३ ॥ ३२ कुसग्गपुरे णयरे वसंतसेणाए गणियाए धूया वसंततिलया । पत्र २८ ॥ ॥ धम्मिल्लस्स बत्तीसइभारियाओ ॥ Page #177 -------------------------------------------------------------------------- ________________ वसुदेवहिंडिपढमखंडसंगहणी । १ - २ सामा विजया य विजयखेडे जियसत्तुस्स राइणो दुवै धूयाओ । पत्र १२१ ॥ ३ किण्णरगीदविज्जाहरणगराहिवस्स असणिवेगराइणो सुप्पभाए देवीए दुहिदा सामली । पत्र १२४ ॥ ४ चंपा चारुदत्तसेहिणो घरे सिवमंदरणगराधिवस्स विज्जाहरराइणो अमियगइस देवी विजयसेणार अत्तिया गंधवदत्ता । पत्र १५३ ॥ ५ विज्जाहरराइणो सीहदाढस्स नीलंजणाए देवीए अत्तिया नीलजसा । पत्र १८० ॥ ६ गिरिकूडग्गामे देवदेवरस गामभोइयस्स अत्तिया सोमसिरी । पत्र १८२ ॥ ७ अलग्गामे धणमित्तस्स सत्यवाहस्स सिरीप भारियाए अत्तिया मित्तसिरी । पत्र १९७ ।। ८ तत्थेव सोमस्स माहणस्स सुणंदाए भारियाए अत्तिया धणसिरी । पत्र १९८ ॥ ९ वेदसामपुरे णयरे कविलस्स राइणो अत्तिया कविला । पत्र १९९ ॥ १० सालगुहसन्निवेसे अभग्ग सेणस्स राइणो सिरिमतीए देवीए अत्तिया पउमा । पत्र २०१ - २०४ ॥ ११ जयपुरे मेहसेणस्स राइण सुया आससेणा । पत्र २०६ ॥ १२ भद्दिलपुरे पुंडस्स राइणो अत्तिया पुंडा । पत्र २१४ ॥ १३ इलावद्धणे णयरे मणोरहस्स सत्थवाहस्स पउमावतीए भारियाए अत्तिया रत्तवती । पत्र २१९ ॥ १४ महापुरे नगरे सोमदेवस्स राइणो सोम चंदाए देवीए धूया सोमसिरी । पत्र २२२ ॥ १५ सुवण्णाभे विज्जाहरणगरे चित्तवेगस्स विजाहरराइणो अंगारमतीए देवीए अत्तिया वेगवती । पत्र २२७ ॥ १ सामा-जायखेडे सामस्स उवज्झायस्स अस्सगाए भारियाए सुता सामा । तत्थेव जितसत्तुस्स राहणी मंजरीए देवीए अन्तिया वियया इति वसुदेवहिंडिसंगहणीए ॥ २ रहणेउरचक्कवालपुरे व० सं० ॥ ३ अंजणाए देवीए व० सं० ॥ ४ गिरितडग्गामे सोमदेवस्स खंदिलाए भारियाए अत्तिया व० सं० ॥ ५ दिलाए भारियाए व० सं० ॥ ६ अमिलाए देवीए व० सं० ॥ ७ विययपुरे व० सं० ॥ ८ दाणीए देवीए व० सं० ॥ ९ सुयसाए देवीए व० सं० ॥ Page #178 -------------------------------------------------------------------------- ________________ वसुदेवहिंडिपढमखंडसंगहणी। [परिशिष्टं प्रथमम् १६ अरिंजयपुरे विजुवेगस्स विजाहरराइणो विजुजिब्भाए देवीए अत्तिया मयणवेगा। पत्र २४५ ॥ १७ गगणवल्लभे णयरे अरुणचंदस्स विजाहरराइणो मीणगाए देवीए अत्तिया बालचंदा । पत्र २६२-२६४ ॥ १८ सावत्थीए कामदेवस्स सेहिणो बंधुसिरीए भारियाए दुहिदा बंधुमती। पत्र । २६८-२७९ ॥ - १९ तत्थेव एणियपुत्तस्स रणो अत्तिया पियंगुसुंदरी । पत्र ३०६॥ २० वसंतपुरे णगरे वैच्छिल्लरण्णो सुता जियसत्तुस्स राइणो भगिणी केउमती । पत्र ३४८॥ _२१ पुक्खलावतीए णगरीए गंधारस्स विजाहरराइणो अमितप्पभाए देवीए धूया पभावती । पत्र ३५१ ॥ २२ पोयणपुरे णगरे विजयस्स रणो भद्दाए देवीए दुहिता भद्दमित्ता । पत्र ३५३-३५५ ॥ २३ तत्थेव णगरे सोमस्स पुरोहियस्स खत्तियाणीए 'कुंदलयाए भारियाए अत्तिया सच्चरक्खिया। पत्र ३५३-३५५ ॥ २४ कोल्लयरे णगरे पउमरहस्स रण्णो अत्तिया पउमावई । पत्र ३५६ ॥ २५ अमोहप्पहारिस्स रण्णो'' दुहिया पउमसिरी । पत्र ३५९ ॥ २६ कॅचणपुरे णगरे सुमित्तस्स परिवायगस्स सुमित्तसिरीएं गणियाए अत्तिया ललियसिरी । पत्र ३६२॥ २७ रिद्वपुरेणगरेरुहिरस्स रणो मित्तदेवीए देवीए अत्तिया रोहिणी । पत्र ३६४ ॥ २८ मित्तियावतीए णगरीए देवकस्स रण्णो अत्तिया देवकी । पत्र ३६८ ॥ ॥ वसुदेवस्स भारियाओ॥ १ चंदाभस्स विजाहरराइणो मीणकेसाए देवीए व० सं० ॥ २ हरिणमदीए भारियाए व० सं० ॥ ३ सुभगाए देवीए व० सं० ॥ ४ कणगरहरणो सयताए देवीए [सुता] जियसत्तुस्स व० सं०॥ ५ पिंगलगंधारस्स विजाहरराइणो अतिप्पभाए व० सं०॥६कुंडलाए भारियाए व० सं०॥ ७ कोइल्लपुरे णगरे व० सं०॥ ८ सुरभीए देवीए व० सं०॥ ९ विसालापल्लीए व०सं० ॥१. कमलाए देवीए व० सं०॥ ११ कुंचपुरे णगरे व० सं०॥ १२ सिरीए गणियाए व० सं० ॥ १३ सुमित्ताए देवीए व० सं०॥ Page #179 -------------------------------------------------------------------------- ________________ गाथा अह नियंठा सुरहं पचिट्ठा अरथस्स कए जाओ परिशिष्टं द्वितीयम् वसुदेवहिण्ड्यन्तर्गतानां पद्यानामनुक्रमणिका । अप्पच्छंदमईया 'अभओ'ति भणइ राया अलंबुसा मीसकेसी अवयासेऊणं मे अह अड्ढरत्तवेले अहयं दुक्खं पत्तो आगासम्मि य वाया आणीओ कुकुओ आसस बीसस धमिल! आसीवियरस व भु इंदियाण जए सूरो इयरो वि कणयसत्ती इलादेवी सुरादेवी इहलोए आयार्स उक्कामिव जोइमालिणि उक्खिमाणो य मए उत्तमतवसंजुत्तो उवएस दाऊणं उवसम साहुवरिया ! एएहिं सहसामिस्स एगं च सय सहसं एवं निसम्म वयणं एवं सोऊण अहं एयम्मि देसयाले 33 एवं एत्तरिया एवं ति भाणिऊणं एवं वह कालो एवं ससंकिओ हं एस पयहामु भोए एसो तिलोयसुंदरि ! एसो वेणीबंधो कम्मयाण तवोकम्मयं पत्रम् गाथा १२७ करयलकयंजलिङडा ३४ | कामं मरणं जायह ५९ ३३० १६० २८९ कोमुयायणाई २९३ गंगा वालु सा ३५ २९९ २२२ किं नाम होज तं कम्मयं किं सिमिक्षण तु को दुक्खं पाविजा ३२७ ३३७ ३०१ २९२ ३३५ ३०७ ३२२ ३३९ ३५ ११६ गय वसह सीह अहिसेय घेतॄण तुमं कूरं हिं सहस्सेहिं समं ५२ चक्खुं वे सज्जइ ३४ चित्ता [य] चित्तकणगा १०५ चोप्पडदयं मतिम १६० ३३२ | जं भणइ सामिणी तं जह नेच्छसि विनिवार्य ३२२ जय नवनलिणिकुवलय१०५ जरमरणरोगपउरे ३३६ जह जह छुभेइ मंसं ३३९ जाहे कडीय सिढिल३२४ जो एस भगवतो १३१ | जो य न दुक्खं पत्तो ३०१ जो सो वि बालभो उ ३३९ ३२२ २९३ वियं तिगाइ विसमु तं खमाहि से एयं सतो अव्वत्तगं पुत्तं ततो सो निरावयक्खो तत्तो अणुमुहुत्तस्स तत्थ वि य जुज्झमाणा तथाssसी परिस तवसा सुसियसरीरं तस्स य महाजसो तस्स तस्साssसि अहं पुत्तो वा सुबह राग-दोसे तादिव से मजाओ पत्रम् ३२२ ३०४ ११६ ३८ ३२२ २९१ ४९ ३०० २९० ३३९ ३६६ १६० ३४ २९१ ३२८ 9 ३२२ ३३७ २८९ २९२ ३५ ३०० २०२ दि. ३३१ ३०५ ३३९ ३०७ ३३४ ३३८ ५३ ३०१ ३३८ ३२२ ३३२ Page #180 -------------------------------------------------------------------------- ________________ ကို गाथा तुम्भेदकामेहिं तेण परं आवलिया ते दो वि पिया-पुत्ता से महया डीए ते वि य हल-चकहरा तो कम्मरक सो दवरहेण सहिओ तो पुब्वजणियवेरा यो दिन देविंद थोवावसेसकम्मो दुखरस उपयंतो दु पण नव तेर सतरस दोसनिहाणं एवं धम्मरयणं च सोउं धिद्धी ! अहो ! अकजं नंदुत्तरा य नंदा य नवरि य करणं पासामि न विव्हाण-गंध-म न वि सं कुल अभियो न सुयणवयणं हि निहुरं नाहं बाणेण हभ पडिमा गयस्स तो तस्स पदमा सिद्धिगई पवहणं आरुहिय पय पासि कपि चउरंसिय रेवाय ( प ) पुणियं पुक्खरवरदीव पुच्छर सुहासणगयं पुण पुण अंतिममंक गणपुत्तमरणका बीओ य ममं भाया भणडू य नहंगणस्था भेतून तं नगरं भोगंकरा भोगवती भोगा बहुवेरक मा मे दमगस्स कह 29 वसुदेव हिण्ड्यन्तर्गतानां पद्यानामनुक्रमणिका | [ परिशिष्टं द्वितीयम् पत्रम् ३३५ ३०१ २२२ ३२३ ३२७ ३२३ ३३९ ३३४ ३५ रुयगा रुयगसहा रुवेण भागमेण व २३९ रूपेण जोखणेण य ३३७ ३०२४० बाहर व मं अपेसविल्याण एसो बेसा मे पेसकड़ा संसारगया जीवा ३२२ उणावि ते विमुक्क १६० सतेसु जायते सूरो २९१ २९४ २२३ ३३५ ३२२ १०५ ४६ ३३२ ३०२ टि० ३०७ * ३२८ २८८ २०२० गाथा माया सोरण मया मुंह एयं जुज्झं मेहंकरा मेहनती मोक्खहं च विसा ३०३ ३३८ ३३० ३३० १५९ ३२२ स्तुप्पलमनिनिमं रंभा तिलोत्तमा आ रायाणुरूवसरिसं समाहारा सुष्पतिष्णा सम्मतरयणमूर्त समुद्रविजयो अक्सोमो 39 सयमेव व स्वस रोविए सले समुद्धरित्ता सव्वं गीयं विलवियं सम्बद्धम्म व एफो सा अण्णया कयाई सामि ममं कुकुड साली रुत्तो तणो जातो सिरिओ पानी सीयाल सतरि सतहसीलन्यसंत्तो सुव्वयभज्जासपासे सोपचा सो कडगमियभुभ इंतून परप्याने ५६ हा मोहिहिहिं ५६ हा! ह! सि नरवरिंदा ५९ होति तिवस्यन्मि पुणो पत्रम् ३४ ३२२ १५९ २८८ ૨૮ ३३२ ३०८ १६० २९३ ३०८ २९३ ३४ ५८ २८४ ३३९ १०५ १६० ३३७ ७७ ३५८ ३० २८८ १०५ ३०१ ३२७ ३१२ ३१ ३८ ३०२ टि० ३३९ ३२८ ३२७ ३०८ ३३७ ३२२ 4 १९० Page #181 -------------------------------------------------------------------------- ________________ नाम अंसुमंत 33 " अइकट्ठ शौकरिकपुत्रः अइपंडकंबल शिला अइबल मथुरेशः गन्धसन्देशः प्रतिष्ठनगरेशः ऋषभवंशीयो राजा 33 अइमुत्त अद्दमुत्तय भट्टरा अइरूवा अउज्झा | अमोरा अकूर अक्ककित्ति 33 अकदेव अक्कप्पभ अकरह अका अक्खोभ अगडदत्त अगस्थि परिशिष्टं तृतीयम् वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना मकारादिवर्णक्रमेणानुक्रमणिका । किम् ? राजपुत्रः अग्गिसिद्दर अग्गिसेहर चारणश्रमणः वणिक्पुत्रः शान्तिजिनमाता ईशानदेवी नगरी " पत्रम् नाम २००, २०१, २०५, अंगा २१४, २१७, ३६५ २६१ १६१ २४०, ३४४ चारणश्रमणः अमिततेजसः सामन्तः " अग्गिकुमार भवन पतिदेवजातिः अग्गिनूर ब्राह्मणः अग्गिला ब्राह्मणी २४०, २४५, ३३४ वसुदेवपुत्रः ७७, ११०, १२२, ३६८ विद्याधरेश: वाराणसीयाः 33 अंगमंदर मेरागिरिः अंगमंदिर चम्पोद्यानं अंगरिसि चारणश्रमणः ब० हिं० ४८ अंगारमती अंगीरस ११४ १६६ अचिमादि २५५ ८०, ८४, ३६९ 33 धरणाश्रमहिषी द्वितीयो दशारः ७७,३५८,३६५ सारथिपुत्रो मुनिश्च ३६, ४२, ४९, ५२ ऋषिः अंगारक ३०१ अच्चुअ ور २९५ | अचुअइंद अनुद ३४० अजिय ३३९ "" अजियजस अजिवसेन २७६, ३१०, ३१३, ३१४ ३१९ ૧૮ 39 ३१८ ३१८ | अजिबसेणा ३१८ २०५ अणि अनजेह 77 ACCA 33 23 "" " अजणुत्रइ ३०९ अज्जव १८५ | अज्जुणअ ८५८८ अंजणगिरि ८५,८६,००,१० अंजण सेणा २३५ 39 २३५ (१) अहावय १२९ १२४, १४० अनंग सेणा १२५ (टि. १) | अणहा किम् ? जनपदः विद्याधरेशपुत्रः विद्याधरराज्ञी २२७ १२५ चारणभ्रमणः विद्याधरेशामालयः १२२, १२३ विद्याधरेशश्चारणश्रमणश्च १२४, १२५ द्वादशो देवलोकः ७६, ११४, १७७,२३६,२६१,३२९ द्वादशदेवलोकेन्द्रः " राजा द्वितीय तीर्थंकरः राजा चीरसेनानीः गजपुरेशः राजपुत्रः मथुरेशः विद्याधरकुमारः शकसारनगरेशः विद्याधरराशी आर्या अंसुमत उपनाम पत्रम् १३, १२६,३०५ १२४,१२६, १७९,२१७,३०८ ३२९ १६१ १८८ गणिका जनपदः ३००,३०४,३०५ १८८ (दि. ३) ५६ ८९,९० ९८ २९६ वसुदेवोपनाम २०९-२१४,११६ विद्युन्मत्युपनाम ३३१ ३३२ ३२१ ३२१ २०९ राष्ट्रौढः चीरसेनानीः ४२,४५,४६,४८,५६ पर्वतः विद्याधरराज्ञी ब्राह्मणपुत्री पर्वतः ७२ २०-२२ ५६ १८० २३२,२३३ १८५,२५२, ३००, ३०१-३०५,२०९, २११,२३० २९३,२९४ ७७ (डि. २) Page #182 -------------------------------------------------------------------------- ________________ ८ नाम अनंतइ अर्णतजिण "3 33 " अनंत सिरी अनंतसेण अणाfer भणारियवेद अनाहिडि अणिदिया अनंतमई 33 अणतविरिभ विद्याधरराजपुत्रः अगुदरी अणुदरी अणुंधरी अणुहरी अतिकेउ अतोज्झा अत्थसत्थ अडवाहू अबूभरह अनलवेगा अनिलयेगा अपइद्वाण अपराइय अपराजिभ 39 अपराजित अपराजिय अपराजिया अभासेण अभय अभयघोस अभषघोस किम् ? जम्बूद्वीपरवते तीर्थंकरः चतुर्दशतीर्थंकर धातकीखण्ड पूर्वैरवते तीर्थकरः गणिका राज्ञी वासुदेवः हस्तिनापुरेशः राशी राजपुत्रः देवः वसुदेवहिण्ड्यन्तर्गतानां विशेषनान्ना राजा नगरी अर्थशास्त्रम् राजा अंधगवण्ड अंधगोयम गीतमनामान्तरम् सप्तमनरकप्रस्तटः ३२८ २३१ ३२४-३२७, ३२९,३३८ २३८ २६४ ३२७ २५ १८५,१९३ वसुदेवपुत्रः ७९, ११०,३२६०,३७० ब्राह्मणवेदाः दिकुमारी ब्राह्मणी राशी ब्राह्मणी जम्बूद्वीपसम् विद्याधरराशी चक्रपुरेशः चीरसेनानीः बलदेवः राजा देवः दिकुमारी पत्रम् नाम २६१ अभिवंद २९५ १५९ ११३ (दि. ६) ३२४,३२८ ११३ २२१ २४५ (दि. ६) ४५ ३५७ १५७,२४०, २४५, ३०४-३०६,३११ ३२६ ३३१ 37 सीरिपुरेशः १११,११८, २८३,३५८ १११,११८,२८३,३५८ " २१५ अमि ३२१,३२२ अभिनंदिया अमयगुरु अमयधार अमय सागर अमवसुंदरा अमितप्पभा अमिचमण राजा श्रमणः श्रेणिकराजपुत्रथ श्रेष्ठिपुत्रः राजा २९२ ११३,३१५ २५८ ११४ ३२४-३२६,३२९,३३८ 33 १८५ ३२९ १६० २०१-२०८ २६ १७७ ३३४,३३५ "" 33 "" अमियगति 39 अमियजस अमियजला अमियतेअ 29 "2 17 39 अमोहरय अमोहरह अमोहरिड अंबर तिलय अयधणु अयपह अयल किम् ? नवमो दशारः कुलकरः राजा चारणश्रमणः राज्ञी श्रमणः पर्वतः श्रमणः चोरपडी २३ ૪૮ विद्याधरराज्ञी ३५१ दशपुरेशः ४७ चम्पेशः, अपरनाम जित ५४ ताम्रलिप्तीशः, रिपुदमनशत्रुदमनेत्यपराभिधानः कुशामपुरेशः, जितशत्रुशत्रुदमने अपराभिधानः विद्याधरराजः श्रमणश्च चारणश्रमणः विद्याधरेशः राज्ञी जम्बूद्वीप विदेहे तीर्थकरः गणिका श्रमणः ३२० 33 अभियवाहण धातकीखण्डापर विदेहे तीर्थकर ३३६ अमियवेअ अमिततेजसः सामन्तः अमोहप्पहारि सारथिः ३१८ ३६ ३५९ २९९,३०० ३६ २९३ १७२ - १७४,३३९ ३५७ १४९ राजा राजा सारथिः [ परिशिष्टं पत्रम् ७७, ७८, ३५८ १५८ ३५७ _३१०,३१३,३१४, ३१९,३२४ ३२०-३२३ ३२९ २३१,२४९ ७२,७४ १३९, १४०, १५०, १५१, १५३ २६४ ३२१ १०३ अमिततेजसः सामन्तः ३१८ (टि. ३) १७० ३१२,३१४, ३१७ - ३१९,३२३,३२४ राजा पर्वतः राजा प्रदेशविशेषः षष्ठो दशारः बलदेवः त्रिपुप्रभाता ६३ ७७,३५८ २७५२७६, २११, २१४, ३१५३१९ Page #183 -------------------------------------------------------------------------- ________________ पत्रम् ११४ s २८६ " ११४ २६१ तृतीयम् । मकारादिवर्णक्रमेणानुक्रमणिका । नाम किम् ? पत्रम् | नाम किम् ? भयल जम्बूद्वीपापरविदेहे बलदेवः १७५ / | असिपत्त परमाधार्मिकासुरः २७१ अथलग्गाम ग्रामः १९७,३२० असियगिरि पर्वतः २८४,२८७ अयोधण राजा १८५,१८६,१८८,१८९ | असियतेय अमिततेजसः सामन्तः३१८ (टि.३) भयोहण राजा २९२ असोगपुर नगरम् भर चक्रवर्ती अष्टादशस्तीर्थकरश्च १८८, | असोगा नगरी २६१ ३०९,३४६,३४० अस्समेह यज्ञः १९२ भरक्खुरी नगरी भहरुयग पर्वतः १५९ (दि. ३) भरहदत्त श्रेष्ठिपुत्रः अहब्वेय चतुर्थो वेदः १५१-१५३ ग्रामणी भरहदास श्रेष्ठी अहिल्ला तापसपुत्री १९२ (दि. ३-५) श्रेष्ठी श्रमणश्च आइच राजर्षिः २८४,२८७ श्रेष्टिपुत्रः ११४ लोकान्तिकदेवः २८७ सार्थवाहः २८४-२८६ चारणश्रमणः ३२० २९४ आइच्चजस अरहदेव श्रेष्ठिपुत्रः ऋषभवंशीयो राजा १८५, भरहंत प्रथमः परमेष्ठी १८८,३०१,३०४ अरिंजय राजा अमिततेजसः सामन्तः ३१८ अरिंजयपुर नगरम् २३०,२४५-२४७, आइच्चाभ लान्तककल्पे विमानम् २६१ २४९,३६५ नगरम् ३२१ अरिडुनेमि द्वाविंशस्तीर्थकरः आणहा जनपदः भरिंद राजा आणंद अमात्यपुत्रो नन्दनेत्यपराभिधः ३८ अरिंदम राजा २८६,२८७ आणंदा दिकुमारी १६० भरिसीह विद्याधरेशः २५७ आदिचाभ ब्रह्मलोकसत्कं विमानम् २८७ अरुणचंद आभोगिणि विद्या भलगापुरी नगरी आमलकडय नगरम् २३३ अलखुसा दिक्कुमारी आमलकप्पा नगरी कन्या आयरिय तृतीयः परमेष्ठी भलिंजर नगरम् २४५ (दि. ५) १,३२५ अल्ला धरणाग्रमहिषी (आरिय)वेद जनवदाः १८२,१८४,१८५ अवज्झ चौरपुत्रः ११४ अवज्झा धातकीखण्डीया पुरी माण जम्बूद्वीपैरवतीया पुरी २६१ आरण एकादशः कल्पः ३२९ अवंती जनपदः आसग्गीव प्रतिवासुदेवः २७५-२७८,३१०भवरविदेह जम्बूद्वीपसत्कं क्षेत्रम् ८४,१६६, ३१३,३२९,३३२ १७४,२५१,२५२,२६२ | आसबिन्दु। नैमित्तिकः ३११ धातकीखण्डसत्कं क्षेत्रम् ३३६ आसमेह यज्ञः असणिघोस विद्याधरेशः ३१७-३१९,३२३ आससेण राजा असणिपल्ली चौरपल्ली |आससेणा। थसणिवेग विद्याधरेशः वसुदेवपत्नी १२३,१२४ अस्ससेणा) २०८,२८२,३६७ हस्ती २५६ / आसालिका विद्याधरेशपुत्री २४० १८५ ३३६ १६. " ३०९ भायरिय जैनवेदाः आयंबिलवड तपोविशेषः २२३ २३३ Page #184 -------------------------------------------------------------------------- ________________ १९१ ७० १८३ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्टं नाम किम् ? पत्रम् | नाम किम् ? पत्रम् आसुरदेवी विद्याधरराज्ञी ३२३ उत्तरढभरह जम्बूद्वीपे क्षेत्रम् १८६ आहल्ला तापसपुत्री २९२ उत्तररुयग पर्वतः १६० उदयबिन्दु तापसः २९३,२९७,२९८ इक्खाग। वंशः १६१,१८३,२४३,२७४,२८८, उर्दक उपाध्यायः इक्खागु ३००,३०४,३५७ उद्ध्य राजपुत्रः इंदकेउ विद्याधरेशः उप्पलमाला दासी २९. इंदगिरि राजा उम्बरावइवेला वेलापुरम् १४६ इंददम सार्थवाहः उयहिकुमार भवनपतिजातिः इंदपुर नगरम् २३७,३५७ उवज्झाय चतुर्थः परमेष्ठी इंदसम्म इन्द्रजालिकः १९९,२०० उवरिमगेविज देवलोकः ब्राह्मणः उब्वसी अप्सरः १३० इंदसेणा राज्ञी ३४८-३५० उसभ आद्यस्तीर्थकरः १,११२,१५६,१६१, इंदा धरणाग्रमहिषी ३०५ १६२,१७९,१८३,१८६,२१७, इंदासणि विद्याधरेशः ३२३ २६४,३०१,३०४,३०९ इंदुसेण राजपुत्रः ३२०-३२३ उसभकूड पर्वतः १८६,३४१ इल राजा ३५७ उसभदत्त इभ्यो जम्बूपिता २,६,७,२५ इलादेवी धरणाप्रमहिषी ३०५ (टि. ५) उसमपुर नगरम् ૨૮૭ दिक्कुमारी १६० उसभसामि आद्यस्तीर्थकरः १५९,१६१,१६४, राज्ञी १७८,१८३,१८५-१८७,१९२, इलावद्धण नगरम् २१८,३५७ ३००,३०१,३११,३१५, इसिदत्ता राज्ञी २९८,२९९। उसभसिरि आद्यस्तीर्थकरः १६२,१८३, इसिवादिय व्यन्तरदेवः २४५,२७४,३१३,३२६ १८६-१८८,२०२ इहाणंद मन्त्री ३२७ उसभसेण ऋषभगणधरः १८३ उसीरावत्त ग्रामः १४५ ईसाण द्वितीयः कल्पः १६६,१७१, उसुक्कार पर्वतः ११० १७३-१७५,३२९,३३१ उसुवेगा नदी ईसाणइंद द्वितीयकल्पस्येन्द्रः ३२९,३३१,३३८, एगणासा दिकुमारी १६० एगरह अमिततेजसः सामन्तः ३१८ उकूल जनपदः १४५ (दि. ४) एगसिंग तापसः २६१ एणियपुत्त । राजा २६५,२६६,२७९,२८९, उक्कामुह चौरपल्ली ११२ एणीपुत्त ३००,३०५,३०६ उग्गसेण राजा ७७,७८,१०८,१११,११९, एणीसुय ३५८,३६८,३६९ एरवय क्षेत्रम् ५,११५,३०५ कौटुम्बिकः २९५ जम्बूद्वीपे क्षेत्रम् २६१,३३१,३३३, उजेणी नगरी ३६,३८,४०,४२,४३,४६, ३३४,३३८ ४८,४९,५२,५९-६१,८६,८७ धातकीखण्डे क्षेत्रम् ३३४ उज्झिगा दरिद्रपुत्री १७१ एरावई नदी उत्तरकुरा क्षेत्रम् १६५,१७६,२२३,२८४,३२१ उत्तरकुरु १६५/ भोसोवणी विद्या १४८ Page #185 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । कण्ह राजा देवः . ९२ २९३ नाम किम् ? पत्रम् नाम किम् ? पत्रम् नवमो वासुदेवः ७८-८४,९१-९३, कंस १११,११८,११९, ९६-९८,१०४-१०९,३७० ३६४-३६६,३६८-३७० कत्तविरिय राजा २३५,२३८,२३९ कंक ऋषिः १८९ ऋषभवंशजो राजा ३०१ कंकोडय पर्वतः १५० कंदप्पिन २९२ कच्छ राजा १६३ कमलक्ख यक्षः २४८ कच्छुल्लनारय नारदः कमलपुर नगरम् १४६ कंचणगिरि पर्वतः कमलसिरि धम्मिलपत्नी कंचणगुहा ५४-५९, वैताब्यगतगुहा १५०,२१४,२१५, कमलसेणा । विमलसेनाधात्री कमला ६४,६६,७० २५८ कमला विद्याधरी ३३१ कंचणपुर नगरम् ९८,१११,१९५,३६० कमलावती जम्बूपत्नी कट्ठा शौकरिकपत्नी २६१ कयमाल देवः १८६ कणगकेउ विद्याधरेशः करंक चौरपुत्रः ११४ कणगगिरि पर्वतः करालपिंग पुरोहितः २९६ कणगचित्ता देवी २२२ करालबंभ राजा श्रमणश्च २८६,२८७ कणगनाभ राजपुत्रः १७७,१७८ कलंबुगा वापी कणगपुज विद्याधरेशः ३२६ कलहंसी प्रतिहारी १२३,२१७ कणगमई विद्याधरराजपुत्री ३२८ (टि. १) कलिंगसेणा गणिका कणगमाला जम्बूश्वश्रूः कवलिगा दासी - ३२० विद्याधरराज्ञी कविल चम्पेशः ५८,६६,७१ राजपुत्री श्रमणी च २८६,२८७ वेदसामपुरेशः १८२,१९८-२०१, कणगरह वडपुरेशः २०६,२१२,३६४,३६५ तापसः वसुदेवपुनः २०० देवः दासीपुत्रः ३२०,३२१,३२३ विद्याधरेशः कविला धम्मिल्लपत्नी कणगवती जम्बूश्वश्रूः राज्ञी कणगवालुया नदी वसुदेवपत्नी १९९,२००,२८२,३६७ कणगसिरि जम्बूपत्नी काकजंघ तोसलीशः कणयखलदार प्रदेश विशेषः २२९,२३३ काकोदर सर्पः कणयमाला राजपुत्री ३३२ | कामत्थाण उपवनम् । २१९ कणयलया ३२१ | कामदेव श्रेष्ठी २६९,२७३,२७४,२७८,२७९ कणयसत्ति राजपुत्रः ३३१,३३२ बन्धुमतीपिता श्रेष्टी २७९-२८१ कणयसिरि चक्रवतिभार्या राशी कामपडागा नर्तकी ૧૮૧ विद्याधरराजपुत्री ३२५-३२८,३३८ कामपडागा गणिका २९३,२९४,२९७,२९८ महेन्द्रराजपुत्री ३२८ | कामरूव जनपदः १९८ सहस्रायुधपत्नी कामसमिद्ध सार्थवाहः कंटियजया श्रमणी कामुम्मत्त विद्याधरेशपुत्रः कंठयदीव द्वीपः १५० काल ३३४ कण्णकुज नगरम् २३७ कालकेस विद्याधरनिकायः १६४ ८४,९२,९३ | ६ ६ २३ मेषः Page #186 -------------------------------------------------------------------------- ________________ १२ वसुदेवहिपड्यन्तर्गतानां विशेषनाना [परिशिष्टं कालगी ८ WWW ० ० ० ८६ ० ११४ २४३ द्वीपः २९६ केटव नाम किम् ? पत्रम् नाम किम् ? पत्रम् कालग विद्याधरनिकायः १६४ (दि. ६) कुबेरसेणा गणिका १०,११,१२ कालगय १६४ (दि. ६) कुंभ राजा विद्या १६४ | कुभकण्ण दशग्रीवसहोदरः कालगेय विद्याधरनिकायः १६४ । कुंभिनासा दशग्रीवभगिनी २४० कालंजर अटवी ११२ कुमुदा धम्मिलपनी कालदंड चौरसेनानीः कुमुदाणंदा कालमुह राजा ३६४,३६५ जनपदः कालसंवर विद्याधरेशः ८४,९२,९३ कुरुचंद राजा कालिया विद्या १६४ कुरुमती राज्ञी कालिंदसेणा गणिका ९८,१०२-१०४ कुसग्गपुर नगरम्२७,५८,६५,७२-७४,७६,१२१ जरासन्धपत्नी ३४८ कुसट्टा जनपदः कालोद समुद्रः ११० कुसला सार्थवाही चोक्खवाइणी १४(टि. १) कासव ब्राह्मणः २८४ कुसील चौरपुत्रः गौतमः पूर्वनाम २९२ केडमती वासुदेवपत्नी २६५ गोत्रनाम २८४,२९४ वसुदेवपन्नी कासी जनपदः ३०५ रावणस्य माता २४० किकिंधिगिरि पर्वतः दशरथपत्नी २४१ किंजंपि केक्कई राज्ञी १७५ पक्षी राजपुत्रो देवश्च ९०,९१,९७ किण्णर देवजातिः १३० केसव कृष्णः ७९,८०,८२,१००,१०७,११० किण्णरगीय नगरम् १२४,२१७,३३० वैद्यः १७७,१७८ किण्णरी नर्तकी २८१ वासुदेवः ३१२,३१३ कित्तिमती राज्ञी केसिगपुग्वग विद्याधरनिकायः १६४ कित्तिहर चारणश्रमणः ३२६ केसिगा विद्या १६४ किंपुरिस देवजातिः १३० कोकास शिल्पी ६२,६३ कुंजरावत्त अटवी १२२,१२५ कोंकण जनपदः २८४ कुणा जनपदः ७७ (दि. ३) कोंकणय ब्राह्मणः कुणाल कोंकणवडिंसय सौधर्मे विमानम् २२२,२२३ कुणिम राजा कोठुकी नैमित्तिकः ११९ कुंडिणपुर नगरम् ८० (दि. २) कोडि सिला शिला ३०९,३१३,३४८ कुंडिणिपुर ८०,८१ कोणि श्रेणिकपुत्रः राजा २,१६,१७ कुंडिणी नगरी ३५७ कोंती पाण्डुपत्नी १११,११४,३५८ कुंडोदरी तापसपत्नी २१६ कोमुइया प्रियङ्कुसुन्दरीसखी २९०,२९१,३०७ कुंथु सप्तदशस्तीर्थकरः१८८,३०९,३४४-३४६ / कोमुया नर्तकी २८२ कुंदलया सत्यरक्षिताया माता क्षत्रियाणी ३५५ | कोल्लइर नगरम् ३५५,३५७,३६० कुबेरदत्त जम्बूश्वशुरः कोलवण वनम् २५४ गणिकापुत्रः ११,१२ । कोसंबी नगरी ३६,३८,४२,५९,३२१, सार्थवाहः २२२,२२४ ३२२,३५६ कुबेरदत्ता गणिका ११ |कोसला जनपदः १६२,२५५,२८३,३०५, कुबेरसेण जम्बूश्वशुरः ३६४,३६५ २६८ " Page #187 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम कोसिक कोसिकासम कोसिय कोसला खराडवी खग्गपुर खंडवाय चियाणी खंदमनिया का खंदि 66 खर " खरग्गीव खस खीरकथंब खीरोद खेमंकर गगनंदण गगणवल्लह गंगपालिअ मंगरविल गंगसिरि गंगा गंगादेवी गंगासागर गंगिला गंधमादण गंधव्व किम् ? गंधसमिद्ध गंधार तापसः थाश्रमः ऋषिः ވ दशरथपनी ख अटवी नगरम् गुद्दा ardi: ब्राह्मणः वसुदेवोपनाम दशमी आता दशग्रीवभागिनेयः अधमवापरनाम जनपदः उपाध्यायः मकारादिवर्णक्रमेणानुक्रमणिका । नगरम् दौवारिकः ब्राह्मणी नदी नाम २१६ | गंधार " १३८ २२५,२३९ चारी ३०९ २४०,२४१ पत्रम् ९३ ३३६ १८६३४१ ३५५ (पं. १२) २६१ समुद्रः १८५ जम्बूद्वीपमिदेदे तीर्थकर ३२९-१३२ ग गरुडकेट गरुलकेतु ११४ गड 33 १२६,१२७,१८२, गरुलवाहण १८५, १९३ गरुलविक्रम २४० | गहलवेग २४२,२४४ ७९, ३६७ १६४, २५१,२६२,३२९ " ३१२ || गिरिकड १४८ गिरिड १८९-१९१ गिरिवड गिरिनगर मिरिनंदण गुणवती गुणखिलय चिम २८९ | गोदावरी गोमग्ग २८९,२९० ३०६ २०६, २०७ ४३ (टि. ११), ५८, ७९, ११२, १५२, १५३, १८६, १९२, २१८, २२९,२२१,१०३-३०५ ७८, ७९ विद्या १६४ गंधिलावती विजयः १६६ गयनगर २८७ नगरम् गयपुर हस्तिनापुरेपनि नगरम् ८९, ९०,१२८, १२९,२४१,२८६, ३४१, ३४५, ३५७ रत्नखचयपुरेशः २१५ वासुदेवः गारुडकः राजा गोमुह गोयम देवी तीर्थम् सार्थवाही पर्वतः विद्या छेवजातिः 33 गंधव्वदत्ता वसुदेवपनी १२६, १२८, १३२,१३३, १५०, १५४-१५६, १७८,२८२,३६७ १६६,१६९ घणरह ७८,१६६ नगरम् जनपदः " 33 १८६, ३४१ ३०५ 33 39 १४ गोरी १६५,१६६ १६४ | गोरिक २७४ गोरिपुंड गोविंद किम् ? विद्याधरनिकायः " राजा धम्मापनी कृष्ण पत्नी विद्याधरराजपुत्रः विद्याधरेशः वैतावर्णनाभपुरेशः ग्रामः 33 नगरम् पर्वतः श्रमणी सम् इभ्यः नदी पर्व श्रेष्ठिपुत्रः ब्राह्मणः वसुदेवकृत्रिमनाम मोत्रम् उपाध्यायः ऋषिः कृष्णपत्नी विद्या विद्याधरनिकायः विद्याधरः कृष्णनाम राजा तीर्थकर १३ घ पत्रम् १६४ ३५१ ६८ २१५ २१५ ३३४ १८२ (दि. ३) १८२, १९४ (टि. ६) १९.३, १९४, १९९, २०० ५० ३२९ २५८ ३,१६ २५ ३१२ २५४ २८७ १५३,१५४ ३६९ १३४-१४३ ११३ १२१ १२६,१२७,१८२ १९१ २९२ ७८ १६४ १६४ १३९ ८१ १८५ २३३-३३५,३३७,२३९ Page #188 -------------------------------------------------------------------------- ________________ १४ नाम घणविषा चक्कपुर चक्काउह 23 परता चक्खुम चंडकोलिन 3.3 चंडवेग चंडी चंदा चंदाभ चंदाभा चंद्रायण चंदाहत चमर चमरचंचा चमरचिचा) चमचा चंपा 'चारणजुवक किम् ? धरणाग्रमहिषी च चंदकित्ति चंदजसा 23 चंदणपुर नगरम् चंदणवण वनम् चंदणसावर चारणश्रमणः चंदणसावरचंद चारणश्रममः चंदतिय चंदमती चंदसिरी कुलकरपत्नी कुलकरः तापस कुलपतिः सर्पः नगरम् २१९, २५८, २६१,२८७ राजा श्रमणश्व अजितजिनगणधरः २५८ ३०९,३१०, ३४०-३४१, ३४६ १५८ १५७, १५८ २९८ २९९,३०० विद्याधरराजपुत्रः २३०,२४५,२४६ २७६,३११ दूतः फुलकरपक्षी राज्ञी राजा कुलकरपत्नी ब्राह्मणी विद्याधरराजपुत्रः राशी इभ्यपनी नदी वसुदेवद्दिण्डयन्तर्गताना विशेषनान्ना- राजा राज्ञी पत्रम् नाम २०५ चारुचंद चारदि पोविशेषः १५७ ३३० ३५७ चारुदत्त चारसामि चारुमती 33 चारुमुणि चित्तकणगा चित्तगुत्तः चित्तगुत्ता १५७ चिरावेग ३१५ २९३, २९४ चित्तचूल चित्तमति चिरामा चितरह चित्तविरिअ ७८ चीणत्थाण ४९ चीणभूमि ५८ चुल्लहिमवंत विद्याधरेश: २५१,२६७ चेह ब्रह्मदेवलोके विमानम् १६१, १६२, देवः अमुरेन्द्रः २७५, ३२४ नगरी २१५, २७५, ३१७-३१९,३२३ २१५ चित्तसेणा ३२४ (दि. ३) चिता ३३४ चिहाइगा ३२४.३३५ चिला चित्तवेगा चित्तसेण 33 ५७, ५८, ६९, ७१,७२, १२६, १५१, १५३-१५५, १००, २१७, २९८, ३५७ नगरम् १८५ २२१ छ २६४ छत्ताकार जणा जड जउणा जक्ख ३२३ (टि. २) १३,१६,५३,५४, जक्खदत्त जक्खिल जगनंदण किम है राजपुत्रः गोपः श्रेष्ठी राज्ञी शतायुध राजपत्नी जनपदः पेइइ शिशुपालः २८७ चोक्खवाइणी धर्मः ३६४ ९०, ९१ १२६-१२८,१३२-१४५, १४७, १४८, १५०, १५१, १५३, १५४, १८०, २४८ चारणश्रमणः दिकुमारी श्रमणः दिकुमारी देवः पुरोहितपुत्रः रात्री अमिततेजसः सामन्तः विद्याधर राजपुत्रः विद्याधरेशा विद्याधरराजपुत्री सूपकारः गणिका दिकुमारी नर्तकी राशी जनपदः " पर्वतः छ नगरम् उद्यानम् ज राशी राजा नदी देवजातिः गाधापतिः ब्राह्मणः चारणश्रमणः [ परिशिष्टं पत्रम् २९३,२९४ २९७ २९३ २९८ १३३ १६० २१४ १६० ३२९ २५९,२६० २५८ ३१८ २३१ २२७ २१५ २४० २९३ १६० ३२५ २ १४६ १४८ ११०,३४१, ३४५ १८९, ११०, १९२ ૮. १४ २५८ ३३४ ३३१ ३५७ ११, ११९,१९१,३६९ १३० ३७ ३०६ ३१०, ३१२, २१४, २१९,२२४ Page #189 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । ३०१ १४६ ३० २४० २९४ जंबव • NO जंबू नाम किम्? पत्रम् | नाम किम् ? पत्रम् जडाउ विद्याधरः २४३ जलणप्पभ नागकुमारदेवः ३००,३०३-३०५ जडिलकोसिय तापसः जलणवेग विद्याधरेशः १२४ जणक मिथिलेशः १५३,२४१ जलविरिभ सूर्यवंशीयो राजा जणयतणया सीता रामपत्नी २४२ जलावत्ता अटवी २३७ जण्हवी नदी ३०५ जवण जनपदः ३८,६२,१४६,२९६ जण्हुकुमार सगरचक्रिपुत्रः ३००,३०२-३०४, द्वीपः ३०५ जसग्गीव विद्याधरः जन्नदत्ता ब्राह्मणी १३३ जसभद्दा ब्राह्मणी जन्नवक्क त्रिदण्डी ३२० १५१,१५२ जसमती जम्बूपत्नी जम लोकपालः १८९,२२५,२४२ धम्मिलपत्नी २७,३१,७२ विद्याधरराजपुत्रः सारथिपत्नी जमदग्गी तापसः २३५-२३८ धम्मिलपत्नी विद्याधरी जमदंड दुर्गपाल: शान्तिजिनपनी जमपास मातङ्गः २९४ जसमं अमात्यः २२४ जमुणा नदी जसवती राज्ञी विद्याधरामात्यः २३१ जसवंत कुलकरः जंबवती कृष्णपत्नी ७९,८०,९५,९८,१०४, १५८,१६१ जसोया नन्दगोपपत्नी १०७,१०९ जंबवंत विद्याधरेशः जसोहरा राज्ञी इभ्यपुत्रः श्रमणश्च २-४,६-१०, दिक्कुमारी १२-१६ विद्याधरराजपत्नी २५७,२५८ जंबूका ब्राह्मणी ३२० ३३० जंबूद्दीव क्षेत्रम् २४,७४,८७,१६६,१७१, जाणई राजपुत्री २४२ (टि. २) १५४,२२३,२२८,२५७,२६१,३२१,३२४,३२६, जायवपुरी द्वारिका नगरी ३२९-३३१,३३३-३३६,३३८,३४४ जालवंती विद्या २४४ (पं. २६) जय राजा ૧૮૮ जावण जनपदः ६२ (टि. ३-४) चक्रवर्ती १८९ जावति नदी जयग्गीव उपाध्यायः १२६ जिणगुत्त श्रेष्ठिपुत्रः ११४ जयंत राजपुत्रः श्रमणश्व २५२,२६२ जिणदत्त ११४ राजपुत्रः ३३४,३३५ जिणदत्ता २६१ जयंती दिकुमारी श्रमणी जयपुर नगरम् ७,२०६ जिणदास इभ्यपुत्रः जयसत्तु पोतनाधिपः श्रेष्ठिपुत्रः ११४ जयसेण राजपुत्रः ९८,१०१,१०३ सार्थवाहपुत्रः २८४-२८६ जयसेणा जम्बूश्वश्रूः श्रेष्ठी २९५,२९६ जर वसुदेवपुत्रः जिणदासी सार्थवाहपत्नी २९४ जरासंध प्रतिवासुदेवः ८०,८३,११८,११९, जिणदेव श्रेष्ठिपुत्रः ११४ २४७,३०६,३४८,३४९,३६४,३६५,३६९ जिणपालिय ११४ जलणजडी विद्याधरेशः श्रमणश्च २७६,२७७, सुवर्णकारः २९६,२९७ ३१०-३१३,३१९ | जिण्णुजाण । उद्यानम् व.हिं०४९ २६१ राज्ञी " १८९ Page #190 -------------------------------------------------------------------------- ________________ १६ नाम जियभय जिवसत्त जियसन्तु - - - - - - - 32 93 33 39 " "" जीवजसा जीवंतसामि जीवसामि जुगंधर जोइ पहा जोइमाला जोडवण जोइसालय किम् ? तारग तारा राजा कौशाम्बीशः कुशामपुरेशः शत्रुदमनअमित्रदमनेत्यपरनामा अवन्तीशः कोशाम्बीशः रात्री तीर्थकर मूर्तिः 33 ८९ १२१ १७४ इन्द्रपुरेशः २३७ श्रावस्तीयाः २६०-२००, २७१, २७४, श्रमणः राशी विद्याधरराज्ञी ३९ तिमिखगुदा | चम्पेशः अमित्रदमनेत्यपरनामा ५४ तिरिक्खमणी भृगुकच्छेशः ७४ तिरिक्खरणी विलय गजपुरेशः विजयखेटेश: वीतशोकेशः वनम् देवजातिः टंकण ड उंडग विद्याधरराजपुत्रः विभागसम्म दूतः तक्यासला नगरी तमतमा समंवय तंबकल संयचूल तामलिसी भद्दिलपुरेशः वसन्तपुरेशः २९५, २९७, १४८-३५० साकेतेश ३००,३०४ जनपदः वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्रा ट पत्रम् नाम १८५ ३९ (टि. ६) नगरी श्रेष्ठी राजी त सप्तमनरकः श्रेष्ठिपुत्रः हस्ती देवः २७ तिणपिंगु ३६,४९ तिपुर लुग्वाणि विद्या तास तिजडा तिविद्ध तिविडु २७९ तिसार १८६,२८७ |तिखेहर १३० 33 तिलक्खुव विछोचमा २४५ ३४९,३५० ११८, ११९, ३६९ ६१ ६१ (टि. ८) १७२ - १७४ शंभणी ३१३,३१४,३२३ थिमिय ३१०,३१३ ३१६,३१७,३१९ १८६, १८७ तुंबरु तेंडुल तोयधारा तोसलि दक्ख १४८, १५२ चित्त दधम्म 33 " 33 93 दधिति २७८ मि किम् ? विद्या तृतीयो दशारः विमियसागर राजा १३४, १३८, १४० 33 ३३४ ३३५ १४,६१,६२, १४५,३५७ दवरोध २१२,२१३,२१६, २१७ दृढ वित्ति २३५, २३८ | दढव्वय दढपहारि दढरह श्रेष्ठी दशग्रीवभगिनी राजा नगरम् वैताव्यस्था गुहा विद्या " राजा वृक्षः सनिवेशः दशग्रीववैमात्रेयः विद्याधरेशः देवजातिः हस्ती दिकुमारी नगरी अप्सरः } वासुदेवः २०६,१७७,१११-३१५ राजा "" श्रमणः इभ्यपुत्रः श्रमणः देवः थ [ परिशिष्टं व 33 पत्रम् ७ ८६,८८ २४० १८८ ३२८ १८६, ३४१ १६४ ८४ ३३७ (टि. १) ३४५ १९५, १९६ १३०,३३२ २७५,२७६ ३५७ ४९ २४, २५ ४९ १७१ धातकीखण्डपश्चिमा वीर्यकरः २२३ ४९ (टि. १ ) ७७ २६ ११४ (टि. ३) २४० २४५,१४६ १२७, १३० २१४-२१६ १५९ ६३ ७ ७७,३५८ ३२४,३३८ श्रमणः समुद्रविजयपुत्रः उपाध्यायः राजपुत्रः राजपुत्रो देवश्च३३३,३३६,३३९,३४० राजपुत्रः श्रमणः ११४ (दि. ३) ४९ (टि. १ ) ४९ Page #191 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । गोपः ३०१ २४६ ३३१ ३३५ किम् ? पत्रम् राजा राजपुत्रः ७९,८० राजा १७४ २९४ १७४ (दि. ३) युवराजः राजा १७४ (टि. ३) दासः २९३,२९७ दशग्रीववैमात्रेयो भ्राता २४० दशग्रीवभागिनेयः २४२,२४४ धम्मिल्लपत्नी वसुदेवपत्नी ७८,८२,९८, ३६८,३६९ राजा ३६८ क्षेत्रम् ३२३ श्रमणः नगरम् २४५ (दि. ७) ग्रामेशः २८४,२८७ ग्रामेशः १८२,१९३,१९९ संखरथापरनाम ३०८,३०९ ब्राह्मणः २९ उद्यानम् ३२१,३२२ विद्याधरराज्ञी २४० नगरम् १८२ (टि. २) ३३४ नैमित्तिकः २३१ राज्ञी देवक नाम किम् ? पत्रम् । नाम दंडग २६९,२७८ दुपय दंडविरिय ऋषभवंशीयो राजा दुप्पसह दंडवेग उपाध्यायः दुमरिसण विद्याधरराजपुत्रः सार्थवाहपुत्रः दुमविसण दंतमहण श्रमणः दुमसेण दंतवक्क राजा दमघोस ८०,११४,३६४,३६५ दुम्मुह दमदत्त वणिग् २९५ दुसार दमियारि प्रतिवासुदेवः ३२५,३२६,३३८ दूसण दसग्गीव २४० देवई दसपुर नगरम् दसरह राजा रामपिता २४०-२४३ दसार अन्धकवृष्णिपुत्राः ७७,७८ दहरह राजपुत्रः ११४ देवकुरा दहिमुह विद्याधरेशः २३०,२४५,२४६,३६५ देवगुरु दामोयर कृष्णः ७८,८०-८२ देवतिलय दारग सारथिः ८१ (दि. ५)| देवदत्त दारुग ७८,८१,८२,९८ देवदेव दारुण शौकरिकः देवपुत्त दाह चौरः ११४ | देवयदिण्ण दाहिणभरह क्षेत्रम् २३५,२८७,३१०,३१९ | देवरमण दाहिणभरह १५३ देववण्णणी दाहिणरुयग पर्वतः दिण्णग प्रद्युम्नस्यापरनाम ९२ देवानंदा दिति राज्ञी १८५,१८६,१८८ | देविल दितिपयाग देवी दित्तचूल विद्याधरेशः दिवायर देवः १९२,१९३ धण दिवायरदेव अमिततेजसः सामन्तः ३१८ दिवायरप्पभ ३१८ दिवितिलग नगरम् २३१,२४५ धण दिन्वचूड देवः ३२४ धणद दिसापोक्खिय तापसजातिः दिसासंवाह ग्रामः १४५ धणदत्त दीवसिह नैमित्तिकः ३१७ दीहबाहु राजा ३५७ धणदत्ता दुजोहण धणदेव दुइंत राजपुत्रः १७४ | " २१९ राज्ञी तीर्थम् ३४६ ५०,५२ १७४ सार्थवाहः राजपुत्रः वणिक्पुत्रः दुर्गपालः इभ्यः س " م . م देवः و ११२ ३३३ सार्थवाहः वणिक सार्थवाही सार्थवाहः श्रेष्ठी له " ५९,६० ११४ Page #192 -------------------------------------------------------------------------- ________________ १८ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्टं किम् ? पत्रम् नाम धणपुंजत धणमित्त चौरः श्रेष्ठी वैश्यः ३२० धणवति धणवती धणवय धणवसु वणिक सार्थवाहः विद्याधरी राजा सार्थवाहः सार्थवाहपुत्रः वणिग् " ३३३ पत्रम् | नाम किम् ? ४४ धम्मिल्लचरियं ग्रन्थः ११४ धरण सप्तमो दशारः नागेन्द्रः १६३,१९२,२५२, २५७ २६२,२६४,३०५,३०६,३१८,३२९ ६१,६२ धरणिजढ ब्राह्मणः ३६७,३६८ धरणिसेण राजपुत्रः ३३४ ३६४ धाइसंड। द्वितीयो द्वीपः ११०,१७१,१७३, २७,७२ धायइसंड १७४,२२३,२६१,३२६,३३४,३३६ धारण २९५ धारिणी जम्बूमाता २,२५ पोतनपुरेशपत्नी कुशाग्रपुरेशराज्ञी कौशाम्बीराजपत्नी ४९-५२ उज्जयिनीराजपत्नी मृगुकच्छेशपत्नी १९८,२८२,३६७ गजपुरेशपत्नी जनकराजपत्नी २४१ मथुरेशपत्नी २८४ ३२८ सुमेरुराजपत्नी ३०८ १७१ धितिवर श्रमणः ३३६ २३५-२३७ धितिसेणा विद्याधरराजपत्नी ३३४ धुंधुमार राजा १८८ धूमकेउ ८४,९१,९३ विमानम् धूमसिह विद्याधरः धूमसीह १३९,१४०,१५० ७० वणिक धणसिरी जम्बूश्वश्रूः सार्थवाहपत्नी गाथापतिभार्या धम्मिल्लपत्नी वसुदेवपत्नी राजपुत्री देवी धणिया दरिद्रपुत्री धनंतर सार्थवाहः धम्म पञ्चदशस्तीर्थकरः धम्मघोस चारणश्रमणः धम्मचक्क धर्मचक्रम् धम्मचकवाल तपोविशेषः धम्मदास श्रमणः धम्मनंद चारणश्रमणः धम्मपिक्ष श्रमणः धम्ममित्त सार्थवाहः धम्मरुइ श्रमणः ३२८ १२८ देवः ३४१ ३२६ २५७ ४९ नग्गई नस्थियवाय नंद . २५७ २८६ नंदण राजा मतम् चारणश्रमणः १२४ सूपकारः २११,२१३ गोपः ३६९,३७० अमात्यपुत्रः वणिक्पुत्रः ३३८ भ्रमणः नगरम् ३२८ रैवतासन्ने वनम् ७७,८२ वनम् १६९,१७०,२९८,३२४ २३५ (दि. ३) मेरुसत्कं वनम् २९९,३२९ ३२८ श्रेष्ठिपुत्रः ११४ चारणश्रमणः श्रमणः ३२३ / नंदणगिरि तापसपुत्रः नंदणपुर सुरेन्द्रदत्तसार्थवाहपुत्रः राजा च २६- नंदणवण २९,३१-३५,४९,५२-५५,५८,५९, ६४-६६,६९,७०,७२-७४,७६ समुद्रदत्तसार्थवाहपुत्रः धम्मिल धम्मिल्ल Page #193 -------------------------------------------------------------------------- ________________ तृतीयम् मकारादिवर्णक्रमेणानुक्रमणिका । नाम राज्ञी " २१ नंदिणी " १६० वणिम् २६४ किम् ? पत्रम् । नाम किम्? पत्रम् नंदपुर नगरम् ३० नवमिका दिकुमारी १६. नंदमती २८७ नवमिया शकाग्रमहिषी ३२८ नंदा सार्थवाहपत्नी ११२ नहसेण राजा ३५७ परिव्राजिका १५१,१५२ / नाइल गाथापतिः दिकुमारी २८३ राज्ञी २८७/ नाइला राष्ट्रौढपत्नी २१-२३ नंदावत्त प्राणतकल्पे विमानम् ३२४ नाग देवजातिः नंदिग्गाम ग्रामः सन्निवेशश्च १७१,१७३,१७४ नागघर देवमन्दिरम् ६५,८०,८१,३०७ नंदिघोसा शिला २४० नागदत्त राष्ट्रौढः राज्ञी २८७ सार्थवाहपुत्रः ६५ नंदिभूति ब्राह्मणः ३२० नागदत्ता धम्मिलपत्नी नंदिमित्त २८३ गोपः गाथापतिभार्या नंदिवच्छ नागदिण्णा सार्थवाहपत्नी वृक्षः नागपुर नगरम् ३३८ नंदिवद्धण श्रमणः नागराय देवः १२५,१६३,२५२ नंदिवद्धणा दिकुमारी नागवसु सार्थवाहः नंदिसेण ब्राह्मणपुत्रः ११४,११५,११७,११८ नागसिरी गाथापतिपुत्री २८४ राजपुत्रः नागसेण २३२,२३३ नागाहिव धरणेन्द्रः नंदिस्सर। अष्टमो द्वीपः ८७,९०,१५३, नंदीसर १७१,२३६,३२८ नागी नागकुमारदेवी नंदुत्तरा दिक्कुमारी १६० नाभि कुलकरः १५८,१५९,१६१, नमि एकविंशस्तीर्थकरः १११,२१४ १६२,३०४ २६६,२७१,३०९,३४८ नाभेय आधस्तीर्थकरः विद्याधरेशः १६३,१६४,१७८,१८६ नारय १२७,१३० राजपुत्रः ३०८ उपाध्यायः १८९-१९३ नमुई युवराजः ग्रामेशः १९३ पुरोहितः १२८-१३१ १९३ नयणचंद विद्याधरेशः २६४ नारय-सामि नारदः ८०,८३-८५,९१,९३, नयरतिलय ९४,९६,१०८,३२५,३५७,३६८ नरगिरि राजा ३५७ निच्चालोय नगरम् २५७ नरसीह विद्याधरेशः निन्नामिया दरिद्रपुत्री १७२-१७४,१७६ नलदाम वणिक नियडी नदी नलपुत्त राजा निसुंभ विद्या १९५ नलिणकेउ निस्सिरीयनलिणसह नगरम् ११३ नलिणिगुम्म अच्युते विमानम् निहयसत्तु राजा २८६ नलिणिसभ नगरम् १७८ नील विद्याधरेशः १८० नलिणी महाविदेहे विजयः २६१ | नीलकंठ विद्याधरेशपुत्रः १८०,१८१, नलिणीसह नगरम् ९२ (दि. ३) २०१,३०८ नागिंद ३१९ देवः ९२ | गोयम ब्राह्मणः Page #194 -------------------------------------------------------------------------- ________________ २० वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्ट १८० ११० १६५ २४० १६४ विद्या १६४ . १६४ . नाम किम् ? पत्रम् | नाम किम्? অমু नीलगिरि पर्वतः १८० | पउमिणी नर्तकी २८२ नीलजसा वसुदेवपत्नी १७८-१८१,२८२,३६७ पच्छिमरुयग पर्वतः १६० नीलंजणा विद्याधरराजपत्नी १८०,१८१ पज्जुन्न ८४,९१-१००, ३१० पज्जुन्नसामि । कृष्णपुत्रः १०५,१०६,१०८, नीलंधर विद्याधरेशः पजुन्नसिरि । नीलवंत पर्वतः पंचनदीसंगम प्रदेशः २६४ (पं. २५) नेगमेसि देवः पंचयन कृष्णस्य शङ्कः नेमि द्वाविंशस्तीर्थकरः पंचसयग्गीव विद्याधरेशः नेमिनारद नारदः ३६८ पंचासग्गीव २४० पडिरूव कुलकरः १५८ पंसुमूलिग विद्याधरनिकायः पढमाणुओग ग्रन्थः पंसुमूलिगा पंडिका , शय्यापालिका दासी २१९,२२० पइट्ठ नगरम् २५५ पंडितिका पहाण १९२ पंडिया अम्बधात्री १७१ पउमनाह राजपुत्रः पंडु राजा ११४,३६४,३६५ पउमरह वीतशोकेशः २३,२४ पंडुग विद्याधरनिकायः हस्तिनापुरेशः १२८ पंडुगी विद्या मिथिलेशः २३६,२३७ पण्णग कोल्लयरपुरेशः ३५६,३५८,३६० पण्णगराइ धरणेन्द्रः २२७ राजा पण्णगवड पउमलया राजपुत्री पण्णगाहिव २५२ पउमसिरी जम्बूपत्नी पण्णत्ती विद्या ९२-९४,९६-१००,१०८, धम्मिल्लराजपत्नी १२४,१६४,२४०,३०८,३२९,३३० सार्थवाहपत्नी २१९ पभंकरा नगरी - ३१० चक्रवर्तिभार्या २३१,२३२,२३९ पभव जम्बूशिष्यः राजपुत्रः वणिक्पत्नी ७-१०,१२-१६ वसुदेवपत्नी ३६०,३६७ पभाकर अमिततेजसः सामन्तः पउमसेणा जम्बूपत्नी पभावई प्रतिहारी १८० पउमा राजपुत्री ३२१,३२२ पभावती विद्याधरराजपत्नी १२४ पउमावई धम्मिलराजपत्नी वसुदेवपत्नी कृष्णपत्नी ३५१,३५२,३६७ पभास तीर्थम् ७९,१८६,३४० वसुदेवपत्नी २०४-२०८,२८२,३६७ पमयवण १८६,२२७ पउमावती जम्बूश्वश्रूः पयाग तीर्थम् नगरम् दिक्कुमारी १६० १९२,१९३,३०५ सार्थवाहपत्नी २१९ पयावह पोतनपुरेशः २७६,२७७,३११-३१३ वसुदेवपत्नी ३५६,३५८३६०,३६७ दक्षराजापरनाम वणिक्पनी २९६ (टि.२) पयावइसम्म नैमित्तिकः २४८ पउमिणिखेड प्रामः २५३,२५५,३१५- परमभागवत धर्मः ३१७,३३८ । पलासगाम ग्रामः १६३ ३२१ ६ ३१८ ६९,७० वनम् Page #195 -------------------------------------------------------------------------- ________________ तृतीयम् ] - मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् पीढ १६४ ३३३ २२१ नाम किम्? पत्रम् | नाम पलासपुर ग्रामः ११४ / पीइकर पल्लव दासः पवण राजा १५७ (दि. ३) पीइंकर पवणवेग सचिवः १२२,१२३ पीइवद्धणा विद्याधरेशः २१५ राजपुत्रः ३३०,३३१ पीतिकर पवणवेया तापसी ३२३ पवई विद्या १६४ पीर्तिकर पव्वएय विद्याधरनिकायः पीतिदेव पन्वय 1 पीतिमती उपाध्यायः १९०-१९३,३५७ पब्वयग। पुक्खरद्ध पसंतवेग चारणश्रमणः २९८,३००,३०५ पुक्खरवर पसन्नचंद राजर्षिः • १६-२०,२६ पुक्खलवती पसेणइ कुलकरः १५८,१६१ | पुंडय पहंकर राजा पहंकरा नगरी १७७,२५७ | पुंडरगिणी सार्थवाहपत्नी ३३१ पहरणावरणि विद्या ३१८ पहसियसेण विद्याधरराजपुत्रः १७८ पह प्रभवलघुभ्राता पुंडरिगी पाणय दशमः कल्पः ३२४ | पालय विमानम् पुण्णचंद पिंगला शुनी पुण्णभद्द पुरोहितपत्नी २५३ पिप्पलाय याज्ञवल्क्यपुत्रः १५१-१५३ पुण्णास पियंगुपट्टण नगरम् १४५ पुप्फक पियंगुसुंदरी वसुदेवपत्नी २६५,२८१-२८३, पुप्फकूडा २८८-२९०,३०६,३०८,३६७ पुप्फकेट पियदंसणा गणिणी श्रेष्ठिपुत्री वापी वसुदेवपत्नी पुप्फचूला पियमती पुप्फदंत पियमित्ता ३३३,३३६,३३९ | पुप्फदंता पियसेणा पिहद्धय ३५७ पिहियासव श्रमणः पुप्फमाला ३३३ | पुप्फवती पीइकर उद्यानम् २७३ | पुष्फसिरी किम् ? ग्रैवेयके विमानम् २५७,२५८ राजा श्रमणश्च २५८ (टि. ६) २५८ विद्याधरराजपत्नी राजपुत्रः १७७ चारणश्रमणः २२३ राजा श्रमणश्च २५८ (टि.६) २५९ २२३ राज्ञी क्षेत्रम् ३२१ ३२८,३३६ विद्याधरराजपत्नी २१५ विद्याधरेशः २११,२१२ २१४,२१६,३६४,३६५ वापी २४० राज्ञी २८१ दिकुमारी नगरी १७१,१७४ दिकुमारी १६० (दि. ३) वसुदेवपत्नी २१३,२१७,२८२,३६७ राजपुत्रः २५४,२५५,२५७ चैत्यम् श्रेष्ठिपुत्रः राजा २५५ उपाध्यायः २०१,२०२ अच्युते विमानम् विद्याधरराजपत्नी २४० चक्रपुरेशः २१९,२२० विजयपुरेशः २८४,२८५ नगरम् चारणश्रमणः ३१९ राज्ञी राजा राज्ञी २१९,२२० राजपुत्री २८४-२८६ राज्ञी दिक्कुमारी १५९ राज्ञी २८४ श्रेष्ठिपत्नी पुंडा १६० २६१ ११४ mmm ०८. २८७ राज्ञी " ३३२ राजा २८६ २५८ " Page #196 -------------------------------------------------------------------------- ________________ FRR नाम पुरंगम पुरच्छिमअवरविदेह पुरिसपुर पुरिसाणंद पुरिसुत्तम पुरुहूय पुलिण पुरस्थिमरुयग पर्वतः पुरिमताल अयोध्यायाः शाखापुरम् पुरिसपुंडरीय वासुदेवः पुण्वक पुण्यविदेह 39 पुहवी 33 पुहवीह पुहवी सेणा पूरण पूसदेव पूस मित्त पोक्सपाल पोक्खलावई 39 पोंडरगिणी पोयणासम पोरागम किम् ? मार्गशः धातकीखण्डीयं क्षेत्रम् नगरम् विद्याधरेश: वासुदेवः विद्याधरः राजा दिकुमारी राजी " राजा राज्ञी अष्टमो दशारः वणिक् धातकीखण्डे क्षेत्रम् जम्बूद्वीपे क्षेत्रम् ३२४,३२६,३२९ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना 33 फग्गुनंदी गोपः फुलिंगमुह अश्वः पत्रम् नाम १४८, १४९ बंधुमती २६१ १६० १८३ २४० ३०९ ७८,३५१ २३,१७१, १७४, १७६, १७७,३२१,३३३,३३५,३३७ पोम्मसिरी श्रेष्ठिपत्नी ८९ (टि. ३) पोयणपुर नगरम् १७,१८,२०,१८९, २५५, २७५,२९५,३११,२१४-२१६, २५२, ३५४ कृत्रिममाश्रमनाम १८ पाकशास्त्रम् २११,२५१, २५२ फ ब बंधणमोयणी विद्या बंध उग्रसेनपुत्रः ૬૮ २६५ २९२ ३५७ १५५ १७१ २२०,३३३,२३५, ३३०, २४६ बल राजा विजयः जम्बूद्वीपे क्षेत्रम् १७१,१७७, ३२१,३३३,३३५,३४४ नगरी बंधुसिरी बब्बर बब्बरी बंभव्थल बंभवत बंभलोग १६० बलकूड २३४ बलदेव ३५७ बंभवडेंस बंदि बंभिलज्जा वंशी २९७ १९९,२०० ३३४,३३५ ७७, ३५८ २९६ २९६ "" १७६ वलवरिय २३, बलसीद 33 " 39 बलभद्द बहुरय बहुरुव बहुरुवा बहुला बहुस्सुय बारगा बारवती किम् ? वसुदेवपत्नी ३१८ १११ बालचंदा श्रेणिनी जनपदः नर्तकी ? उपाध्यायः पञ्चमो देवलोकः २७९ १४६ ३२५ १६५ १८२, १९२ ३,१५,१६९, २२३,२६१,२८७, ३३६ २८७ १०,१५,१८७ २८८ ऋषभदेवपुत्री श्रमणी च १६२, १६२,१०२, १८७, १८८ २९९,३०० २९९ पथमकल्पे विमानम् पञ्च मकल्पेन्द्रः श्रमणी देवः मेरोः शिखरम् वसुदेवपुत्रः पर्वतः 23 बलाहगा बलि ब्राह्मणः बहस्सद्द बहस्सतिसम्म नैमित्तिकः यहुटमंडियनगरम् त्रिपृष्ठः अपराजितदपुः ऋषभवंशीय राजा श्रमणः ऋषभवंशीयो राजा राजा विद्याधरपुत्रः दिक्कुमारी विद्याधरेशः ग्रामखामी नटः विद्या सार्थवाही मन्त्री [ परिशिष्टं पत्रम् २७९-२०२, २८८,३०६,३६७ द्वारिका नगरी नगरी ७८,८१,३७० ३१३ ३१२ ३२६ ३०१ ३१९ ३०१ ३०८ ३५१ १५९ २४० ११२ १८० २३१ १९३ २९२ १६४ १४ ३१० ८२ ७७,८०, ८३ ८४,९३,९४,९७,१००, १०२, १०८ वसुदेवपण २५१,२६४,२६५,२६७ Page #197 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम बाहुबलि बिंदुसेग बिहीसण बुद्धिसेन बुद्धिसेना बुह भद्द ލމ भगवयगीया ग्रन्थः भइग "" भद्दमित्त मद्दमित्ता भद्दसाल "3 " 33 " " 23 महिलपुर भरह 37 39 भरह भर हवास भरविजय किम् ? ऋषभदेवपुत्रः राजपुत्रः वासुदेवः राजपुत्रः गणिकापुत्री विद्वान् भ सार्थवाहः राजा महत्तरः महिषः सार्थवाहः वसुदेवपत्नी वनम् राज्ञी श्रेष्ठिनी दिलमारी रात्री दौवारिकपत्नी राज्ञी नगरम् राजा चक्रवर्ती मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् | नाम भरुयच्छ १६२-१६४, १८६-१००, २७४ भवदत्त ३२०-३२३ भवदेव १७५ भागवड १८, १००-१०४ २५९,२६० १८२,१९३ - १९५ भागीरहि भागीरही 33 ५० २१९ भाणु ३५७ भाणुकुमार ८१| भाणुदेव २६९,२००,२७३, २७४, माणुष्पह २७८ भाणुवेग २५२,२५५ भाणुसेण ३५५,३६७ भामरी २१३ भारह १११,११४ १२९,१६२,१६२,१७८, १८३ - १८८, २०२,२३४,३०१,३०४, भाणु ३०९,३११ दशरथराजपुत्रः २४१,२४२, २४४, २४५ १३३ भिगु १६० २७५ २८९ ३५५ ११४, २०९, १८६, २५७ १०३ " 23 भीम 33 भीमपोस भीमाडवी भीसण भीसणाडवी भुग्गपुढ भूमीतुंड भूमीतुंडगा भूय भूयरमणा भूयरयणा भूयवाइय किम् ? नगरम् राष्ट्रीटः श्रमणश्च " धर्मः सगरचक्रिपौत्रः गङ्गानदीनाम विद्याधरेशपत्नी श्रेष्ठी राजा विद्या क्षेत्रम् 33 कृष्णपुत्रः ९४,९६, १०५ - १०७,१०९ अमिततेजसः सामन्तः अमिततेजसः सामन्तः नैमित्तिकः पुरोहितः राजा चौरः " ޕގ विद्याधरेशपुत्रः अटवी राजा अटवी دو विद्याधरनिकायः विद्या देवजातिः अटवी दिकुमारी 33 __३३८,३४०,२४१,३४६, २४७,३६४ भोगचडण श्रमणः व० [हिं० ५० २३ पत्रम् ७४ ३०४,३०५ ३०५ ३५१,३६८ १३३, १४४, १५०, १५३ ३५७ २०,२१,२३: २०-२३ ४९ ७४,२६१, २६४, २७५, ३२३,३२६,३२८, ३४५ १९९ २२४ ३१८ ३१८ ३१८ ३१८ ३१९ _८४,३३५ ३२३,३२६ देवजातिः २४५,२७४,३१३,३२६ क्षेत्रम् ५,२४,८५,८७,९३, १०३, ११०, ११५, ११७, १५७, १५९,१६३, १७८, १८३,१८६,२०२, २३३, २३४, २३८,२३९,२४५,२४७, २४९, २५१, २५२,२५७,२५८,२६४-२६६, २७६, भोगंकरा दिकुमारी २७७,११२,३०१,३०४,३०५,३१०, भोगमालिणी परिचारिका भेसग राजा ३१३,३२०,३२२,३२९,३३४,३३६, ९० १८५ ३१८ ३२८ १८५ ८४ (वि. ८) २८५ १६४ १६४ १३० ८०,३६४ १५९ १०२ १५९ ३३५ Page #198 -------------------------------------------------------------------------- ________________ परिशिष्टं २४ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना चौरः २४० १८५ १५८,१५९,१६१, ऋषभदेवमाता मंजुला धात्री नाम किम् ? पत्रम् | नाम किम् ? पत्रम् भोगवती दिक्कुमारी १५९ मंदर चौरसेनानीः भोजकड नगरम् ८१,९८,१०० श्रमणः ११४ मेरुपर्वतः . १२९ (टि. १),१६१, भोय । राजा १११,३५८ भोयवण्ही १६५,२१४,३२९,३३४,३४४ राजपुत्रः २६४ ११४ मंदरूव मइसायर राजपुत्रः ९८ स्थविरश्रमणः २५९ मंदोदरी प्रतीहारी १८६,१८८,१८९ मऊरग्गीव विद्याधरेशः २७५ रावणपत्नी २४०,२४१ मक्कडय प्रतीहारमित्रम् २८९,२९० मम्मण वणिक्पुत्रः २९४,२९५ विद्याधरः मय मगहा जनपदः २,३,२१,२४, २९,८५,११३,११४,२४७,२९५, मयणवेगा वसुदेवपत्नी २३०,२४५,२४६,२४९, ३०५,३२०,३५० २५०,२६४,२८२,३६७ मगहापुर राजगृहं नगरम् २,१६,२०,५४ राज्ञी मघवं राजा मयरा विद्याधरेशपत्नी ३२६ चक्रवर्ती २३४ मयूरग्गीव विद्याधरेशः ३१० मंगलावई विजयः १७१,३२९-३३१,३४६ | मरीइ दूतः ३११,३१९ मंगलावती राज्ञी १७७ मरुदेव कुलकरः १५८ मच्छ राजा मरुदेवा। मरुदेवी १८३,२१७ २९८ मंजुलिया । मरुभूइ ग्रामस्वामी १९३ मणिकंठ विद्याधरेशपुत्रः ३३२ | मरुभूहग श्रेष्टिपुत्रः १३४,१३५,१३८,१४२ मणिकुंडल ३२१ (टि. १०) मरुभोग) मणिकुंडलि ३२१,३३२ मरुमती राज्ञी मणिकेउ ३३२ मरमरुभ ग्रामखामी १९३ मणिचूल देवः ३२४ मल्ला मणिसायर पर्वतः मल्लि एकोनविंशस्तीर्थकरः ३०९,३४८ विद्या मणु १६४ रावणस्य वैमात्रेयो भ्राता महत्य २४० मणुपुब्वग विद्याधरनिकायः महर। १६४ मन्त्री २३५,२३८ महरि मणोरम उद्यानम् २०,८५,१७३ महसेण राजा २०६ (टि. ४) पर्वतः ३४६ महाकच्छ राजपुत्रः मणोरमा विद्याधरेशपत्नी देवः १५१,१८९,१९१,१९३ राज्ञी मेषः ३३४ मणोरह सार्थवाहपुत्रः २१९ |महागिरि राजा मणोहरी राज्ञी १७५ महाघोस विद्याधरेशपुत्रः ३१८ महाजल विद्या ३१८ (टि. ४) मत्तकोकिला प्रतीहारी १२३ महाजस ऋषभवंशीयो राजा मत्तिकावती नगरी महाजालवती विद्या १६४,२४४ (टि. ९) मदिरा ब्राह्मणी २५५ महाजालविजा मही राज्ञी १११,११४,३५८ महाजालिणी, ३१८ मंथरा दासी २४१ | महाधण गाथापतिः राज्ञी ३३२ १५० महाका ३५७ ३१८ Page #199 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । ३३६ ३२४ २३३ नाम किम् ? पत्रम् | नाम किम् ? पत्रम् महापउम चक्रवर्ती १२८,१२९,१३१ माणव निधिनाम महापास रावणस्य वैमात्रेयो भ्राता २४० विद्याधरनिकायः १६४ महापीढ राजपुत्रः माणवी विद्या १६४ महापुंड वसुदेवपुत्रः २१७ माणसवेग विद्याधरेशः २२७-२२९, महापुर नगरम् २२०,२२३,२४९,३०८ २४७,२४९,२५०,३०४ महाबल राजा १६६,१६९,१७०,१७३, माणसवेगा विद्याधरराजपत्नी महब्बल १७४,१७७ माणिभद्द श्रेष्ठिपुत्रः महामा मन्त्री ३१४ माधव कृष्णवासुदेवः महामती चारणश्रमणः ७९,८३ मायंग विद्याधरनिकायः महारोहिणी विद्या १६४ मायंगी विद्या महाविदेह क्षेत्रम् १६४ मारीच अमात्यः , जम्बूद्वीपसत्कं क्षेत्रम् २४३ मालवई विद्याधरराज्ञी ९२ महावीर मालवंत पर्वतः महावीरवद्ध-चतु विशस्तीर्थकरः १६५ १६,२०,२६४ राजा माण २२१ माहण जातिः १८५ महासुक्क सप्तमो देवलोकः ९१,११३,११८, माहेसरी नगरी ३५७ २२२,२२३,२५७,२७६ मिग ब्राह्मणः २५५ महासेण राजा मिगद्धय राजपुत्रः २६८,२४०-२७४,२७९ महिंद श्रमणः मिगसिंग तापसपुत्रः २६१ राजा ३२८ मितकेसी दिक्कुमारी १६० (टि.२) महिंददत्त मित्तदेवी राज्ञी महिंदविक्कम विद्याधरेशः मित्तवई धम्मिल्लपत्नी मित्तवती चारुदत्तपत्नी १४०,१४१,१४४,१५४ महिला नगरी ३५७ महु राजा २९६,२९७ मित्तसिरी महुपिंग १८९ (टि. ३) वसुदेवपत्नी १९७,१९८,२८२ महुपिंगल १८५,१८८,१८९,१९२ सार्थवाही २३२,२३३ महुरकिरिया नर्तकी मित्तसेणा २८१ धम्मिल्लपत्नी महुरगीव विद्याधरराजः २७५ (टि. १) मित्तियावती नगरी ३६८,३६९ महुरा नगरी १०,११,११४,११९,२३२, मियावती राज्ञी २७५,२७६ २६४,२८४-२८७,२९६,३०६, महत्तरकः ३५७,३६८ दूतः महुरि ३१८,३१९ मिरीह ३६८ महेसरदत्त सार्थवाहः १४ मिस्सयपाद महोदर रावणस्य वैमात्रेयो भ्राता २४० मिहिला नगरी १५३,२३६,२४१,३०८ महोरग देवजातिः १३० मीणकेसा विद्याधरराजपनी २५१ (टि.३) मागह वसुदेवस्य कृत्रिमं नाम १२६ मीणगा २५१,३६७ तीर्थम् १८६,३४० २६४ माढर गाथापतिः २८३ . " तापसी २९२ m o ३३१ राज्ञी मिरिइ मिरिय ३५० Page #200 -------------------------------------------------------------------------- ________________ २६ नाम किम् ? मीसकेसी दिकुमारी मुणिदत्ता मुणिसुब्वय सुणिसेण सुणीचंद मूळ मूलवी रिय मूलवीरिया मेघकुमार मेघनाथ मेधरह मेणा मेरु 33 मेरुमालि "" मेहकूड मेहंकरा मेहजब 13 " 99 मेहमद मेहरद "3 39 मेहवती मेहवाहण 33 मेहलेन मेहनाभ मेहनाद मेहमाला मेहमालिणी दिकुमारी " 33 भोयणी श्रमणः सार्थवाही विंशतितमस्तीर्थकरः २२३,३०९, ३४८ "3 राजा विद्याधरनिकायः विद्या देवजातिः राजा 33 अप्सरः राजा पर्वतः ग्रामणीः मथुरेशः सुमन्दिरपुरेशः नगरम् दिकुमारी वसुदेवद्दियन्तर्गतानां विशेषनाम्ना विद्याधरराजपुत्रः विद्याधरेशः देवः धम्मिल्लपनी राजा राजपुत्रः विद्या पत्रम् नाम १६० २९४ | रइसेणिया ७८ रयणज्झय १७४,१८३,२९१,३४० रमणदीच रयणपुर विद्याधरराजप गगनवल्लभपुरेशफ्ली देवजातिः चन्द्रवंशीयो राजा शान्तिजिनजीवो राजा १६४ रट्टउड १६४ रडवण २७४ रत्तवती २३०-२३२, २३५, रमणिज २३८-२४० रमणिज्जिय ११४ | रंभा १३० रयणकरंडय रक्खस १७६ रक्खिया ३२० | रंगपडागा ३५७ रजगुत्त देवः दिकुमारी पभङ्करानगरीश विद्याधरराजः गगनवलभपुरेशः विद्याधरेशः २९५ २६४ ३३२ ८४,९३ १५९ ७३ ३२९ ३२९ ७३ १५९ ३१० ३२९ ७३ २०६ - २०८ ३३३,३३९ ७ 33 23 रयणवालुया रयणसंश्चय रविसेण १८६ | रस्सिवेग १८८ रयणप्पभा नरकः रयणमाला राशी १२२-२२९ ३४० १५९ रहसे ३१० | रहावत्त ३२९ राम 33 रहनेवरच रहणे उरचक " नदी नगरम् रयणाउह राजा रयणावली तपः रयतवालुया नदी रसेमिया नर्तकी 33 " रामकण्हा किम् गणिका देवजातिः श्रमणी गणिका दुर्गतः राष्ट्रीढजातिः } 33 र राजा वसुदेवी २१९१२०, २८२,२६७ विजयः ३२४,३२६,३३८ ग्रामः अप्सरः उद्यानम् चक्रवर्ती द्वीप: नगरम् नगरम् युवराजः विद्याधरेशः अमिततेजसः सामन्तः [ परिशिष्टं पत्रम् राजपुत्रः पर्वतः बलदेवो वसुदेवपुत्रः २८९ - १३.० ३४६ २८९ ३३६ २०,२१ ७९ ११५,११६,२७५,३१०, ३२०,३२२,३३३ ११२,२७८ २५८,२६१ दशरथपुत्रो बलदेवः परशुरामो राजा राशी २८६ ३२९ १३४ (टि. ६) २१५, १९२, ३२९,२३२ -२५८,२६०,२६१ २८३ १३०,३३२ १०१ ३२१,३२२ १४९ ५८ १५७, २५८ ३.१८ १६४, २७६, ११०, ३१७, ३१८ २३३,३१९ २७७,३१२ ३३१ १३४ २८२ ७७-८१, ११० ३६६ २४१-२४५ २३८-२४० -२५३-२५५,२५७ Page #201 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम रामण रामदेव जयहि रायपुर रायसुव रावण राहुक रिह रिट्ठनेमि रिहपुर रिहाभ रुपपणाभ रुपि रुपिणी रुपक ३७ रुयगसहा रुयगा बंगा रुसा रुहिर रियुमण रिसीदत्ता स्क्समूलिगा विद्या रुक्खमूलिय विद्याधरनिकायः रुद्ददत्त रूगावती रेणुका रेवह रेवई 39 रेवती 35 रेवय 33 रोहिणी } 33 किम् ? प्रतिवासुदेवः इभ्यः नगरम् यज्ञः प्रतिवासुदेवः इभ्यपुत्रः पथमकल्पे विमानम् राजा नगरम् पञ्चमकल्पे विमानम् राजपुत्रः ३५७ ७८, ३६४,२६५ २८७ ५९,६१ २९८-३०० १६४ १६४ ११२,११३ ब्राह्मण: सांयात्रिकः १४५ (टि. ९) १४७ - १४९ १७७, १७८ शत्रुदमनापरनामा राजा राजपुत्री رو मकारादिवर्णक्रमेणानुक्रमणिका । در पत्रम् नाम ब्राह्मणी राष्ट्रौढपत्नी वसुदेवपत्नी पर्वतः राजा ? २४०-२४५ १४४ गौः २,३,२४७,३४९ १४८ १९२ लंकापुरी २४० (टि. ३) लच्छिमती ८६-८८ लक्खण लक्खणा शंका -२२२ी 33 ८०,८१,९८- १०० कृष्णाग्रमहिषी ८०-८४, ९१ - ९३, ८०-८४,११-१२, बंसगिरि ९५ - ९८, १००, १०९ २५८ चंसलय पचमकल्पे विमानम् द्वीपः पवर्तव दिकुमारी १५९, १६० १६० १६० लगद तय ललियंगय " लिवसिरी लिया छवणसमुद सुणिका लोकसुंदरी लोक लोहियक्ख 33 १६० (टि. ५) इराद बहरनाम राजा 33 ७८, २६४-३६६ दिक्कुमारी १६० राजपुत्री तापसपत्नी च २३७, २३८ वइरपुर चणिन्द्र २९५ |वद्दरबाहु रानी • वहूरमाळिणी सलया वरगंध वरदत्त ૨૦૪ 25 २०,२१ | वइरसेण बसागर ३६७ (टि. ८) ७७,८२ वक्कया ७८ नकलचीरि २०,२१ चक्खारगिरि वसुदेवपली ७८,८१,८२,३६४-३६७ | वच्छा किम् ? वासुदेवः कृष्णपत्नी द्वीप: नगरी राज्ञी ल 33 दिकुमारी षष्ठकल्पे इन्द्रः षष्ठः कल्पः सार्थवाहपुत्रः वसुदेवपनी राज्ञी समुद्रः दासी विद्याधरराजपत्नी नगरम् यक्षः राजा चक्रवर्ती व पर्वतः विद्याधरनिकायः विद्या राजपुत्रः चफक्त भ्रमणः विद्याधरेश: नगरम् राजा राज्ञी विद्याधरी चक्रवर्ती सार्थवाहः विद्याधरराजपत्री राजपुत्रः श्रमणव पर्वतः जनपदः RAD पत्रम् २४१-२४५ १७५,२५०,२६१ ९,१० १६६, १७१, १७३- १७५ २६२,३६२,३६७ ९ १११,२४० -२ २४०, २४३,२४४ १२८ ३२९ १६० १७५ १११०, २५१,३४५ २१९,२२० २१५ १७४१७६ २७५,२७८, १७९ १९७ १६४ -१६४ १७४- १७७ २३ २५८ २६२ १५९ १७७, १७८ ३३४,३३५ ३५७ ३३५ ३२८ २१७१, १७५-१७७ २३५-२३७ २४० १७-२० १६६ ४२,३५६ Page #202 -------------------------------------------------------------------------- ________________ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना [परिशिष्टं नाम दासः वच्छावह वच्छिल्ल वजकोडी-1 संठिय वज्जतुंड वजपाणि वजाउह " वंश ३५७ ३५७ वडपुर वडव वड्य वणमाला २३ ७५ किम् ? पत्रम् | नाम किम् ? पत्रम् विजयः १७७ वरुणोदिया नदी (2) २५० राजा वल्लह अश्वः २६९ ११६ पर्वतः १४९ वसंततिलया गणिका २८,२९,३१-३३,३५, कुर्कुटकः ३३३ ६५,७१-७३ विद्याधरेशः १४३,१४४,१५४ राजपुत्रः श्रमणश्च २५८,२६१ - वसंतपुर नगरम् ९,२९५-२९७,३४८,३४९ देवः २६२ वसंतसेणा गणिका २८,३१,७२ शान्तिजिनजीव विद्याधरपत्नी ३३२ ३२९-३३३ श्चक्रवर्ती वसु राजा १८९-१९४ पुरोहितः वसु ३५७ नगरम् वसुगिरि , तापसः वसुदत्ता गाथापतिपुत्री ग्रामः २९५ वसुदेव दशारः २६,७७,७८,९४,१०८,११०, राज्ञी ११३,१२०-१२२,२८३, चौरपत्नी ३०६,३५८,३६४-३६६,३६९ चौरसेनानीपत्नी . ११४ | वसुदेवचरिय ग्रन्थनाम १,२,२६ अश्वपतिपुत्री १९८,१९९| वसुंधरा दिकुमारी १६० वसुदेवपत्नी २८२ (टि.१०) वसुंधरी राज्ञी ३२४,३३८ तन्तुवायभार्या ३५६,३५७ वसुपालय जम्बूश्वशुरः नगरी वसुपालि अश्वपतिः १९८-२०० लोकान्तिकदेवः वसुपुज श्रमणः २३६,२३७ दिक्कुमारी १५९ वसुभूइ ब्राह्मणः ३०,३१,३५ पिष्पलादशिष्यः १५३ | वसुमती धम्मिल्लपत्नी चतुर्विशस्तीर्थकरः राज्ञी २८६ १७१,१७४ सार्थवाहपुत्रः २८६ गणिनी २१२,२१४ श्रमणः २८६ ब्राह्मणी २३२ नदी ८०(टि.१२), ८१(टि.१) वसुमित्त गाथापतिः श्रमणः २५८ अमात्यः २९३,२९८ नदी ८०,८१ | वसुसेण जम्बूश्वशुरः तीर्थम् .१८६,३४० | वाउभूद ब्राह्मणः ८५,८८ श्रेष्टिपुत्रः १३४,१४२ वाउवेगा विद्याधरराजपत्नी ३२६ विद्याधरराजपुत्रः १५०,१५१,१५३ वाणवासी नगरी ३५७ (टि. ६) राजा . ३५७ | वाणारसी , ११५,१५१,१५२,२३५,२८६, लोकपालः २२५,२४२ २९४ विद्याधरराजपुत्रः २४० | वायुवेगा विद्याधरराजपत्नी लोकान्तिकदेवः २८७ वारिसेणा दिक्कमारी १५९ परिव्राजकः ०६ | वारुणी १६० वणवासी वण्ही वस्थमित्ता २८७ वदली वनुमाण चंतामय वरगा वरदत्त वरदा वरदाम वराह वराहगीव वरिम वरुण ३१० ليفي Page #203 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम वारुणी चालया बालि वासव वासुगी वासुदेव 93 वासुपूज्ज विउलमति " ७७ विचिता विजणस्थाण विजय 33 دو 33 "" विजयखेड विजयद्ध विजयनंदा در विजयसत्तु विजयसेणा 33 35 किम् ? ब्राह्मणी परमधार्मिकः विद्याधरेशः विजयंत राजा विजयपुर विजयभद्द विजय 33 विजदाद " राष्ट्रौढपत्नी कृष्णः त्रिष्टष्ठः द्वादशतीर्थंकरः अमात्यः चारणश्रमणः " श्रमणी दिकुमारी वनप्रदेशः चन्द्रवंशीय राजा वणिग् राजपुत्रः श्रमणश्च राजा नगरम् क्षेत्रम् श्रेष्ठिनी नदी दिकुमारी राज्ञी शिबिका विद्याधरेशः विद्या मकारादिवर्णक्रमेणानुक्रमणिका । ७८-८४, ९३-९८, १०६ १०८,१७६,३१३,२२६ विज्ञप्पह विमती १२६, १५५, २६४ ३१४ 33 ३२४ | विजुमालि ३३२ विजुमुही ३३२ विजुरह १५९ विजुलइया २४२ विजुलया १८८ विज्जुवेग २१० विजमुही विझगिरि विज मुही विज्जागंधार विद्याधरनिकायः विजाजिस्मा विद्याधररानी पत्रम् नाम २५५ विष्णुकुमारी | २७१ | विज्जुजिब्भ २४३, २४४ विजुभा २९२ नगरम् युवराजः राजा १५२,१५४ विण्डु धम्मिल्लपत्नी विद्याधरराजपत्नी aणग्भार्या २३८ विष्णुकुमार | विजयसेणा । वसुदेवली १२१, १३३, १५४, २८२, १२१,१३३, 32 विजया विजया " २१ विज्जुदाढ ३२४, ३३५ ३५३ विसराय १२१ विंशत ३२६ विंझपुर ११४ विद्वासव २५२ (टि. ५) २०४, २८६ विणमि विययती विणय सिरी ३१३,३१५,३१७ १७४ (टि. १०) विणीयक ६८ विणीया ३२७ १६४ (दि. २) ३१९ विनमि در किम् ? देवजातिः रावणस्य वैमात्रेयो भ्राता विद्याधर राजपत्नी १६४ (दि. ४) विबुध २६२ (टि. १) | विभुग्गगपुड २४५ २६२ विद्याधरेशः २५१-२५२, २६२,१६४ देवः ३३० २१०, २११,३१३ ६८,७१,७२ विद्याधरराजः धम्मिलपत्नी राशी देवः विद्या विद्याधरेशः दासी विद्या पर्वतः राजा " " नगरम् तापसः धम्मिल्लपत्नी विद्याधरेशः राजपुत्रः राशी नगरी गौतमशिष्यः राजपुत्रः भ्रमणध विण्डुगीवगा गीतम् २६७ विण्डुसिरि गाथापतिपुत्री १४८ विदाह चौरपुत्रः १६० विदियतिलय विद्याधरराजपुत्रः ३०० विदुर ३४५ | विदेह जम्बूधभूः जम्बूपत्नी समुद्रदत्तकृत्रिमनाम २९ ८० २०,२६ १६४ ३३६ २९६ ६८ २४५, २४६ १६४ (दि. २) ७,४८, १००, ११४, ३०५ ७ पत्रम् १६० २४० ३३१ ३३१ २९२ ३०८ ७९ ६ ६ ५१,५२ १६२,१८३,१८६. १९१ १२८-१३२ १२८,१३२ २८४ राजा क्षेत्रम् ११४ ३३४,३३५ २६४ ५,८७,११५ जम्बूसत्कं क्षेत्रम् १७१ विद्याधरेशः १५३, १६४, १७८, १८६ विद्वान् १८२, १९३-१९५ चौरसेनानीपुत्रः २८५ Page #204 -------------------------------------------------------------------------- ________________ ३० नाम बिमल विमलमति चिमलवाहण श्रमणः कुलकर: 35 बिमललेणा } धम्मिल्लपत् विमला विमलाभा 39 विमिंट विक्खणा वियद्दह वियम्भा विरया विरिंचि विरूव विलासिणी विसमकंदरा विसाल विसील विस्तभूति विस्ससेण " विरसावसु विहसियसेण विद्दीसण 35 वीइभय वीणादत्त " वीयसोगा वीर वीरंगय वीराय वीरदस वीरबाहु वीरच वीरसेण किम् ? त्रयोदशस्वीर्यकरः कारणश्रमणः ور विद्याधरराजपत्नी राजपुत्री श्रमणी क चौरसेनापतिः धम्मिल्लपत्नी राजा जनपदः बलदेवपी दूतः चीरपुत्रः नर्तकी चौरपल्ली राजा चौरपुत्रः पुरोहितः वसुदेवहिण्यन्तर्गतानां विशेषान्ना गजपुरेशः हस्तिनापुरेश: देवजातिः विद्याधरेशः रावणभ्राता वासुदेवः बलदेवः पत्रम् नाम ११५२६४ बीसहगीय वीसइग्गीव २१९,२२४ बीसदेव ११ पीससेण १५७,१८२,३०४ 29 ५४ - ५९, ६४- वेगवती ६६,७०,७१,७४ ७० १२४ 39 २८७, २८० जयंती २८५ ६८ २४७ ३४० १३० १७८ २४०,२४४, २४५ २६१ २६१ २०९-२१२ २८९ 33 विद्याधरेशः श्रमणश्व तन्तुवायः राजा वणिग् दौवारिकः नगरी २२, १७४१५२,२६२,२२१ राजा विद्याधरेशः विद्याधरराजपुत्रः वैजयंत 33 ८० वेदसामपुर ३२७ वैभारगिरि ३११ (टि. ६) वेभारसेल ११४ | वेयडू २८१ ७५ ३५७ ११४ १८६,१८८, १८९, १९२, १९३ ९० १११,३५७ 33 "" बेयकुमार बेबी वेयरणि बेयाल बेटिय चेसमण دو 93 39 बेसमणच बेसार ३२८ संवास २३१ | संवाह २३१ | सहग्गीव २३१ सकुंबल ३५६, ३५७ २३१ सकसार किम् ? विद्याधरेशः ग्रामस्वामी राज्ञी नगरी शिबिका नगरम् पर्वतः युवराजः ७८ राजा २३३ (दि. ३) वसुदेवपनी २२७-२२१,२४६, २४९-२५१,२६५,२८२, ३००, ३६७ चन्द्रवंशीय राजा राजपुत्रः दिकुमारी देवः प्रद्युम्रपत्री परमधार्मिका जम्बूखपुरः सार्थवाहः 3 विद्या महाशु विमानम् देव: राजा लोकपालः विद्याधरराजपुत्रः १५६,७४ पर्वतः ७३,८४,८७,८८, १२४,१३०, १३९,१४८-१५०, १६४,१६६,१७९, १८१, १८६, २१४, २१७, २२७,२३०, १३५,२५१,१५७, १६२, २७५, १९९, २०९, ११०, ११५, ११७,२२१, १२६, ३२९-३३१,२३४,३३६,३४१,३६७ 37 विद्याधरेश: स अटवी कम् ور सकरप्पमा नरकः नगरम् [ परिशिष्ट पत्रम् २४० १९३ १८८ ३३४ (दि.४) १६० ३०० ३०८, ३५० ३४७ १८२,१९२, १९८,१९९ १८६, ३४० ९८-१०० २७१. ३१७,३१९ २५७. १६२ २२० २२५,३१६,१२८ २४० ६.२६ २३६,२३७ ६९ (दि. ६ ) ६९,७० २४० ३२१ २७८ ३३२ Page #205 -------------------------------------------------------------------------- ________________ तृतीयम् मकारादिवर्णक्रमेणानुक्रमणिका । ३१ . . GOOK AWAN ग्रामः राजा संति नाम किम् ? पत्रम् | नाम सगडामुह नगरम् १८० संडिलि सगर राजा , १५१,१८५,१८६,१८८, संडिल्ल १८९,१९२,१९३ | " चक्रवर्ती २३४,२३५,३००, संडिल्लाइण ३०३,३०५ सणकुमार संकरिसण बलदेवः कृष्णभ्राता ३७० सतेरा संकुभा विद्याधरनिकायः १६४ (दि.५) संकुक सत्तरघ संकुक्क संकुपह पर्वतः सत्तुंजय संकुया विद्या संख चन्द्रवंशीयो राजा सत्तत्तम सायः योगी सत्तुदमण राजा संखउर नगरम् संखनदी नदी ३३८ संखपुरग ३२६ संखरह ३०८,३०९ संत । संतवेग संखिया दुर्गतभार्या ३३६ संगम सन्निवेशः २५५ संगमिया दासी संघगिरि पर्वतः संघपुर. नगरम् संतिजिण संघमती संघवती २३५ (दि. २) संतिमती सच्च श्रमणः ८५,८६,८८,८९ सप्पावत्त सञ्च ब्राह्मणः ३२० सबल सञ्चजसा राज्ञी १८८ सम सञ्चभामा कृष्णाप्रमहिषी ७८,८२-८४,९३ समबिंदु ९७,१०५-१०९,३७० समा , ब्राह्मणी ३२०,३२१,३२३ समाहारा सचरक्खिय श्रमणः समाहिगुत्त सञ्चरक्खिया वसुदेवपत्नी ३५५,३६७ समुह सञ्चसिरी राज्ञी २५२,२६२ समुद्ददत्त सज्ज्ञ चौरपुत्रः ११४ संजती नगरी ३५७ संजय चन्द्रवंशीयो राजा १८८ | समुद्दपिय राजा संजयंत राजपुत्रः श्रमणश्च २५२,२६२,२६४, समुदविजय ३१८,३१९ । व.हिं०५१ किम्? तापसः उपाध्यायः १९१-१९३ मन्त्री २३५,२३८ ब्राह्मणः ३१५-३१७ चक्रवर्ती ऋषिश्च १८८,२३३-२३५ दिकुमारी धरणाप्रमहिषी दशरथपुनः २४१,२४५ श्रमणः २८७ राजा ३३४ अयोध्येशः ३६४,३६५ राजर्षिः राजा २८४,२८७ जितशत्रु-अपरनामा कुशाग्रपुरेशः २८ रिपुदमनापरनामा ताम्रलिप्तीशः ६२,६४ राजर्षिः राजा २८४,२८७ चारणश्रमणः २९८,३००,३०५ षोडशस्तीर्थकरश्चक्रवर्ती च १८८, ३०९,३१०,३४०-३४३ पुरोहितः २०५ जम्बूविदेहे रमणीये विजये। ३२६ जिनः विद्याधरराजपुत्री ३३०,३३१ नरकावासः परमाधार्मिकः २७१ राजा १८५ चन्द्रवंशीयो राजा ૧૮૮ अप्सरः १३० (टि..) दिक्कुमारी १६० श्रमणः २१४ सार्थवाहः जम्बूश्वशुरः इभ्यपुत्रः ४९,५०,५२ सार्थवाहः जम्बूश्वशुरः सार्थवाहः आद्यो दशारः ७७,१११,११४,२८३, ३५८,३६५ ४१ " राज्ञी २३५ २१४ १४ " Page #206 -------------------------------------------------------------------------- ________________ संब २८० राज्ञी ३१८ ३२ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्टं नाम किम् ? पत्रम् | नाम किम् ? पत्रम् समुद्दसिरी जम्बूपत्नी ६ सम्वसिद्धि अनुत्तरे विमानम् १७,१५९, १७८,२६१,२६२,३३९,३४४,३४६, संवसामि कृष्णपुत्रः ९८-११० | सम्वत्थसिद्धि शिला संबसिरि सव्वप्पमा दिकुमारी १६० संभिण्णसोष मन्त्री १६६-१६८,१७३,१७४ सब्वाणु श्रमणः २२२ नैमित्तिकः २७६,२७७,३११,३१७ 170ससबिंदु नैमित्तिकः ३१७ सम्म राजा १८५ (टि.८) ससिप्पभा विद्याधरराजपत्नी ब्राह्मणपुत्रः २८४ २८४ सहदेव वसुदेवस्य कृत्रिमं नाम १९८,१९९ सम्मुह राजा ३५६,३५७ सहदेवी २३३ सम्मेय पर्वतः २१४,२६४,३०९,३४३,३४६ | सहसंबवण उद्यानम् ३४१,३४५,३४७ | सहस्सग्गीव विद्याधरेशः २४० सयघोस विद्याधरराजपुत्रः ३१८ | सहस्सघोस विद्याधरः ३१८ सयबल राजा १६६,१६९ सहस्सरस्सि विद्याधरेशपुत्रः सयबलि राजपुत्रः ३२९,३३३ सहस्सायुह राजा श्रमणश्च ३२९-३३३ सयंपभ विमानम् २२२ साएय। नगरम् ११२,१८५,१८९,२५९, श्रमणः ३२४ साकेय २८३,२८४,२८७,३००,३०३,३०५ तीर्थकरः ३२७ सागर तुर्यो दशारः ७५,३५८ सयंपभा देवी १६५,१६६,१७१,१७३, सागरचंद इभ्यः ४९,५० १७४,१७६,१७७ 10६,१७७ सागरदत्त जम्बूश्वशुरः त्रिपृष्ठवासुदेवपत्नी २७६,२७७, राजपुत्रः श्रमणश्च २३,२४ ३१०-३१३,३१६,३१७,३२३,३३३ सार्थवाहः सयंबुद्ध राजमित्रम् १६६-१७०,१७३,१७४ | सागरसेण श्रमणः १७६ देवः १७१ साम परमाधार्मिकः २७१ २५२ (दि. ६) सामग विद्याधरनिकायः १६४ (दि. ७) सयंभु २५२,२६२ सामगी विद्या १६४ (दि. ७) गणधरः ३४६ सामदत्ता गाथापतिपुत्री ३७,४१-४७ सयाउह वसंतपुरेशः ९ सामपुर नगरम् १८२ (दि. २) श्रावस्तीशः २९८,२९९ सामलया धम्मिल्लपत्नी सरवण वनम् १५५ (टि. १) सामलिया। वसुदेवपत्नी १२३-१२६,१३२, उद्यानम् १७६ सामली। २१७,२८२,३६७ सरह चौरपुत्रः | सामलोमा ब्राह्मणी २८४,२८५ सलभ परमाधार्मिकः २७१ (पं. १४) सामा वसुदेवपत्नी १२१,१३३, सलिलावती विजयः १४४,२५२,३२१ १५४,२८२,३६७ सल्ल राजा ३६४ | " राज्ञी २८७ सव्वोभद्द प्रासादः १७१ सामिदत्त सार्थवाहः २९४,२९७ सब्वगुत्त श्रमणः ३३६ / सायर मन्त्री ३१४ सब्वजस ३२६ सायरदत्त सार्थवाहः सम्वह सार्थवाहः १४०,१४१,१४४-१४६ वणिम् ३३८ सम्वसिद्धा शिबिका ३४१ सागरभित्र नागस्य भवनम् तीर्थकरः २३२ Page #207 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम सारभ सारणग सारस्सय सालगुह साठिन्याम ," सावत्थी सावयपण्णी आर्यवेदः साहु सिंहलदीव सिंहली सिद्ध सिद्धस्थ 33 दिपव्यय सिंधु 37 सिंधुदेवी सिंधुमती सिमणरा (1) सियालदत्त सिरि 33 33 33 23 33 सिरिकंता " सिरिचंदा सिरितिकय सिरिया 23 सिरिदाम 33 सिरिदेव सिरिदेवा किम् ! ग्रामस्वामी वसुदेवपुत्रः लोकान्तिकदेवः सनिवेश: ग्रामः जनपदः नगरी पञ्चमः परमेष्ठी जनपदः अमात्यपक्षी द्वितीयः परमेष्ठी सारथिः उद्यानम् पर्वतः जनपदः नदी देवी जम्बूपत्नी पर्वतः व्याधः श्रम्मिलपली राज्ञी दिक्कुमारी वैश्यजातीया कुन्थुजिन माता राज्ञी कुलकरपत्नी विद्याधरराजपत्नी राजपुत्री धम्मिल्लपत्नी मदाशुक्रे विमानम् दुर्गता सार्थवाहपत्नी राजपुत्रः श्रमणश्व देवः राजा धम्मपनी मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् नाम १९३ सिरियस ७७, ११० सिरिपव्वय २८७,३४५ सिरिप्यभ २०१,२०५ ८५ सिरिभूति 33 २८३ २६५,२६८, सिरिमई २८१,२८९,२९९ 39 १८५ सिरिमती १ ७९, १४६ ३० 33 १ सिरिविजय 33 सिरिवण ८२ सिरिसेण १६३ सिरिसेणा ૨ २३१ ३२१ २५७ ३२६ 33 सीलय जिण ६८ सीया "" १३ पत्रम् २६१ ३२६,३२८ ईशानकल्पे विमानम् १६६,१७१, १७३-१७५ २५१,२५५ ३३१ 33 २६ सीगुहा २६२ सीहमंद २६४सीहजस ६० सीखाय किम् ? राजा पर्वतः पुरोहितः ब्राह्मणः धम्मिलपत्नी 97 ७८ सिरिसोमा १८६ सिरिहरा १८६,३४० सिलाउह ६ सिवकुमार १६४ सिवगुत २५७ सिवमंदिर नगरम् ६८ सिसुपाल राजा ७८ सिहिनंदिया राज्ञी १६० सीओड १९७ सीतोदा ३४४ | सीमणग ३६० सीमण्णग १५८ सीमंधर राज्ञी राजपुत्री राशी " उद्यानम् राजा 33 जम्बूश्वभूः धम्मिल्लपनी 33 विद्याधरेशपती राजा राजपुत्रः श्रमणः नदः नदी पर्वतः तीर्थकरः अणगारः नवमो जिनः नदी दिकुमारी रामपत्नी चोरपडी राजा राजा श्रमणश्च विद्याधरराजपुत्रः + ३२० ઢ ७९ २०४ ३२१ १११ ३१३-३१९, ३२३, ३२४ ३२०-३२३ १७११७४१७६ ६ ઢ ६८ ८४,२७२,२७३ ११४ २३,१६५,१६१, १२१, ३२४ ३२९,३३८ १६० २४१ - २४५ ६०,११४,२८५ २५४-२५७ १५०,१५१,१५३ २५७ २९८, २९९ २३-२५ २१९ १३९,१५३ ८०,८१ ३२० (टि. १) ३३६ ३२१ ३१९ ३१९ (दि. १) ८४ २७९ Page #208 -------------------------------------------------------------------------- ________________ ३४ नाम सीहदाढ सीहनंदिया किम् विद्याधरराजपुत्रः राशी सीनिकीलीच तपः सीहपुर नगरम् सीहरह राजा 33 सीहली सीहसेण 39 सुकच्छ 39 सुकंता सुकम्पभ सुधारह सुगाम सुग्गाम सुग्गीय सुकुमाला राशी सुकुमालिया तापसपुत्री 12 د. सुघोस सुंकदत्त सुंकपुर सुचित सुजस सुजसा सुजात सुजाभ 33 सुज्जावत्त सुट्टिभ " 39 सुहियजा गुणगमेध "3 सुगच्छेद सुमि विद्याधरेश: अमात्यपनी अमात्यः राजा विजयः जनपदः विद्याधरेशपत्री " उपाध्यायः विद्याधरः विद्याधरेशः विद्याधरः विद्याधरेश: वसुदेवहिण्ड्यन्तर्गतानां विशेषनान्ना नगरम् अमात्यः सारथिः विद्याधर राजपत्नी राजा 33 " श्रमणी उपाध्यायः ३३९ सुतिमती ११८,२५३, २५४, २०७ ११८,११९ २२६,२३७ सुदंसन सुदंसणा ३८ (टि. १०) २१३,११६,२१७ १३९, १४०, १५० लान्तके विमानम् २५० (टि. १३) जनपदः ग्रामः यज्ञः उपाध्यायः राजपुत्रः पत्रम् नाम सुणेत्ता सुतारा १७८-१८१ ३२०, ३२१,३२३ 39 ब्रह्मदेवलोके विमानम् विद्याधरेशः श्रमणः २५३-२५७ ३३०,३३१ 29 २२० (टि. ६) स 33 در २३० सुदक्षिण ७९ सुदरिसणा सुदारग सुदित ७७ मुद्रोपणी १२. सुनंद १८५ (टिं. ९) 39 • २०,२१,११३,३०६ १२६,१२७ १२२ सुनंदा 39 २४३-२४५ ३२७ ३३० ३३० ३५३ सुंदरी 35 ," 23 " 33 १७७ १३९ सुपइड १८५ सुपतिष्णा सुप्पनही "" २८७ २५७ | सुप्पबुद्धा २० सुपभ ११५, ११७ सुप्पभा २६१ 23 ३३१ 33 १५२ सुपसिद्धा १५३ सुप्पद २९७ सुबंधु ३०८ | सुबाहु किम् ? राज्ञी श्रेष्ठिपुत्री राज्ञी नगरी राजा श्रेष्ठिपुत्री राजपुत्री शिबिका गणिका राजा चक्रम् राजपुत्री राजपुत्रः सन्निवेशः गाथापतिपत्नी गाथापतिः चारणश्रमणः गाथापतिभार्या दिकुमारी ऋषभजिनपी ब्राह्मणी राज्ञी ऋषभपुत्री राजी श्रमणः दिकुमारी रावण भगिनी विद्याधरेश पत्नी गणिका विद्वान् विद्याधरराजपत्नी "" राजपुत्री श्रमणी च दिकुमारी लान्तके विमानम् उग्रसेनपुत्रः राजा [ परिशिष्ट पत्रम् ११४ २१२,२१४ ३१३,२१४, ३१६-३१९, १२१ १८९,१९१,३५७ E ९० ११४ १६३ ३२९ ६९ ९६ ९० ९८,१०१ २३२ २८३ ७५ १२४ २११,२१३ ७५ १६० (टि. १) १६२ १९८ २८७ १६२,१६३ २५८ १११ १६० २४०,२४२ २४५,२५० २५९ ११६,११७ १२४ २७६ २८७, १८८ १६० २५८ १११ २०६ Page #209 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम सुबाहु सुबुद्धि 25 सुभगा सुभद्दा " " सुभगनपरी नगरी 33 सुभा सुभाणु 33 सुभूम सुभोगा सुमद्द सुमंगला 33 सुमंजरी सुमण 33 सुमणा 33 39 सुमती 33 39 " सुमंदिर सुमित 33 22 सुमितसिरि सुमिता ,, 33 सुमुह 33 23 किम् ? राजा अमात्यः राजमित्रम् मन्त्री " सार्थवाही राशी नगरी कृष्णपुत्रः राजा चक्रवर्ती दिकुमारी मन्त्री धम्माइली ऋषभपनी दरिद्रकन्या राशी यक्षः श्रमणः शिला राज्ञी " 23 बलदेवपुत्री राज्ञी नगरम् साकेतेशः राजा परित्राजकः राज्ञी धम्मिल्लपनी राजपुत्री दशरथपत्नी कलाचार्य: मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् नाम ३५७ सुमेरु ३८,३९ " १७० सुमेदा २५३ सुंभ २१४ ३२७ ३२४, ३३८ ( टि. १ ) २७,७६ सुरवण ११४ | सुरादेवी ३३८ | सुरिंददन्त १०५-११० 33 ३५७ "" १८८ सुरूव २३५, २३८- २४० सुवसागर सुरहा सुरदेव १६१,१६२ 33 १५९ ३१० सुरुवा ६८ ८५,८८ २२१ ८५,८८ २३१ २३३ 33 33 १७१ | सुलक्खणा २९४ 33 39 सुलसा उद्यानम् राजा ३५६ (दि. १३) ३५७ (टि १) 93 सुषमा सुवणकुंभ "3 सुवण्णा २५५ सुवण्णचूड ३२७,३२८ | सुवण्णचूला ११५, ११६ | सुवत्था २४१ | सुवसु ९० सुविहि किम् ? मधुरेशपुत्रः मिथिलेश: दिकुमारी विद्या मन्त्री जनपदः १३९ सुव्यय " अश्वपतिपशुपालजामाता वनम् दिकुमारी सार्थवाहः " नावास यात्रिकः चौरपुत्रः कुलकरः यक्षः राशी दिकुमारी देवी दद्रिकन्या २३३ सुवण्णणाभ २२६,३३२ सुवण्णतिलय " २५९,२६० सुवातिला राखे ३००,३०४ सुवण्णदु नगरम् २६१-३६३ सुवणपुरी नगरी राज्ञी परिव्राजिका ३६२ सुवण्णभूमी प्रदेशविशेषः ६८ सुवण्णाभ राज्ञी विजयः चारणश्रमणः श्रमणः नदी भूतदेवः राशी नगरम् नगरम् दिकुमारी राजा वैयः श्रमणः 13 ३५ पत्रम् २६४ ૮ १५९ १९५ ३११ ५०,७७,७९, १०८ १९८ १५५ (टि. ४) १६० २७,७६ ११२,११३ १४५ ११४ १५८ ૩૨૮ 3 १६० ३३९ १७१ ३३१ १५१-१५३ १८६, १८८, १८९,१९२ 43 १५० २१४,२१५ ३३४ ३३५ ३३४ ३३४ ३३१ ३२४ ३३४ ३०८ १४६,१४९ २२७ १५९ ३५७ १७७ ૪૬ १२८,१३१ Page #210 -------------------------------------------------------------------------- ________________ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना [परिशिष्ट २८४ २४० २२२ नाम किम्? पत्रम् | नाम किम्? पत्रम् सुन्वय श्रमणः ३२६ / सोत्थिय प्राणते विमानम् ३२४ सुब्धया श्रमणी १६ | सोप्पारय नगरम् सोम ऋषमजिनपौत्रः १६४ (टि. १०) ब्राह्मणः १९८ ३२० लोकपाल: २२५,२३५ राज्ञी २६१ ब्राह्मणः २३२ सुसीमा कृष्णाप्रमहिषी विद्याधरराजपुत्रः राज्ञी २६१ ब्राह्मणः सुसेण राजा २११,२१४ पुरोहितः ३५५ अमात्यः २९३,२९० सोमग राजा ३६४ सुसेणा राज्ञी २३३,२३५ सोमचंद राजा तापसश्च १७,१९ गणिका ३३३ सोमचंदा राज्ञी सुस्सुत मन्त्री ३१० सोमजसा वसुदेवपत्नी सुहदारग वसुदेवपुत्रः सोमणस वनदेवता सुहम उपाध्यायः २८० सोमदत्ता गाथापतिपुत्री ३७ (टि. १७) सुहम्म श्रमणः २८६,२८७ धम्मिल्लपत्नी ६८ (दि. ७) सुहम्मसामि वीरस्य पञ्चमो गणधरः२,३,४,६,७,१६ , ब्राह्मणी सुहिरण्णा गणिकापुत्री ९८,१०१-१०४,१०९ | सोमदेव ब्राह्मणः ८५,८६,८८ सुहम उपाध्यायः २०५ राजा २२१-२२४,३०८ सूर राजा कुन्थुजिनपिता ३४४ | सोमप्पह ऋषभजिनपौत्रः १६४,१६५, सूरणिवाद उद्यानम् ३२९,३३२ १८७,१८८ सूरदेव ग्रामखामी १९३ तापसः ३३८ २८५,२८६ | सोममित्ता धम्मिल्लपत्नी देवः | सोमराइय २३५ सूरसेण परिव्राजकः ३४८ सोमविरिय राजर्षिः २८४,२८७ राजा सोमसम्म ब्राह्मणः ३०,३१ सूरसेणा जनपदः २३२,३६६,३६८ सोमसम्मा ब्राह्मणी ३०,३१ सेजंस सोमसिरी १६४,१६५,१७८ वसुदेवपत्नी १८२,१९३-१९५, २२१-२२५,२२८,२२९,२८२, सेणा धम्मिल्लपत्नी ३०८,३६७ वसुदेवपत्नी ३६७ (टि. ६) सोमा अप्सरः १३० (टि. ) सेणि राजा २,१६,१७,२०,२५,२७ सोमिला ब्राह्मणी सेयकंचण हस्ती ३३४ ११४ जनपद: | सोयामणी धरणाग्रमहिषी ३०५ सेवाली ऋषिः सोयास राजा सेसकेसी दिक्कुमारी १६० (टि. २) सोरहकूल प्रदेशः १४६ सेसवती सोरिय रसवणिक् ३६८ सोज्ज्ञ नगरम् ३५७ नगरम् ११,१११,२८३, सोतामग्री दिकुमारी १६० । ३४९,३५७,३६७,३६८ (टि. २) राजा " २८६ देवः सेजससामि राजपुत्रः ११२ सेया ३५३ साया २६५ १९७ ६० Page #211 -------------------------------------------------------------------------- ________________ तृतीयम् मकारादिवर्णक्रमेणानुक्रमणिका । ३६५ नाम किम् पत्रम् ] नाम किम् ? पत्रम् सोरी राजा १११,३५७,३५८ हरिसेण कोशाम्बीशः सोरीवीर २८५ " हरिवंशीयो राजा सोवीर नगरम् १११,३५७ / हासपोहलिया नर्तकी सोहम्म प्रथमः कल्पः २२,८७,८९-९१, हासा दिक्कुमारी ११२,११७,१७४,१७७,२२२, | हाहा देवजातिः १३० २३५,२८४,२८६,२८७, हिमगिरि राजा ३५७ ३२१-३२३,३५७ | हिमचूल देवः ३३२ सोहम्मवइ इन्द्रः १३० हिममालिणी राज्ञी ३२१ (टि. ७,८) सोहम्मवडिंसय सौधर्मे विमानम् २८६ | हिमवं पञ्चमो दशारः ७७,३५८ सोहम्मिद इन्द्रः ८६ | हिमवंत पर्वतः १२२,१८६,२३६,२७६,३३२ हिमवंतकुमार देवः १८६ हंसणदी नदी २०६ हिरण्णकुंभ चारणश्रमणः १५० हंसरह । हिरण्णणाह राजपुत्रः राजा २२१ (टि. १) हसरच्छ हिरण्णधम्म राजा १८५ (टि. १०) हंसरह २२१ हिरण्णधर विद्याधरेशः १७८ (दि. २) हंसविलंबिभ अश्वः हिरण्णमती विद्याधरराजपत्नी १७८ हणुम अमात्यः २४३,२४४ हिरण्णरह विद्याधरेशः १७८ हस्थिणउर। नगरम् ८९,१२८,१६४,१८६,२३३, हिरणलोम हत्थिणापुर २३५,२३८,३०५,३४०,३४४,३४६ तापसः हत्थिणिगा वनचरी २१४,२१५ हिरण्णलोमी ब्राह्मणी ३१५ हथिसीस २९५ हिरण्णवई विद्याधरराजपत्नी हयसत्तु राजा ११५ हिरण्णवम्म राजा १८५ हरि ३५६,३५७ हिरपणा गणिकापुत्री १०१ हरिचंद १६९,१७० हिरिमती जम्बूपत्नी श्रमणः राज्ञी श्रमणी च २५४,२५५ हरिणी राज्ञी ३५७ हिरिमंत पर्वतः ३१८ हरिणेगमेसि हिरी दिक्कुमारी हरिमंसु अमात्यः २७५-२७८,३१२ जनपदः १४८ हरिमुणिचंद श्रमणः २५८ हूहू देवजातिः १३. हरिवंस वंशः १११,१९१, हेप्फय विद्याधरराजपुत्रः २४५,२४६, २९८,३५६,३५८,३६५ ३०८,३०९,३५२,३५८,३५९ हरिवरिस क्षेत्रम् हेमंगय काञ्चनपुरेशः हरिवास ९८,१०३ राजा २२१ हरिवाहण अनगारो राजपुत्रश्च २८७ पुण्डरगिणीशः ३३५ हरिसीह श्रेष्टिपुत्रः १३४-१४०,१४२ । हेममालिणी राज्ञी ३२१ नगरम् " " २३१ देवः ३५७ Page #212 -------------------------------------------------------------------------- ________________ ___ परिशिष्टं चतुर्थम् वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका । [ परिशिष्टेऽस्मिन्नस्माभिर्विशेषनाम्नां ये विभागाः परिकल्पितास्तेऽधस्तादुल्लिख्यन्त इति तत्तद्विभागदिइक्षुभिस्तत्तदकाङ्कितो विभागोऽवलोकनीयः । ] १ अटव्यः ३१ जनपद-क्षेत्र-द्वीप-विजयादि ।६. प्रासादः २भमात्या मन्त्रिणः सचिवाः त-३२ जम्बूपाय: १२ बलदेवराजानः स्परण्यश्व |३३ तन्तुवायः तत्पनी च ६३ ब्राह्मण-ब्राह्मण्यः तत्पुत्र-पुन्यश्च ३ अश्वाः |३४ तपांसि ६४ महिषः ४ आश्रम-उद्यान-वनानि ३५ तापस-तापसी-परिव्राजक-परि-६५ मातङ्गः ५इभ्याः श्रेष्ठिनः तत्परम्यश्च | ब्राजिकादयः ६६ मेषाः ६ उपाध्यायाः कलाचार्याश्च |३६ तीर्थकरा: ६७ यज्ञाः ७ ऐतिहासिक-भौगोलिकादीना३७ दशारराजानः ६८ राजानो राजपुत्रा विद्याधररामुपयोगिनि नामानि ३८ दास-दासी-दौवारिक-प्रतीहार- जानो विद्याधरराजपुत्राश्च ८ऐन्द्रजालिका ९ कर्बट-खेड-ग्राम-सनिवेशादि ६९ रायो राजपुग्यो विद्याधरमहत्तरक-शय्यापालिकाद्याः ६९ राश्या राश्यो विद्याधरराजपुग्यश्च १० कुर्कुटकः ३९ दिकुमायः षट्पञ्चाशत् ४० दुर्गता दरिद्राश्च ११ कुलकराः तत्पत्म्यश्व ७० राष्ट्रौढाः (राठोड) ४१ दुर्गपालः ७१ वणिजः तत्पनी-पुत्र-पुण्यश्च १२ कुल-गोत्र-वंशाः ७२ वाप्यः ४२ दूातः १३ कृत्रिमाणि नामानि १४ कृष्णस्यानमहिष्यः १३ देवजातयः ७३ वासुदेवराजानः १५ क्षत्रियाणी ४४ देव-देव्यः ७४ विद्याः ४५ देवलोकाः १६ गणधरा: ७५ विद्याधराः १७ गणिकाः तत्पुत्र-पुश्यश्च ४६ धरणाग्रमहिष्यः ७६ विद्याधरनिकायाः ७७ विमानानि १८गाथापतयःतत्पती-पत्र-पच्या ४७ धमों: ७८ वैद्याः १९ गारुडिकः ४८ धाभ्यः २० गुहाः ४९ नगर-नगर्यः ७९ वैश्यः तत्पनी च २१गोप-गोप्यः ५. नट-नर्तक्यः ८० व्याधः २२ गौः ५१ नदी-समुद्र-हृदादि ८१ शिबिकाः २३ अन्थनामानि ५२ नरकाः तत्प्रस्तटाश्व ८२ शिलाः २४ प्रामण्यः ग्रामेशाश्च 1८३ शुनी ५३ नारदाः २५ चक्रवर्तिराजानः ५४ नावासांयात्रिकाः ८४ शौकरिकाः २६ चारणश्रमणाः श्रमणाः श्रम- ५५ नैमित्तिकाः ८५ सः ण्यश्च ५६ परमाधार्मिकासुराः ८६ सारथयः तत्पल्यश्व २७ चैत्यानि ५७ परमेष्ठिनः ८७ सार्थवाहाः तत्परन्यश्च २८ चौराः तत्पत्यश्च ५८ पर्वताः ८८ सूपकाराः २९ चौरपल्यः ५९ पुरोहिताः तत्पत्यश्च 1८९ स्वर्णकारः ३०चौरसेनान्यः तत्पवयश्च । ६० प्रतिवासुदेवाः |९. हस्तिनः Page #213 -------------------------------------------------------------------------- ________________ परिशिष्टं चतुर्थम् ] विशेषनाम्नां विभागशोऽनुक्रमणिका। २९ कालंजर कुंजरावत्त कोलवण खइराडवी १ अटव्यः जलावत्ता भीसणाडवी भीमाडवी भूयरमणा विजणत्थाण अच्चिमालि आणंद इहाणंद जंबव जसमं सुस्सुत. हरिमंसु २ अमात्या मन्त्रिणःसचिवास्तत्पत्यश्च महामइ संमिन्नसोय सुचित्त मारीच सायर सुबुद्धि वसुमित्त सिंहलि. सुमइ विउलमति सीहलि सुयसायर संडिल्ल सीहसेण नंदण पवणवेग बहुस्सुय महर महरि सुसेण ३ अश्वाः वलह फुलिंगमुह हंसविलंबिभ अंगमंदिर कामत्थाण कोसिकासम छलेडग जिण्णुजाण जोइवण चंदणवण देवरमण ४ आश्रम-उद्यान-वनानि नंदणवण भ६साल पमयवण मणोरम पीइकर रयणकरंडय पोयणासम सरवण सहसंबवण सिद्धत्थ सिरिवण सुमुह सुरवण सुरणिवाद चंदसिरी चारुदत्त जंबू अभयघोस भरहदत्त अरहदास भरहदेव उसभदत्त कणगसिरी कमलावती कामदेव गुत्तिम गोमुह ५इभ्याः श्रेष्ठिनः तत्पत्यश्च तारग पोम्मसिरी वराह तावस बंधुसिरी वसुपालिय दृढधम्म भद्दा वसुसेण धणद भाणु विजयनंदा धणदेव मरुभूइग विणयसिरी धणमित्त मरुभोइग वेसमणदत्त धम्मरुइ माणिभद्द . समुदत्त पियदंसणा मित्तवती समुद्दपिय पुण्णभद्द रामदेव सागरचंद पुप्फसिरी राहुग सागरदत्त सिंधुमती सिरिसेणा सुतारा सुदसणा हरिसीह हिरिमती जसमती जिणगुत्त जिणदत्त जिणदास जिणदेव जिणपालिय तमंतग उदक खीरकयंब' गोयम जयग्गीव दढप्पहारि दंडवेग.. नारय - पब्वयय ६ उपाध्यायाः कलाचार्याश्च पुण्णास विबुह सुणकमेध बंभदत्त संडिल्ल सुणगच्छेद सुग्गीव ... सुप्पह सुमुह सुहम सुहम बुह व. हिं० ५२ Page #214 -------------------------------------------------------------------------- ________________ चेह वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां [परिशिष्टं ७ ऐतिहासिक भौगोलिकादीनामुपयोगिनि नामानि अउज्झा उसुवेगा गयपुर दक्ख भोजकड वरुणोदिया अंगा एरावई गिरिकूड दितिपयाग मगहा वाणारसी अहावय कंकोडय गिरिनगर दिसापोक्खि मगहापुर विजणत्थाण भणहा कंठयदीव गुणासिलय धम्मचक महिला विंझगिरि अणारियवेद कण्णकुज गोदावरी नत्थियवाई महुरा विणीया अत्थसत्थ कण्ह गोमग्ग पंचनदीसंगम महुरि वेभारगिरि (अर्थशास्त्रम्), कत्तविरिय चंपा पढमाणुओग माहेसरी वेभारसेल अभय कालंजर चीणथाण पयाग मत्तिकावती संघगिरि अयपह कासव चीणभूमी परमभागवड मित्तियावती सम्मेय अलगापुरी कासी पिप्पलाय मिहिला साकेत अवंती किकिंधिगिरि चोक्खवाइणी पुण्णभद्द सावत्थी अस्समेह कुणट्ठा जउणा पुरिमताल रयणदीव सावयपण्णत्ती अहव्वेय जण्हवी पोयणपुर रयणवालुया सिंहलदीव अहिल्ला जन्नवक्क पोरागम रयतवालुया सिमणरा (ग?) भाणट्ठा कुसहा जमदग्गी (पाकशास्त्रम्) रहावत्त सिरिपब्वय भायरिय- कोंकण जमुणा बब्बर रायगिह सीमणग (आरिय)वेद, कोडिसिला जवण बंभत्थल रेवय सुणगमेध आसमेह कोणि जावति बारवती लंकादीव सुवण्णपुरी आहल्ला कोसंबी जावण भगवयगीया) लंकापुरी सुवण्णभूमी उकूल कोसला टंकण (भगवद्गीता) वंसगिरि सोप्पारय उकल तक्खसिला भद्दिलपुर वजकोडीसंठिय हत्थिणापुर उजेणी गंगा तामलित्ती भरुयच्छ वहली हिरिमंत उंबराव इवेला गंगासायर तिणपिंगु भागीरही वरगा उसीरावत्त तोसलि भागवड वरदा कुणाल खस ८ऐन्द्रजालिका इंदसम्म अयलग्गाम गिरिकड गिरिकूड गिरितड तिलवत्थुग दिसासंवाह नंदिग्गाम पउमिणिखेड ९ कर्बट-खेड-ग्राम-सन्निवेशादि पलासगाम संवास संगम पलासपुर संवाह सालगुह बडय संखपुरग सालिग्गाम सुगाम सुरगाम सुदित १० कुर्कटक: वज्जतुंड अभिचंद चक्खुकता. चक्खुम चंदकंता चंदजसा जसमंत ११ कुलकराः तत्पत्यश्च नाभि पसेणइ पडिरूवा मरुदेव मरुदेवा विमलवाहण सिरिकता सुरूवा - Page #215 -------------------------------------------------------------------------- ________________ चतुर्थम् ] अजकडि अजजेह अनंग सेणा अनंत मई अमियजसा कलिंगसेणा अक्खदत्त धणसिरी नाइल १५ क्षत्रियाणी कुंदलया चारुणंदि जसोदा इक्खाग अजणुवइ किंजंपि गंधारी गोरी कामपडागा कालिंदसेणा कुबेरदत्त कुबेरदत्ता नागदत्ता नागसिरी महाधण १९. गारुडिकः गलतुंड २१ गोप-गोप्यः दंडग नंद विभागशो ऽनुक्रमणिका । १२ कुल-गोत्र वंशा दुसार गोयम १३ कृत्रिमणि नामानि गोयम पोषणासम खंदिल खरगीव १४ कृष्णस्याग्रमहिष्यः जंबवती रूपिणी पउमावती लक्खणा माढर वसुदत्त वसुदत्ता अणारियवेद अमेय अध्यक्षस्यम्)} (वरिया वेद } ( हरिवंस कासव उसभसेण १७ गणिका तत्पुत्र-पुत्रपश्च कुबेरसेणा रइसेणिया चित्तसेणा रंगपडाया बुद्धिसेना नंदिमित्त फरगुणंदि १८ गाथापतयः तत्पली-पुत्र-पुत्रयश्च मागह विणीयक कंचनगुहा १६ गणधराः चक्काउह पसंतसेणा सुदंसणा वसंततिलया सुप्पबुद्धा २३ ग्रन्थनामानि धम्मिल्लचरिय पोरागम (पाकशास्त्रम्)} सच्चभामा सुसीमा विण्डुसिरी सुद्धोणी सुनंद सामदत्ता २० गुहाः खंडवाय २२ गीः रोहिणी भगवयगीया (भगवङ्गीता ) सहदेव सुम्मसामि सुसेणा सुहिरण्णा हिरण्णा सुनंदा सोमदत्ता तिमिसगुहा वसुदेवचरिय संतिचरित साक्यपण्णति ४१ Page #216 -------------------------------------------------------------------------- ________________ ४२ अरहदत्त ཡྻཱ ཝཱ ཝཱ कुंधु जय अइमुत्तय अकिति अंगरिसि अंगीरस अचिमालि अजियसेणा कित्तिहर गुणवती चक्काउह अवझ करंक सील नारय जंबू अभय जयंत जलणजडि अभिनंदन अमयगुरु जिणदत्ता अमयसागर गंधर अमियगति दढचित्त अमियतेय अरहदास आइच आइश्चजस कणगमाला कंडियजिया भरह मघव महापउम दढधम्म ददधिति दढव्वय विि दंतमहण देवगुरु धम्मघोस धम्मदास धम्मनंद चंदणसायर धम्मपिय चंदणसायरचंद धम्मद चारुमुणि धितिवर चित्तगुत्त जगनंदण दाह घणपुंजत भुमापुढ अमयसुंदरा उक्कामुह वसुदेव हिण्ड्यन्तर्गतानां विशेषनाम्नां २४ ग्रामण्यः प्रमेशाध मेह श्यणज्झय वरदत्त वरनाभ २५ चक्रवर्त्तिराजानः वरसेण वजाउह सगर मंदणगिरि नंदिवडण पसंतवेग पसन्नचंद २६ चारणश्रमणाः श्रमणाः श्रमण्यश्च मंदर महामति महिंद मुनिसे पियदसणा पिहियासव पीइकर पीतिकर पीतिंकर पीतिदेव फके भिला गंभी बलभद्द भोगवट्टण गतिसायर गुणसिलप सारय मंदरूव वर्णमाला सुणीचंद रक्खिया वइरदत्त वक्कलचीरि वज्जाउह वतामय वरदत्त वसुपुज्ज वसुमती विउलमति विजय २७ चैत्यानि नागघर २८ चौराः तत्पव्यध विदाह विरूव २९. चीरपत्यः विसमकंदरा सीहगुहा जयसेन : सर्णकुमार संति सहस्साबुद्द सागरदत्त विन्दुकुमार सागरसेण विमलमति विमलाभा वीरबाहु सच्च सच्चर विषय संजयंत सत्तुग्व सतुराम सत्तुदमण संत संतवेग समाहिगुत्त सर्वपन सर्वभू सव्वगुत्त सव्वजस सव्वाणु पुण्णभद्द सिरिदाम सिवगुत सीमंधर सीहचंद विसील सज्झ भसणिपल्ली [ परिशिष्टं सुभूम सुभोम सुद्विष सुहियजा सुनंद सुबह सुप्पभा सुम सुवण्णकुंभ सुध्यय सुब्वया सुहम्म हरिचंद हरिमुणिचंद हरिवाहण हिरण्णकुंभ हिरिमती सरह सुरूव Page #217 -------------------------------------------------------------------------- ________________ चतुर्थम् ] विभागशोऽनुक्रमणिका । ३० चौरसेनान्यः तत्पत्यश्च अपराजिम कालदंड वणमाला भजियसेण भजणभ मंदर विभुगपुंड विमिंद अंगा कंठयदीव अणट्ठा कामरूव अद्धभरह कासी अयपह किंजंपि अवंती कुणट्ठा अवरविदेह कुणाल आणहा उकूल कुसहा उक्कल कोंकण उत्तरकुरा कोसला उत्तरड्ढभरह उंबरावईवेला गंधार उसीरावत्त गंधिलावती एरवय चीणथाण ३१ जनपद-क्षेत्र-द्वीप-विजयादि चीणभूमी पंचनदीसंगम रयणदीव पुक्खरद्ध . रुयग जंबुद्दीव पुक्खरवर लंका जवण पुरच्छिमअवर-1 वच्छा जावण विदेह विच्छावई टंकण पुश्वविदेह विजणस्थाण दाहिणढभरह पोक्खलावई विजयद्ध दाहिणभरह बब्बर विदेह देवकुरा भरह वियब्भा धाइसंड भारह सलिलावई धायइसंड मगहा सावत्थी नंदिस्सर मंगलावई सिंहलदीव नंदीसर महाविदेह -सिंधु नलिणी रमणिज्ज सुकच्छ सुकरह सुरहा सुवग्ग सुवण्णभूमी सूरसेणा सेया सोरडकूल सोरिय सोवीर हरिवास हूण खस कणगसिरी कमलावती ३२ जम्बूपत्यः जसमती पउमसेणा पउमसिरी विणयसिरी समुद्दसिरी सिंधुमती ३३ तन्तुवायः तत्पत्नी च. वणमाला वीरय ३४ तपांसि धम्मचकवाल रयणावली आयंबिलवड्डमाण . सीहनिकीलिय विण्हु अगस्थि अंधगोयम महिला आहल्ला उदयबिंदु एगसिंग कंक ३५ तापस-तापसी-परिव्राजक-परिवाजिकादयः कणगरह गोयम . पवणवेया विहासव कासव चंडकोसिय पिप्पलाय कुंडोदरी जडिलकोसिय मिगसिंग संख कुसला जन्नवक्ता मीणगा संडिलि कोसिक: जमदग्गि वडव सुकुमालिया कोलिय धम्मिल वहलि सुलसा खंदमणिया, नंदा सूरसेण सेवाली सोमचंद ... सोमप्पह हिरण्णलोम वरुण Page #218 -------------------------------------------------------------------------- ________________ ४४ अजिय अर्णव अनंत जिण अमियजस अभियवाहण अर अक्खोभ अमिचंद अयल उप्पलमाला कलहंसी कवलिंगा कविल कोणास • आदिवा अपराजिता अलंबुसा आनंदा इलादेवी एगणासा चित्तकणगा चिरागुता चिता जयंती जसोहरा अलंबुसा उझिगा धणिया अरिनेमि उसभ उसभसामि उसभ सिरि कुंथु खेमंकर गंगपालिय गंगरक्खिय दुम्मुह पंडितिका पभावई विमिष धरण पूरण तोयधारा नंदा नंदिवद्वणा मंदुसरा नवमिका पउमावती पुंडरिगिणी पुंडरिगी वसुदेवद्दिण्डयन्तर्गतानां विशेषनाम्नां ३६ तीर्थकराः नाभेय नैमि पुष्पमाला पुहवी बलाहगा ४१ दुर्गपालः जमदंड घणरह जीवंतसाम जीवसामि दढधम्म धम्म नमि ३८ दास-दासी - दौवारिक प्रतीहार- महत्तरक- शय्यापालिकाद्याः पल्लवय मत्तकोकिला भद्दग मंधरा भद्दा मंदोदरी मिरि भोगमा लिणी मक्कडय लसुणिका महि महावीर ३७ दशारराजानः वसुदेव समुह विजय सागर भोगवती मितकेसी मी सकेसी मेईकरा ३९ दिकुमार्थः षट्पञ्चाशत् भद्दा भोगंकरा भोगमालिनी मेहमालिणी मेहवती पेसा रुयगसहा निनामिया रज्जगुप्त महावीरवद्धमाण संतिजिण मुनिसुव्वय सर्वपभ रुयगा குஷ்மா रूयगावती लच्छीवती बथमित्ता वसुंधरा वारिसेणा वारुणी विचित्ता विजया वेजयंती चद्धमाण वासुपूज विमल संति ४० दुर्गता दरिद्राध संखिया सिरिदत्ता पंडसीद डिंभगसम्म वणमाला वल्लह विजुलइया बीगादत्त संगमिया हिसव सतेरा समाहारा सवप्पभा सिरी सीवा सुनंदा सुप्पतिष्णा सुपसिद्धा सुभोगा सुमेहा सुरादेवी ४२ दूताः मिरिह मिरिय सयंबुद्ध सयंभू सीमंधर सीयलजिण [ परिशिष्टं सुरदेव गुरुवा सुवस्था से सकेसी सेसवती सोतामणी हासा हिरी सुमंगला सुलक्खना मिस्समपाद विरिचि Page #219 -------------------------------------------------------------------------- ________________ चतुर्थम् ] अग्गिकुमार इतिवादिव उयहिकुमार कंपिय भइरूवा अका अच्चुअइंद अच्चुइंद अणादिय अणिरिवा अपराजिता अपराजिय भल्ला असिपत आइच इंदा इला इळादेवी ईसाइंद उम्बसी एगणासा कणगचिता कणगरह कमलक्ख कयमाल केवल गंगादेवी विज्जुया चंद्राइत किष्णर किंपुरिस गंधग्व नक्ख चमर चिकणगा चित्तगुणा चित्तचूल चिता जम जयंती जलणप्पभ जसोदरा तंबचूल तिलोतमा तोयधारा दढधम्म दढरह दिवायर दिव्यचूड धणअ धणसिरी धरण भूमकेठ नंदा नंदिवणा नवमिका नवमिया अच्चुअ भारण ईसाण अका अल्ला विभागशोऽनुक्रमणिका । ४३ देवजातयः भूय भूषवाइय महोरग मेहकुमार जोइसालय मुंब नाग परिधम्मिक नागराइ नागाहिव नागी नागेंद नारय नेगमेसि पउमावती ४४ देव-देव्यः मेणा मेहंकरा मेहनाद मेहमालिणी पण्णगराइ पण्णगवड पण्णगा हिव पुंडरिगणी पुंडरिगी पुप्फमाला पुहवी बभिद बल बलाहगा भद्दा भोगंकरा भोगमालिनी भोगवती मणिचूल महाकाल मितकेसी मी सकेसी उपरिमगेविज पाणय बंभलोग इंदा चुला मेहरह मेहवती रंभा रुयंसा रुयगसहा रुपगा रुयंगा रूयगावती लच्छीवती लंतगइंद लडियंगय लोहियक्ख वज्जाउह बत्थमित्ता वंतामय वरुण वसुंधरा वारिसेणा वारुणी ४५ देवलोकाः वालय विश्वित्ता महामुक लंतय सुहम्म ४६ धरणाप्रमद्दिष्यः धणविन्या सतेरा मेहमुह रक्खस वहि बिकुमारी विजया विजदाद बिज्जुमालि बेजयंती बेवकुमार पेरणी वेषमण सतेरा सबक समा समाहारा सयंप्रभा सबुद सलभ सवप्पभा साम सारस्सय सिंधुदेवी सिरिदाम सिरी सीवा सुनंदा सुप्रतिष्णा सुपसिद्धा सुभोगा सोहम्म सोतामणी विश्वावसु हाहा हूहू सुमण सुमेहा सुरादेवी सुरूव सुरुवा सुवण्णचूल सुवस्था सुरदेव सेस केसी सेसवती सोतामणी सोम सोमणस सोमराइय सोमा सोवामणी सोहम्मद सोहम्मिंद हरिणेगमेसि ४५ हासा हिमचूल हिमवंत कुमार हिरी Page #220 -------------------------------------------------------------------------- ________________ [ परिशिष्टं वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां ४७ धर्माः चोक्खवाइणी दिसापोक्खिय भागवड 1 माहण तिदंडि नत्थियवाह (शैवः) संख ४८धाच्या कमलसेणा पंडिया मजुला मंजुलिया कमला अउज्झा कोल्लइर अरक्खुरी कोसंबी अरिंजयपुर खग्गपुर अलगापुरी गगणनंदण अलिंजर गगणवल्लह अवज्झा गंधसमिद्ध असोगपुर गयनगर असोगा गयपुर आइच्चाभ गिरिनगर आमलकडय चकपुर आमलकप्पा चंदणपुर इंदपुर चमरचंचा इलावद्धण चमरचिंचा उज्जेणी - चमरचेंचा उंबरावइवेला चंपा उसमपुर 'चारणजुवल कंचणपुर छत्ताकार कणयखलदार जयपुर कण्णकुज्ज जायवपुरी कमलपुर तक्खसिला किण्णरगीय तामलित्ती कुंडिणिपुर तिपुर कुंडिणी तोसली कुसग्गपुर दसपुर ४९ नगर-नगर्यः दितिपयाग पोयणपुर दिवितिलग बहुकेउमंडिय देवतिलय बारगा देवसामपुर भद्दिलपुर नंदणपुर भरुयच्छ नंदपुर भोजकड नलिणसह मगहापुर नलिणिसभ मत्तिकावती नलिणीसह महापुर नागपुर महिला निच्चालोय महुरा मागह पइट्ठाण माहेसरी पभंकरा मित्तियावई पभास मिहिला पयाग मेहकूड पहकरा रमणिजिय पियंगुपट्टण रयणपुर पुंडरगिणी रयणसंचय पुप्फकेट रहणेउर-1 पुरिमताल चक्कवाल पुरिसपुर रायगिह पोक्खलावती रायपुर पोंडरगिणी रिट्ठपुर लंकापुरी लोहग्गल वइरपुर वडपुर वणवासी वरदाम वसंतपुर वाणवासी वाणारसी विजयखेड विजयपुर विझपुरविणीया वीयसोगा वेजयंती वेदसामपुर * सक्कसार सगडामुह संखउर संघपुर • संजती साकेत सागेय सामपुर सावत्थी सिवमंदिर सीहपुर सुंकपुर सुत्तिमती सुभगनयरी सुभगा सुभा सुमंदिर सुवण्णणाभ सुवण्णतिलय सुवण्णदुग्ग सुवण्णपुरी सुवण्णाभ सोज्झ - सोतिमती सोप्पारय हस्थिणपुर हस्थिणापुर हत्थिसीस कामपडागा किण्णरी कोमुया ५० नट-नर्तक्यः चिलाइगा बहुरूव पउमिणी महुरकिरिया बब्बरी रयसेणिया: विलासिणी हासपोहलिया Page #221 -------------------------------------------------------------------------- ________________ चतुर्थम् ] उत्तरकुरु उसुवेगा पुराई कणगवालुया कालोद अपड्डाण असिपत्त अंगमंदिर अंजणगिरि कच्छुलनारय नारय उसभकूड उसुहार अट्ठावय अमयधार अंबरतिय असियगिरि आसग्गीव खीरोद गंगा गंगासागर गोदावरी चंदा अरहंत ५३ नारदाः आसबिंदु दीवसि को टुकि देविल महाकाल तमतमा कंकोडय कंचणगिरि कणगगिरि किकिंधिगिरि गंधमादण नीलगिरि नीलवंत हिमवंत करालपिंग चित्तमती व० [हिं० ५३ जउणा जण्डवी आयरिय जरासेच ६१ प्रासादः सहभोभद विभागशोऽनुक्रमणिका । जमुणा जावती नियडी ५१ नदी समुद्र-हदादि भागीरही नेमिनारय नमुद्र पिंगला ५२ नरकाः तत्प्रस्तटाश्च रयणप्पभा मनोरम मंदर मालवंत मेरु रहावत रणवालुवा रयतवालुया लवणसमुद्द वरगा बलकूड बलभद्द मणिसावर ५५ नैमित्तिकाः दमियारि पयावइसम्म यहस्सतिसम्म ५७ परमेष्ठिनः उवज्झाय ५६ परमधार्मिकासुराः वालय वेयरणी सबल ५८ पर्वताः रुयग देवय सकरप्पभा साहु वरदा विजया विशगिरि वैभारगिरि वेभारसेल ६० प्रतिवासुदेवाः दसग्गीव वरुणोदिया संखनदी सिंधु मिगु भिसोय ५९ पुरोहिताः तरपदया मिगु वंझ बेयडू संकुपह सगिरि संघगिरि वक्खारगिरि सम्मेय कोडीडिय सिद्धपदय सिमणरा सिरिपव्यय सीमणग ५४ नावासांयात्रिकाः रुद्ददत सुरिंददत्त विरसभूति संति रावण सलभ सिद्ध सप्पावत्त अपराजिय अयल बलदेव सीओद सीओोश सीया ६२ बलदेवराजानः सुवण्णकूला ईसादी ससबिंदु सोम साम सीमण्णग हिमवंत हिरिमंत संकरिसण ४७ Page #222 -------------------------------------------------------------------------- ________________ ४८ अग्गिभूह अग्गिला अंजणसेणा अणुदरी अणुदरी अणुहरी इंदसम्म कासव अंसुमंत अइबल अकूर अकिति अकदेव अकप्पभ अक्करह अस्लोभ अग्गिसिहर अगिसेहर अणाहिडि अतिकेड अद्धबाहु अंधगवहि अपराइय अपराजिय अभग्गलेण अभय अभयघोस अभिचंद अमिदमण कोकणय संदिल गंगसिरी गोयम शयधणु अयल अयोधण अयोहण अंगारक अरिंजय अचिमालि अरिंद भजिय अरिंदम अजिषजस अरिसीह भजियसेण अरुणचंद अर्णतविरिय अनंतसेण चंदजस जक्खिल जन्नदत्ता जंबूका ६४ महिषः भद्दग अमोहप्पहारि क्षमोहरव अमोहरिय असणिघोस असणिवेग असियतेय वसुदेवहिण्यन्तर्गतानां विशेषनाम्नां ६३ ब्राह्मण-ब्राह्मण्यः तत्पुत्र-पुत्र्यश्च जसभद्दा देवय दिण्ण धरणिजत नंदिभूति नंदिसेण आइञ्चजस आसग्गीव आससेण इंद इंदगिरि इंदासनि इंदु से इल उपसेन उदय मिग रुद्ददत्त रेवइ वसुमूह वसुमती निसिरीयगोयम बाउम्ह वारुणी सच्चइ बहस्सइ मदिरा ६५ मातः जमपास अस्समेह आसमेह सुणकमेच ६८ राजानो राजपुत्रा विद्याधरराजानो विद्याधरराजपुत्राश्च अमियगति एगरह गलफेड जरासंध जलजडि अमियतेय गलकेत पुणियपुस एणीपुत्त अमियवेय जलणवेग एणीसुय जल बिरिअ कंस कच्छ arraa कणगनाभ कणगपुज्ज कणगरह कणवसचि कण्ह कतविरिय करालभ कविल काकजंघ कामुम्मत्त कालमुह कालसंवर कुणिम कुंभ कुंभकपण कुरुचंद फेव केसव कोणि ६७ यज्ञाः खर गंधार राजमुव गरुलवाहण गरुलविक्कम गरुतवेग गोविंद घणरह चक्काउह चालुम चंड वेग चंडकिि चंदतिलय चंदाम चारुचंद चित्तरह पित्तविरिय वित्तवेग चेद्दप जड जणक जण्डुकुमार जम जयवंत जय काळ जयसल जयंत जयसेण जर सच्चभामा संडिलाइन सम्म सामलोमा सिरिमूह सुनंदा सोम सोमदत्ता ६६ मेषाः जसवंत जियभय जियसत्त जियस डंडवेग तिणपिंगु तिलय तिविद्ध तिसार निमेहर थिमिय चिमियसागर दक्ख दटनेमि महाकाल दढरह ददरोध दंड विरिय दंडवेग दंतवक्क दमघोस दमियारि दसग्गीव दसरह दहरह [ परिशिष्टं सोमदेव सोमसम्म सोमसम्मा सोमिला हिरण्लोमी दहिमुह दामोयर दारुग दिण्णग दिसल दियायरदेव दिवायरप्यभ दीहबाहु दुजोह दुईत दुपय दुष्पसद दुमरिसण दुमविखण तुमसेन दुसार दूसण देवग देवदत्त देवदेव देवपुत धण धणवय धम्मिल्ल धरण धरणिलेण धुंधुमार नग्गइ Page #223 -------------------------------------------------------------------------- ________________ चतुर्थम् ] मंदिसेण नमि नमुद्द मयणचंद नवरतिछय मरगिरि नरसीद मलपुत नलिणकेड नहसेण नाभि निस मील नीलकंड नीलंधर पउमनाह पउमरह पज्जुन पंचग्गीव पंचासगीव परिव पंड पभव पभाकर पयावद्द पवण पवणवेग पसेणइ पहलियसेण पिहद्धय पीईकर पीढ़ पुंडय पुण्णचंद पुण्णभद पुप्फकेट पुष्पदंत पुरिसपुंडरी पुरिसाणंद पुरिसुत्तम पुलिण पुण्वक • हवीपह पूरण पोक्खलपाल बंधु बल बलदेव बलभद्द बलवरिय बलसीह बलि बहुरष बाहुबली बिंदु सेन विदीसण बुद्धिसे भद्द भरह भागीरहि भाणु भाणुकुमार भाणुदेव भाणुष्पह भाणुवेग भाणुसेन भीम भीमघोस भीषण भेसग भोव भोषवण्टी मइसायर मऊरग्गीव मघव मच्छ मणिकंड मणिकुंडल मणिकुंडलि मणिकेड मंदर मयूरग्गीव मरुदेव मरुभूइ मरुमरुअ महत्थ महसेण महाकच्छ महागिरि महाघोल महाजस महापउम महापास विभागशो ऽनुक्रमणिका । बदरबाहु बहरसेण वक्कलची रि वच्छिल बजपाणि महापीढ महापुंड महाबल महाखेण महिंद महिंददत्त महिंदुविक्रम महु महुपिंग महुपिंगल मदुरग्गीव महोदर माणसवेग माधव मालवंत मिगसूय मूळ मेघनाय मेचरह मेरु मेरुमाथि मेहजब मेहनाय मेहरद मेदवादण मेहसेण रट्ठवद्दण रयणज्य रयणा उह रविसेण रस्सिवेग रहसेण राम रामण रावण रिट्टनेमि रिजमण रिवुदमण रुपणाभ रुपि रुहिर रेवय लक्खण वइरजंघ वरदत्त वरदाढ चरनाभ वज्जाउह वराहगीव वरिम वरुण वसु वसुगिरि वसुदेव बालि वासव वासुदेव विजय विजयंत विजयभद विजयन विजदाद विज्जुजिन्भ विवाद विष्णुप्पभ विज्जुरह विज्युवेग विशदत्त विणमि विन्दु विष्णुकुमार विदियतिष्य विदुर विनमि बिमलवाहण विवहह विसाल विस्ससेण विसियसेण विहीसण वीरभय वीर वीरंगय वीरज्झय वीरदत्त बीरबाहु वीर सेण वसग्गीव बीसदेष वीससेण वैजयंत बेसमण सयग्गीव सकुंडलि सगर संकरिसण संख संखरह संजय संजयंत सर्वकुमार सतुग्ध ससुजय सपुचम सजदमण संति सम समबिंदु समुद्दविजय संव संबसामि संबसिरि सम्म सम्मुह सयघोस सयबल सयबलि सयाउद्द सल्ल सहस्सग्गीव सहस्तरस्सि सदस्यावुद्द सागर सागरदत्त सारणग सिरिदाम सिरिदेव सिरिधम्म सिरिविजय विरिसेण सिलाउह सिवकुमार सिसुपाल सीहचंद सीहजस सीहम्शय सीहदाढ सीहरह सहस्रेण सुग्गीव सुंकदच सुजात सुजाभ सुज्जावत सुणभि सुदंसण सुदत्त सुदारग सुबंधु सुबाहु सुभाणु सुभूम सुमित्त सुमुह सुमेह सुरूव सुवसु सुसेन सुहदारग सूर सूरदेव सूरसेण सेजेस सेणिअ सोम सोमग सोमचंद सोमदेव सोमप्पड सोमवरिय सोयास सोरि सोरीवीर हंसरइ ईसरच्छ हंस रह हयसत्तु हरि हरिचंद हरिवाहण हरिसेण हिमगिरि ४९ Page #224 -------------------------------------------------------------------------- ________________ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां [परिशिष्टं हिमवं... हिरण्णणाह हिमवंत . . .. हिरण्णधम्म हिरण्णधर हिरण्णरह हिरण्णलोम हिरण्णवम्म हेफय हेमंगय मा सुमणा पुंडा रेवती अइरा अंगारमती अजियसेणा अंजणसेणा अणंतमई अणंतसिरी अणुंधरी अनलवेगा अनिलवेगा अभिणंदिया अमितप्पभा अमियगति आससेणा आसालिका आसुरदेवी इंदसेणा इलादेवी इसिदत्ता कणगमई कणगमाला कणयमाला कणयलया कणयसिरी कमलसिरी कविला कालिंदसेणा कित्तिमती कुमुदा कुमुदाणंदा कुंभिनासा कुरुमती के उमती केकई कोंती - कोमुइया कोसल्ला गंधव्वदत्ता गंधारी ६९ राश्यो राजपुत्र्यो विद्याधरराझ्यो विद्याधरराजपुञ्यश्च गोरी पउमलया मालवई विमलसेणा सुतारा चक्खुकता पउमसिरी मित्तदेवी विमला सुदरिसणा चंदकता पउमा मित्तवई विमलाभा सुदंसणा चंदकित्ति पउमावई मित्तसिरी वियक्खणा सुनंदा चंदजला पभावती मित्तसेणा विरया सुंदरी चंदमती पियंगुसुंदरी मियावती वेगवती सुप्पनही चंदाभा पियदंसणा मीणकेसा वेजयंती सुप्पमा चारुमती पियमती मीणगा वेयब्भी सुभद्दा चित्तमाला पियमित्ता मेहमाला संघमती सुमंगला चित्तवेगा पियसेणा मेहमालिणी संघवती सुमंजरी चिल्लुणा पीइवद्धणा रत्तवती सच्चजसा जइणा पीतिमती रयणमाला सच्चभामा सुमति जणयतणया पुक्खलवती रामकण्हा सच्चरक्खिया सुमित्तसिरी जंबवती पुंडरगिणी रिसिदत्ता सञ्चसिरी सुमित्ता जसमती रुपिणी संतिमती सुरूवा जसवती पुप्फकूडा रेणुका सयंपभा सुलक्षणा जसोहरा पुप्फचूला ससिप्पभा सुलसा जाणई पुप्फदंता सहदेवी सुवण्णचूला जिणदत्ता पुप्फवती रोहिणी सामलया सुवण्णतिलया जीवजसा पुहवी लक्खणा सामलिया सुब्वया जोइप्पहा पुहवीसेणा लच्छिमती सामली सुसीमा जोइमाला बंधुमती ललियसिरी सामा सुसेणा तारा बंभी ललिया सिरिकता सेणा तिजडा बालचंदा लोकसुंदरी सिरिचंदा सोमचंदा दिति भद्दमित्ता वइरमालिणी सिरिदेवा सोमजसा देवई भद्दा वकया सिरिमई सोमदत्ता देववण्णणी भागीरही वणमाला सिरिमती सोममित्ता देवानंदा मंगलावती वसंतसेणा सिरिसेणा सोमसिरी देवी मणोरमा वसुमती सिरिसोमा हरिणी धणसिरी मणोहरी वाउवेगा सिरिहरा हिममालिपी धारिणी मही वायुवेगा सिरी हिरण्णमती धितिसेणा मंदोदरी विजयसेणा सिहिनंदिया हिरण्णवई नंदमती मयणवेगा विजया सीया हिरिमती नंदा मयरा विजाजिब्भा सीहनंदिया हेममालिणी नंदिणी मरुदेवी विज्जुजिब्भा सुकता नागदत्ता मरुमती विज्जुमती सुकुमाला नीलजसा मल्ला विज्जुलया सुजसा नीलंजणा माणसवेगा विणयवती सुणेत्ता ७० राष्ट्रौढाः भवदत्त । भवदेव अजव नाइला नागदत्त रेवती वासुगी Page #225 -------------------------------------------------------------------------- ________________ चतुर्थम् ] विभागशोऽनुक्रमणिका । .. धणमित्त सोरिय भइमुत्त दमदत्त धण धणदत्त धणवसु धारण ७१ वणिजः तत्पत्नी-पुत्र-पुण्यश्च नलदाम पूसदेव विजय नागसेण. पूसमित्त विजयसेणा पउमसिरी मम्मण वीणादत्त पउमावती सायरदत्त नंदण रेवह ७२ वाप्यः पियदसणा कलंबुगा पुंडरगिणी अगंतविरिय कण्ह केसव तिविह ७३ वासुदेवराजानः पुरिसपुंडरीय लक्षण पुरिसुत्तम विहीसण आभोगिणी ओसोवणी कालगी केसिगा गंधव गंधारी गोरी जालवंती ७४ विद्याः । तालुग्घाडणी पण्णत्ती महाजल मोयणी संकुया तिरिक्खमणी पवई महाजालवती रुक्खमूलिगा सामगी तिरिक्खरणि पहरणावरणि महाजालविजा बंसलया सुंभा थंभणी बंधणमोयणि महाजालिणी विजमुही निसुंभा बहुरूवा महारोहिणी विजामुही पंसुमूलिगा भामरी माणवी विजुमुही पंडगी भूमीतुंडगा मायंगी विजमुही पण्णगविज्जा मणु मूलविरिया वेयालविज अजियसेण कमला गोरिपुंड जडाउ जसग्गीव धणवती ७५ विद्याधरा: धूमसिह बलसीह धूमसीह म पुरुहूय वहरमालिणी सहस्सघोस सुग्गीव सुघोस ., , कालकेस कालग कालगय कालगेय कालिय केसिपुश्वग गंधार गोरिक ७६ विद्याधरनिकाया: पंसुमूलिग मणुपुश्वग पंडुग माणव पब्वएय मायंग भूमीतुंडग मूलवीरिय रुक्खमूलिय वंसलय विजागंधार संकुल संकुक संकुक सामग पार आइञ्चाभ नंदावत्त . आदिच्चाम नलिणिगुम्म कोंकणवडिंसय पालय चंदाम पीइकर धूमकेड पुप्फक ७७ विमानानि बंभवडेंसय सर्यपभ रि? सम्वट्ठसिद्ध रिट्ठाभ सायरभित्र रुयक सिरितिलय वेरुलिय सिरिप्पभ सुकप्पभ सुजाभ सुप्पह सोत्थिय सोहम्मवडिंसय Page #226 -------------------------------------------------------------------------- ________________ A२ [परिशिष्टं चतुर्थम् ७८ वैद्याः केसव सुविहि विशेषनाम्नां विभागशोऽनुक्रमणिका। ७९ वैश्यः तत्पत्नी च. धणमित्त सिरी ८० व्याधः सियालदत्त विजया' ८१ शिविका: वेजयंती सम्वट्ठसिद्धा सुदंसणा ८२ शिलाः कोडिसिला नंदिघोसा अइपंडुकंबल सम्वत्थसिद्धि सुमणा। ८३ शुनी पिंगला ८४ शौकरिकाः । भइकट्ठ कट्ठा दारुण " ८५ सर्पाः काकोदर चंडकोसिस ८६ सारथयः तत्पत्यश्च अगडदत्त अमोहरह दारग अमोहप्पहारि जसमती दारुग सिद्धस्थ सुजस अरहदास इंददम कणगमाला कणगवती कामसमिद्ध कुबेरदत्त कुबेरसेण दत्त ८७ सार्थवाहाः तत्पत्त्यश्च जयसेणा धणवसु नागवसु महेसरदत्त समुद्दपिय जिणदास धणसिरी पउमसिरी मित्तसिरी .सव्वट्ठ जिणदासी धणंतरि पउमसेणा मुणिदत्ता सागरदत्त धम्ममित्त पउमावती ललियंगय सामिदत्त धण धम्मिल्ल पहंकरा वइसाणर सायरदत्त धणदत्त धारिणी बहुला वंतामय सिरिदत्ता धणदत्ता नंदा भद वेसाणर सुभद्दा धणदेव नागदत्त भद्दमित्त समुद्द सुरिंददत्त.. धणवती नागदिपणा, मणोरह समुद्ददत्त ८८ सूपकारा: ८९ स्वर्णकारः चित्तसेण नंद सुनंद जिणपालिय कुसला . गंगिला '९० हस्तिनः तंबकल. सेयकंचण असणिवेग Page #227 -------------------------------------------------------------------------- ________________ परिशिष्टं पञ्चमम् वसुदेवहिण्ड्यन्तर्गतानां कथा-चरितादीनामकारादिक्रमः। wccccccc कथादि पत्रम् । कथादि पत्रम् | कथादि भगडदत्तचरितम् ३५-४९ धम्मिल्लपूर्वभवचरितम् ७१-७६ वल्कलचीरीसम्बन्धः१५-२० अनाहत देवसम्बन्धः २५-२६ धारणरेवत्युदाहरणम् २९५ वसन्ततिलकागणिकाअम्धकवृष्णिपूर्वभवः ११२-१३ नमुचिपुरोहितसम्बन्धः १२८-३०/ सम्बन्धः २८-१५ भरजिनसम्बन्धः ३४६-४० नारद-पर्वतकयोः वसु-१ वसुदत्ताख्यानकम् ५९-६१ अश्वग्रीवप्रतिवासु- २७५-७७ वसुदेवचरितम् १४-३.० देवसम्बन्धः । ३११-१३ पारापतरक्षकशान्ति "पूर्वभवचरितम् ११४-११८ इभ्यदारकद्विककथा ११६-१७| जिनजीवमेघरथराज-३३३-१०|वसुभूतिबाह्मणकथा ३०-३३ इभ्यपुत्रकथानकम् सम्बन्धः वानरोदाहरणम् ऋषभजिनचरितम् १५७-७८ पिप्पलादस्योत्पत्तिः१५१-५३ वायसाख्यानकम् ३३ ,, पूर्वभवचरितम् १६५-७८ पुष्यदेवाहरणम् २९६ वायसाहरणम् १६८ कण्टिकार्याकथा ५९-६३ प्रधुम्नकुमारपूर्वभव-1 वासवोदाहरणम् २९२ कुन्थुजिनसम्बन्धः ३४४-४६ सम्बन्धः -विमलाभा-सुप्रभाss-1 कौक्षणकब्राह्मणका- २८६-८८ १०४ र्ययोरात्मकथा प्रधुन्नकुमारसम्बन्धः ७७-१०४ २९-३० • ख्यानकम् प्रभवस्वामिसम्बन्धः ७-१५ विष्णुकुमारसम्बन्धः १२८-३१ चारुदत्तचरितम् १३२-५४ प्रसन्नचन्द्रसम्बन्धः १६-२० शाकटिकाहरणम् ५७-५८ चारुनन्दि-फल्गुनन्धु बाहुबलिसम्बन्धः १८६-८८ शान्तिजिनचरितम् ३१०-४३ .दाहरणम् ब्राह्मणपुत्रकथानकम् , पूर्वभवचरितम् ३०-३९ भरतचक्रवर्तिसम्बन्धः १८६-८८ शाम्बकुमारपूर्वभव-) चित्रवेगाऽऽत्मकथा २१४-१५ भवदत्तसम्बन्धः २०-२२ _सम्बन्धः जमदग्नि-राम(पशुराम)-). १८४-९१ . २०-२३ शाम्बकुमारसम्बन्धः ७७-१०९ मल्लि-मुनिसुव्रत-नमि-1 जम्बूकाख्यानकम् १६८-६९ शिवकुमारसम्बन्धः १५ जिनानां सम्बन्धः। २३-२५ जम्बूस्वामिचरितम् २-२६ महिषाहरणम् श्रेयांसकुमारसम्बन्धः १६४-६५ पूर्वभवचरितम् २०-२५ मित्राणां कथा " पूर्वभवसम्बन्धः १६५-७८ जिनदासोदाहरणम् २९५-९६ मृगध्वजचरितम् सगरचक्रितत्पुत्र २६८-७८ जिनपालिताहरणम् ३००-५ २९६-९७ सम्बन्धः | ,पूर्वभवचरितम् २७५-७८ मेरोः उदाहरणम् सनत्कुमारचक्रवर्ति २९५ ।३.१-१३ २३३-३५ यमपाशोदाहरणम् __सम्बन्धः दशारराजानां पूर्वभवः ११४ रामायणम् सागरदत्तसम्बन्धः २४०-४५ २३-२४ दृडधर्मादिमुनिषक सुभूमचक्रवर्तिसम्बन्धः २३५-४० १८-१९ राहुकबलान्मूक-1 सम्बन्धः | सम्बन्धः ८६-८८ सुमतिराजकन्यासम्बन्धः३२७-२८ धनश्रीकथानकम् ४९-५२ रिपुदमनाख्यानकम् ६१-६४ सुमित्राकथानकम् धम्मिल्लचरितम् २७-७६ वणिग्दृष्टान्तः १५ हरिवंशस्योत्पत्तिः ३५६-५८ २२ कार्तवीर्याणां सम्बन्धः १२३५-३९ भवदेवसम्बन्धः B४८ ८५ त्रिपृष्ठवासुदेवसम्बन्धः २७५-७७ Page #228 -------------------------------------------------------------------------- ________________ परिशिष्टं षष्ठम् वसुदेवहिण्ड्यन्तर्गतानि चार्चिकादिविशिष्टस्थलानि / पत्रम् 115 101 267 किम् ? अणुव्रतानां गुणदोषाः अथर्वेदस्योत्पत्तिः अमार्यवेदानामुत्पत्तिः अष्टापदतीर्थस्योत्पत्तिः आर्यघेदानामुत्पत्तिः कोटिशिलोत्पत्तिः गणिकानामुत्पत्तिः गीतनृत्याऽऽभूषणकामादीनां / दुःखावहत्वम् विकुमारी विहित ऋषभजिन-1 जन्ममहोत्सवः धनुर्वेदस्योत्पतिः मरकस्वरूपम् पत्रम् / किम् ? 294 परलोकास्तित्वस्य सिद्धिः 151 पिप्पलादस्योत्पत्तिः 185 पुरुषाणां भेदाः 301 प्रकृतिपुरुषविचारः 183 महाप्रतानां स्वरूपम् 348 मांसभक्षणे गुणदोषविषयकं / 103 चार्चिकम् माहणानां (ब्राह्मणानां ?) / उत्पत्तिः वनस्पतौ जीवसिद्धिः 159 विष्णुगीतिकाया उत्पत्तिः 202 सिद्धगण्डिकाः 270 हरिवंशस्योत्पत्तिः 183 267 128 301 356