________________
. वसुदेवहिंडीए [पियंगुसुंदरीपुत्वभवसंबंधो पियंगुसुंदरीपुवभवसंबंधो
महुराए जणवए सुग्गामो नाम गामो आसि । तत्थ सोमो नाम बंभणो । तस्स सोमदत्ता भज्जा, तीसे सुया गंगसिरी नाम आसि परमरूवदरसणिज्जा अरहंतसासणरया विरत्तकामभोगाभिलासा । तत्थ य जक्खिलो नाम बंभणो तं गंगसिरिं वरयइ, 5 सा य निच्छइ । ततो सो तं अलहमाणो वरुणपरिवायगसयासे परिवायगो पवइओ। इयरी य गंगसिरी सुवयअजाए समीवे पवइया । सो य जक्खिलपरिवायगो गंगसिरि पवइयं सोऊण साहुसयासे पवइओ । एत्थ पाढो अणुपवतिओ तिदंडीणं । ततो ताणि दोण्णि वि कालगयाणि समाणाणि जक्खिलो धरणिंदो जातो, गंगसिरी तस्सेव धर.
णस्स अल्ला नाम अग्गमहिसी जाया । इओ सत्तमे दिवसे उबट्टिहिति ॥ 10 ततो अहं आगंतूण पुत्तं भणामि-होहिति ते सुया परमरूवदरिसणिजा। ततो सा
देवी सत्तमे दिवसे उबट्टिऊण एणीसुयस्स रण्णो धूया आयाया, कालसमएण जाया । जम्हा पियंगुमंजरिवण्णाभा तेण से नाम कयं पियंगुसुंदरि त्ति । अणुपुवेणं संवड्डिया जोवणगमणुपत्ता रूवेण परमरूवा । ततो से तुटेण पिउणा सयंवरो दत्तो। ततो सत्वे
अद्धभरहसामिणो जरासंधप्पभितयो संवे रायाणो तं सोऊण आयाया । ततो पियंगु15 सुंदरी ममं लवइ-सयंवरं वयामि ? । मया भणिया-न ताव तव भत्ता आगच्छइ ।
एसा तव पुत्त! रायाणो सयंवरे निच्छिया, जीए जियाए मे परायाणो (?) पुत्तं जुद्धे उवट्ठिया। तया मम संदेसेण ते सवे जरासंधप्पभितयो एगेण रहेण एणियपुत्तेण दिसोदिसिं फेरिया । ततो ममं राया भणइ-किं मण्णे कारणं कण्णा वरं नेच्छइ ? त्ति । ततो मया
लवियं-एसा भविस्सइ सबनरिंदाहिवपिउणो भन्ज त्ति सो न ताव आगच्छइ. जया 20 आगमिस्सइ तया ते कहिस्सामि । जया सि पुत्त ! बंधुमतीए समं अंतेउरं गतो तैया य सि णाते दिट्ठो। तेओ एया एयस्साकामागल्लगेणं अणहट्ठा (?)। अट्ठमभत्तेण य सा ममं आकंपेऊण पायवडिया लवइ-अज्जो ! तुम पभावेण अजउत्तेणं समं समेज त्ति । मम य संदेसेणं गंगरक्खिओ समीवं ते आगतो । सो य तुमे पडिसेहिओ । एयमहं अहं तव समीवमागया । तं तुमं पुत्ता ! वीसत्थो अंतेउरं पवेसेजासि त्ति । राई पि अहं विबोहिस्सामि त्ति । जं च गंगरक्खिओ विण्णवेइ तं खिप्पं करेज्जासि त्ति । अमोहं च पुत्त ! देवदरिसणं संकहाय, तं वरेहि वरं, वरदा ते अहं । ततो हं तं देवि पयाहिणं करेऊणं सिरम्मि य अंजलिं रयामि-जया हं अम्मो! तुब्भं सरिस्सामि कारणे उप्पण्णे, तदा अहमवि तुब्भेहिं सरियबो. एस मे वरो त्ति । तओ जहागयं गया देवी वसुदेववर्यणा ॥ . ततो तीए देवीए कहियं रणो-जहा पियंगुसुंदरीए भत्ता आगओ, सो य अंतेउरं 80 पविसिही। ममं पि य सविम्हियस्स सातिसया रयणी समतिच्छिया।
१°रणेदस्स शां० ॥ २ सब्वे गणरा क ३॥ ३ जइया शां०॥ ४ तइया शां०॥ ५ तओ पाएय साकामा शां० विना ॥ ६ रायं अहं शां०॥ ७°यणं ली ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org