________________
३३४
वसुदेवहिंडीए
[ संतिजिणपुवभव कहाए सोसियंगे दंस - मसगदुहावियसरीरे सीदंतसबगत्ते णासाभेदप्पहारसंभंग्गे गोणे असमत्थे वि वाहिंति । माया - नियडि- उक्कंचणा कूडतुल- कूडमाणेसु ववहरंता मिच्छत्तमोहियमतीया निद्दया फरुसा लोह-कलिग्घत्था अट्टज्झाणोवगया तिरियाज्यं निबंधित्ता य । कदा सिं सिरेण (?) तित्थम्मि राग-दोसनिमित्तं भंडणं समुप्पण्णं । जुज्झता[*ण] हंतूण 5 एक्कमेकं पुणरवि तत्थेव एरवयवासे सुवण्णकूलानदीतीरे हत्यिकुलम्मि हत्थी जाया गिरिसिहरागारा सबंगसुंदरसरीरा वणयरकयनामया 'तंबकल-सेयकंचण' त्ति विसुया । तेसिं च जूहस्स कएण भंडणं समुप्पण्णं । हंतूणं एकमेकं जंबुद्दीवे भरहे वासे अउज्झानयरी नंदिमित्तस्स वल्लहजूहे महिसगा जाया । तत्थ य सत्तुंजयस्स रण्णो देवानंदा देवीए दो सुया धरणिसेण-गंदिसेणा । तेहिं ते महिसगा जुज्झाविया । हंतूणं 10 एकमेकं तत्थेव अउज्झनयरीए मेंढया जाया, संवड्डिया कमेण 'काल- महाकाल' त्ति नामेण । तत्थ वि य जुज्झमाणा, भिन्नसिर - निडालरुहिरपरिसित्ता । ततो मरिऊण इमे, इहं कुक्कुडा जाया ॥
तो पुत्रजणियवेरा, अणियत्तवधेसिणो दो वि । दहूण एकमेकं, रोसविलग्गा इमं लग्गा ॥
15
मेहरण कुमारेण भणियं - विज्जाहरसहगया इमे सामि ! | घणरहेण भणियं - कहं विजाहरसहाय ? त्ति । तओ मेहरहो भणइ --जह विजाहरसहगया तं सुणहचंदतिलय-विदियतिलयविज्जाहरसंबंधी तप्पुव्वभवो य
बुद्दी भर वेडुमुत्तरिल्लसेढीए नयरं सुवण्णणाभं णाम । तत्थ गरुलवेगो राया, धितिसेणा से भज्जा, जीसे चंदतिलओ ये विदियतिलओ य दो पुत्ता।
20
ते अण्णा मंदरसिहरं जिणपडिमाओ वंदगा गया । तत्थ य परिहिंडमाणा सिलायले सुहनिसणं चंदणसायर चंदनाम चारणसमणं पासंति । तं वंदिऊण तस्स य पायमूले धम्मं सुर्णेति । कहाच्छेदं च नाऊण दो वि जणा नियए पुवभवे पुच्छति । तेसिंच सो भयवं अइसयनाणी परिकहेइ
धाइयसंडे पुबिले एरवए वइरपुरे आसि राया अभयघोसो त्ति, देवी से सुवण्ण25 तिलया, विजय-जयंते तासिं दो पुत्ता । तत्थेव एरवए सुवण्णदुग्गं नयरं । तत्थ संखो राया, पुहवी से देवी, धूया य तोसें पुहविसेणा, अभयघोसस्स रण्णो सा दिण्णा ।
कयाइं च एक्का चेडिया वसंतकुसुमाई घेत्तूण उवट्टिया अभयघोसस्स रण्णो सुवण्णचूला (सुवण्णतिलयाए ) देवीए विष्णवेइ - सामि ! छलेड्डुगं उज्जाणं वञ्चामो वसंतमासमुवजीविडं । पुहविसेणा य रण्णो कोडिमोल्लनिवत्तियाइं पवराई जुत्तिकुसुमाई उवणेइ । 30 ताणि घेत्तूण निग्गतो राया छलेड्डुगं उज्जाणं । तत्थ देवीसयसंपरिवुडो अहिरमइ । तत्थ
१ भग्गे गिलाणे अस° शां० ॥ २ य वीय० शां० विना ॥ ३ °यरं नाम ली ३ संसं० ॥ ४° जयवेजयं शां० विना । एवमग्रेऽपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org