SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मेहरहमवसंबंधो] एगवीसइमो केउमतीलंभो। ३३३ ताओ वि वंदिऊण नट्टं च उवदंसेऊण पडिगया । वजाउहो वि संवच्छरियं महापडिमं पारेऊण संजमबहुलो विहरति । सहस्साउहो वि राया पिहियासवगणहरसयासे धम्मं सोउं पुत्तं अहिसिंचिउं रजे सतबलिकुमार निक्खमिऊण तस्सेव समीवे मिलिओ वजाउहेण समं । ते दो वि पिया-पुत्ता, बहूणि वासाणि तवं काउं । ईसीपब्भारवरं, आरुहियं पव्वयं रम्मं ।। पाओवगमणविहिणा परिचत्तदेहा समाहिणा उवरिमगेविजेसु एक्कत्तीससागरोवमट्ठितीया अहभिंदा देवा जाया। संतिजिणपुवभवकहाए मेहरहभवो ततो ते तं अहमिंदसोक्खं अणुभविऊणं चुया समाणा इहेव जंबुद्दीवे पुषविदेहे 10 पुक्खलावईविजए पुंडरगिणीए नयरीए तत्थ राया घणरहो, तस्स दुवे देवीओ पीतिमती मणोहरी य, तासिं गन्भे जातो वज्जाउहो मेहरहो सहस्साउहो दढरहो, सुहेण परिवड्डिया कलासु निम्माया । मेहरहस्स य कुमारस्स दुवे भजाओ पियमित्ता मणोरमा य । पियमित्ताए नंदिसेणो पुत्तो, मणोरमाए मेहसेणो । दढरहस्स वि सुमती भजा, पुत्तो य से रहसेणो कुमारो। 15 कुक्कुडगजुयलं तप्पुव्वभवो य __ अह अन्नया घणरहो अंतेउरत्थो सीहासणनिसण्णो सुय-नत्तुय-पुत्तपरिकिण्णो अच्छइ । गणिया य सुसेणा नाम उवगया रणो कुक्कुडगं गहेऊण वादत्थी भणइ सामि ! ममं कुकुडओ, पणियच्छिजम्मि सयसहस्सेण । पडिमोल्लं जइ लब्भइ, तुम्भं पायमूले तो जुज्झइ ॥ 20 तत्थ गया मणोहरी । तीए देवीए चेडी पभणिया-देव ! आणेह मम कुक्कुडयं वजतुंडं, सुसेणा जं भणइ तित्तिए होउ प्पणियं । तीए य चेडियाए य आणीओ कुक्कडओ, कयकरणो ओयारिओ महीवट्टे । ते दो विचारुरूवा, अणुसरिसबला तहिं लग्गा ॥ घणरहेण रण्णा भणियं-एको वि न जिज्जइ इमेसिं ति । मेहरहकुमारेण भणियं को 25 भूयत्थो एत्थ सामि! ?। पुणरबि घणरहेण भणियं-सुणसु कारणं जेण न जिबइ एको वि जंबुद्दीवे दीवे एरवए वासे रयणउरे नयरे दोण्णि वाणियगा सागडिया धणवसू धणदत्तो य । दोण्णि वि सहिया ववहरंति । ते अणियत्तधणासा बहुविहं मंडं घेत्तूणं गाम-नगराईणि वषहरंता हिंडंति । पउरमारविहुरे य तण्हा-छुहामिभूए [*परिगए *] सीउण्ह १ आरुमि प° शां० ॥ २ कसं०७० मे० विनाऽन्यत्र-तो ते अ° ली ३ संसं० । तो तं अ° शां० तो तो वे (दो वि) भ° मो० गो ॥ ३ तो मेहरहो दढरहो य मुहे शां० विना ॥ ४ लहह शां. विना ।। ५ ली ३ विनाऽन्यत्र-जिप्पति इ° शां० । जिव्वह इ°क ३ गो ३ उ० मे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy