________________
बालचंदासंबंधो] सोलसमो बालचंदालंभो।
सोलसमो बालचंदालंभो एवं च अण्णोण्णाइसएहिं वयणेहिं पीइमुवणेताणि एकमेकस्स पस्सामु हरियपत्त-पल्लवपुप्फ-पिंडिपरिमंडियस्स, मणोसिलाधाउरंजियअंजणगिरिसिहरसरिसस्स, कुसुमभारणमिरीय सहकारलयाय छच्चलणरवमुहलाय समालिंगियस्स असोगतरुवरस्स अहे कसणुप्पलपलासरासिसामलाय सिलाय निसणं कण्णं कणगमयं पिव देवयं नागपासपडिबद्धं । चिंतियं 5 च मया-किं ण वणदेवया एसा? अहवा अच्छरा कस्सह निओएणं एवंरूवसणिया?। तं च पेच्छमाणी वेगवती विण्णवेइ-अजउत्त! इमा दारिया उत्तराइ सेढीयं गगणवलहनयराहिवइस्स चंदाभस्स दुहिया, मीणगाए देवीए अत्तिया, मम बालभावसहीया बालचंदा नाम, एसा महती रायकुलजाया अपरिग्गहा. कुणह से जीविएण पसायं. विज्जापुरचरणपीलिया नागपासबंधेण पाणसंसए वट्टए. तुभं पभावयाए नत्थि किंचि असझं 10 ति । ततो मया तीसे वयणमणुयत्तमाणेण साणुकंपेण य ‘एवं भवउ' त्ति पडिस्सुयं । धणियं पीलिया य बंधणेण उक्खित्ता विमोइजमाणी वि आभट्ठा वि भएणं इंदलट्ठी विव मुक्करस्सी धस त्ति धरणीयले पडिया, मुच्छिया । पडियविग्घा य पत्तपुडयगहियसलिलेण समासासिया दक्खिणवायवीइया इव वसंतनलिणी पञ्चागयसोभिया, वेगवतीए पणया भणतिसहि! दंसिओ मे सिणेहो जीवियदाणेण. किं च न एत्तो पहाणदाणमस्थि जीवलोए । ततो 15 ममं कयंजली वाओअग्गियसयपत्तसिरिहारिणा हारसियदसणपडिच्छया दुम्मयाधरोहपढेण मुहसयवत्तेण विण्णवेइ-अजउत्त! अम्ह कुले विसेसेण दुक्खसाहणाओ सोवसग्गाओ य महाविज्जाओ. तुम्हं पुण मे पसाएण सिद्धा विजा. पाणच्चाए य जीवियं लद्धं । ततो मया भणिया-वीसत्था होहि. इमो ते सयणो. जइ ण किलम्मसि ततो अयंतिया साहसुकहं तुब्भं कुले विसेसेण दुक्खेण विज्जाओ सिझंति। ततो भणति-तुम्ह तेजसा ण मे 20 किलामो, निसियह, ततो वो कहइस्सं ति?। ततो मि सह वेगवतीय असोगजणसेवणिजाऽसोगसंसिओ निसण्णो । सा वि वेगवती (बालचंदा) निसण्णा सरस्सई विव रूववती पञ्चक्खं साहिउं (ग्रन्थानम्-७१००) पयत्ताविजुदाढविजाहरसंबंधो
देव! अस्थि इह भरहवासविभत्तो पुवावरेण लवणजलसमुद्दकयदोयपादो वेयड्ढो25 नाम पव्वओ। तत्थ य दुवे सेढीओ विज्जाहरपरिग्गहियाओ, उत्तरा दक्खिणा य । तत्थ उत्तराए सेढीए गगणगमणसमुचियाणं देवाणं विम्हयजणणं गयणवल्लहं नयरं । तत्थ राया विजाहरबलँमाहप्पमहणो विज्जुदाढो नाम । तेण य विजाहरा वसीकया । दुवे वि सेढीओ दहुत्तरनयरसयसोहियाओ विक्कमेण भुंजति ।
अण्णया य अवरविदेहाओ पडिमापडिवण्णमणगारं महाणुभावयाए इमं पव्वयमाणेऊण 30 १ शां० विनाऽन्यत्र --एफपिंडप क० उ० मे० । फेहिं पली ३॥ २ °य व क. उ २ मे. विना ॥ ३ °णकेसाय देशां० ॥ ४ दप्पमह शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org