________________
देसरिसा ] दसमो पुंडालंभो।
२०९ ऽत्थ-कामकजेसु दिह्र सुयमणुभूयं चरियं ति वुञ्चति. जं पुण विवजासियं कुसलेहिं उवदेसियपुवं समतीए जुज्जमाणं कहिजइ तं कप्पियं. पुरिसा इत्थीओ य तिविहाऽवबुद्धसु-उतिमा मज्झिमा णिकिट्ठा य, तेसिंचरियाणि वितबिहाणि । ततो सो एवं वोत्तण चरिय-कप्पियाणि अक्खाणयाणि अब्भुयसिंगार-हासरसबहुलाणि वण्णेति । तेण वक्खेवेण गतो सुदूरं ।
विस्समिऊण य एगत्थ सन्निवेसे अंसुमंतो ममं भणति-अजउत्त! आभरणाणि पच्छ-5 प्रणाणि कीरंतु. ततो वीससणिएण विपरूवेण सुहं पवसिस्सामो. नामं च तुन्भं अजजेट्टो होउ, अहं च अजकणिहो। मया भणिओ-एवं होउ त्ति । ततो णेण मदीयाणि णियगाणि य आभरणाणि उत्तरीए बद्धाणि । सुहेहि य वसहि-पारासेहिं पत्ता मो भद्दिलपुरं । भणइ य ममं अंसुमंतो-अजउत्त! तुन्भे बाहिं विस्समह. अहं आवासं गवेसामि ताव नयरे त्ति. मा दो वि जणा भमामो । मया भणियं-एवं होउ त्ति । सो भणति-जिण्णुजाणे 10 वर्णवंदसंपादे अच्छह. अविण्णायणयरेसु मतिदुट्ठा जणा, जे भहगं पि बाहंति. मा आयासो होहिति त्ति । सो गतो।
अहं पि निरुवहयसमाहियखंधस्स, मणहरसाह-प्पसाह-पत्त-पल्लव-कुसुमस्स, सासयगिरिसिहरहिंगुलकधाउवतिमिस्ससोभिणो, मुदितच्छञ्चरणणोदियस्स असोगपायवस्स छायाए संठिओ अच्छामि । चिरायतेण अंसुमंतेण मया चिंतियं-अंसुमंतो अप्पमत्तवादी मा 15 हु केण वि छलिओ होजा। एवं च अउलं आकुलचित्तो अच्छामि। पस्सामि य रहवरं तुरंगसंपउत्तं अहिमुहमागच्छमाणं । पञ्चभिजाणिओ य मया अंसुमंतो रहगतो, सुरूवो य कोइ तरुणो सारही । उप्पण्णा य मे चिंता-पुवदिवो य सनयरे अंसुमंतस्स त्ति। पत्तो य रहो, उइण्णो य तरुणो अंसुमंतो य । सो भणति-अजजेट्ट! अहं वीणादत्तो वंदामि त्ति। अंसुमंतो भणति-अहं अज्जकणिट्ठो पणमामि त्ति । विण्णविओ मि वीणादत्तेण-20 आरुह रहे, कुणह पसायं, वच्चामो गिहं ति । ततो अंसुमंताणुमए आरूढो मि रहं सह अंसुमंतेण । संगहिया रस्सीओ वीणादत्तेण। पस्सामि य वञ्चमाणो उववण-भवणसमिद्धनयरस्स । ममं च पस्समाणो जणो रूवविम्हिओ भणति-अहो ! स्वं ति दियाइणो, अहवा एतेण वेसेण देवो को वि नयररिद्धिं पस्सेउकामो अवइण्णो होज । अण्णे भणंतिके पुण एए महाणुभावा, जेसिं वीणादत्तो इब्भपुत्तो सयं रस्सीओ धरेति ? । अ-25 ण्णेण भणियं-अरहंति दिया सबसक्कारस्स त्ति । एवंविहे मंगलालावे सुणमाणो हं पत्तो वीणादत्तस्स गिह विमाणमिव डहरयं । तत्थ य कयग्यपूओ अवतिण्णो मि रहाओ, अतिगतो य भवणं । सुहासीणो य कयपायसोओ मुहुत्तमेत्तं वीसंतो ण्ह विओ सोवयारं सह अंसुमंतेण इन्भपरिजणेण । घाण-मण-रसणवल्लहं भुत्तो भोयणं । पवरवत्थपरिहिओ
१०णिजेण ली ३ ॥ २ पवेसेण शां० ॥ ३ °हिबाहिरा शा० ॥ ४ °णवंदसंबाहे ली ३ । °णसंडपादे शा०॥५जं शां० विना ॥ ६ उ. मे. विनाऽन्यत्र-यासि हो. ली ३ । यामो हो. क ३ गो ३ शां०॥ ७रोकिडिंपली ३॥ ८°हे संलावे उ २ मे ।।
4.हि.२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org