SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मियगुसंवतासंबो अट्ठारसमो पियंगसुंदरीलंभो । अट्ठमभत्ते परिणममाणे भागीरहिं उवडिओ। ततो भागीसहिण आय-पलिक-मालाधूवेण सम्माणिओ समाणो लवइ-किं करेमि ते ? । ततो कुमारण लविओ-तक पसाएण दंडरयणेणं गंगं महानदि एगमग्गेण समुद्दगामिणिं करेमि । ततो नागेण लविओगच्छ, सिग्धं करेहि. जे भरहे नागा ते सवे मम वसाणुग त्ति । ततो भागीरही रहमारुहिय दंडरयणेण नदि आगरिसति कुरुजणवयाणं मज्झेण फुसंती हत्थिणारं नीया 5 दक्खिणेणं कोसलाणं, पच्छिमेणं जत्थ य नागाणं भंजइ भवणाणि तत्थ बलिं दलयइ, ततो नागबली पवत्तो, पैयागस्स उत्तरेणं, कासीणं दक्खिणेणं, कत्थइ विंझमुवगम्म, मगहाणं उत्तरेणं, अंगाणं दक्खिणेणं अणेगाणि य नदीसहस्साणि परिवड्डमाणी गंगा सायरमवतारिया। तत्थ गंगासायरं नाम तित्थं । जण्हुणा आगरिसिया पुवं तेण भण्णइ जण्हवी । भागीरहिणा ततो पच्छा भागीरही। गंगं महानदीं सायरमवतारित्ता गतो 10 सागेयं नयरं सगरचक्रवट्टिणो निवेदेइ-अवतारिया मया गंगा सायरं ति । गाहा ततो अबत्तगं पुत्तं, भागीरहि भरहसामियं ठविय । पबजमब्भुवगतो, अजियजिणिंदस्स पासम्मि ॥ 'सगरस्स रण्णो पुत्तहिं भिण्णं' ति तेण 'सागरभिन्नंति तं भवणं भण्णइ । तत्थ य अहं जलणप्पहस्स नागस्स भज्जा उववण्णा । एस य एणियपुत्तो राया मम 15 सुओ उजाणे मम आययणं काऊण तत्थ मे अचं ठवेऊण अहण्णहणि गंध-मल्ल-धूवेणं पूजेइ । अहं पि य से पुवनेहेण सण्णिहिया इच्छिए भोए दलयामि । ___ अह मे अण्णया कयाइं धूयत्थी अट्ठमभत्तेण आगंपेऊण लवइ-घूयं मे उवविधेहि त्ति । ततो मि अहं संभंता 'कहं से धूया होज ?' ति। ___एत्थंतरे धरणो नागराया अदावयं पत्वयं गच्छइ । अम्हें वि य तत्थ गया धम्माय-29 रिए संत-पसंते अणगारे ओहिनाणी परेण विणएणं वंदामो, संसए तत्थ पुच्छामो । अध ते भयवंतो धरणेणं णागराइणा पुच्छिया-भयवं! अहं किं सुलहबोही ? दुलहबोही ?, इओ वा उबट्टिऊणं कहिँ उववजिस्सं ? ति । ततो तेहिं धरणो णागराया भणिओ-तुमं इओ इंदत्ताओ उबट्टित्ता एरवए वासे ओसप्पिणीए दसचोदसमो तित्थयरो भविस्ससि. एयाओ य तुब्भं छ अग्गमहिसीओ अल्ला अक्का सतेरा सोयामणी इंदा घणविजुया 25 अल्लं मोत्तूण सेसा उवरिमपंच तव गणहरा भघिस्संति. एका तत्थ देवी अल्ला इओ सत्तमे दिवसे उबट्टिऊण इहं भरहे वासे एणियपुत्तस्स रण्णो सुया होहिति. अड्डभरहसामिस्स पिउणा सद्धिं भोए भुंजिऊण संजमं पडिवजित्ता सिद्धिं गमिस्सइ । एयं सोऊण धरणो नागराया परितुट्ठो देवीहिं समं जहागयं पडिगओ। ___ अहमवि ते भगवंते पडिवंदिऊण पुच्छामि-एस पुणा अलादेवी पुछमने का आसि 30 त्ति? धरणो य?। ततो ते अणगारा लवंति मणियं शा० ॥ नतिं आशा ३ जत्थ जस्थ शॉ०॥ ४ पागल शा०॥ ५हला उ २ मे० विना॥ व.हिं०३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy