SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ___10 मेहरहभवसंबंधो] एगवीसइमो केउमतीलंभो। य पुहविसेणादेवी परिहिंडमाणी दंतमहणं नाम साहुं पासइ । तं वंदिउं तस्स समीवे धम्म सोउं निविण्णकामभोया रायाणं विण्णवेइ-अहं दिक्खमभुवेहामि । रण्णा य समणुण्णाया सा साहुणी जाया । राया य तमुजाणसिरिमणुहवित्ता नयरमइगओ। अण्णया य अभयघोसेण अणंतजिणस्स पारणए पविउलं भत्त-पाणं दिण्णं । तत्थ य अहो ! दाणं दुंदुहीओ वसुहारा पंचवण्णं कुसुमं च चेलुक्खेवो य कओ देवोजोओ 5 देवेहिं । सक्कारिओ पडिनियत्तो य मुणिवरो । राया वि जहासुहं विहरेति । घाइकम्मखएण अणंतजिणस्स केवलं समुप्पण्णं । पुणो विहरंतो सीसगणसंपरिवुडो वइरपुरमागतो । सोउं च जिणागमणं अभयघोसो राया सबिड्डीए जिणवंदओ णीइ । धम्मरयणं च सोडे, विजय-जयंतेहिं दोहिं पुत्तेहिं । सक्कारिओ रायड्डिं, परिहरिऊण निक्खंतो ॥ आसेवियबहुलेहिं य वीसाय कारणेहिं अप्पाणं भावेतो तित्थयराउं निबंधइ । सुचिरं विहरिऊण खीणे आउयम्मि सुयसहिओ अच्चुए कप्पे उववण्णो। तत्थ बावीसं सागरोघमाइं दिवं विसयसुहं अणुहविऊणं ततो चुओ समाणो इहेव जंबुद्दीवे पुषविदेहे पुक्खलावइविजए पुंडरगिणीनगरीए राया हेमंगओ, तस्स वइरमालिणी अग्गमहिसी, तीए पुत्तो जातो घणरहो नामा, सो तुब्भं पुवभविओ पिया । जे ते विजय-15 जयंता ते तुम्भे दो वि भायरो जाया । एसो पुवभवो ॥ ___ सोऊण य ते एवं चंदतिलया विदियतिलिया तं साहुं पणमिऊण सनयरं इहागया दो वि तुम्भ (ग्रन्थानम्-९५००) पुवाणुरागेण । तुब्भे झुकामेहिं, सामि ! इहमागएहिं संतेहिं । कुक्कुडएहिं इमेहिं, दोहि वि संकामिओ अप्पा ॥ 20 एवं कहिए मेहरहेण ते वि विजाहरा काऊण णियरूवं घणरहपाए पणमिऊण गया सनयरं । अण्णया य ते कयाई भोगवडणमुणिवरस्स पायमूले निक्खंता, गया य सिद्धिं धुयकिलेसा ॥ एयं च पगयं सोउं कुक्कुडया दो वि जणियवेरग्गा घणरहपाए नमिऊण अणासयं करेऊण भूयरमणाडवीए तंबचूल-सुवण्णचूला भूया महड्डिया जाया । ते य बहुरू-25 वधरा दिवविमाणं विउरुविऊण मेहरहं कुमारं आरुहित्ता वसुहमाहिंडित्ता पुणो कुमारमाणेऊण वंदणं पयाहिणं च काऊणे तिक्खुत्तो रायभवणे रयणवासं वासित्ता गया भूया सगं हाणं । इयरे वि घणरहाई रइसागरमोगाढा भुंजंति जहिच्छिए भोए । एवं वच्चइ कालो, तेसिं विसयसुहमणुहवंताणं । अणुरत्तनाडयाणं, सग्गे व जहा सुरिंदाणं ॥ अण्णया य घणरहो निक्खमणकालमाभोएऊण लोगंतियदेवपडिबोहिओ मेहरहं कु१ ते वि ब शा०॥ २ ण निक्खितो रा ली ३ विना ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy