SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ २०८ वसुदेवहिंडीए [वसुदेवेण आससेणाए परिणयणं ममं पस्सउ त्ति, जइ तस्स एयं रोयइ त्ति । ततो विदिण्णे दो वि जणा भायरो अतिगया। पडिओ य ममं दट्टणं मेहसेणो पाएसु । विण्णवेइ-देव ! अहं मेघसेणो तुझं अजप्पभितिं माहप्पविक्केओ. संदिसह, मया जं कायद। ततो मया भणियं-जा तुम्भं पिउणो देसमज्जाया ठविया, तं अणइक्कमंता अणुपालेह अण्णोणं. ततो जसो ते भविस्सति, मम 5 वयणं च कयं होहिति त्ति । 'एवं करिस्सं ति भणंतो विण्णवेइ-देव! जइ पसण्ण स्थ, विसज्जेह मं. जाव परिजणं परिसंठवेमि त्ति । मया भणिओ-भाउणा अणुमएण वच्चह जहासुहं ति । निग्गतो अभग्गसेणेण य पूजिओ गओ नियगपुरं । कतिवाहेण आगतो पणतो विण्णवेइ-देव ! अस्थि कण्णा मम दुहिया आससेणा नाम. सा तुम्ह सुस्सूसिया होउ, कुणह पसायं ति । मया भणिओ-पउमाणुमए जहा 10 भणह तहा होउ । ततो तीसे अणुमए गाहिओ मि पाणिं मेहसेणेण विहिणा। आससेणा य रायदुहिया दुबापवालकोमलच्छविया, विकउप्पलपलासलोयणा, नयणसयदववयणकमला, कमलमउलसण्णिहपयोहरा, धरणियलपेरिडियसुकुमालतलिणुण्णयणखचलणा, चलियकमललायण्णपाणिकोमलतला, विसालसोणिफलया, संखित्तमज्झदेसा, मणहरभासिणी। दिण्णं च से पिउणा विउलं धणं, परिचारियाओ संगयाओ, परिभोगो विउलो । तओ हं 15 दोहिं वि रायदुहियाहिं समं गंधवकुमारो विव सुहं परिवसामि त्ति । ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए आस सेणाए नवमो लंभो समत्तो॥ आससणालंभग्रन्थानम्-६५-५. सर्वग्रन्थानम्-५८५७-१३. दसमो पुंडालंभो 20 कयाइं च मया अंसुमंतो भणिओ-कुमार ! जति ताव अपुर्व जणवयं पस्सेजामो । सो भणति-अजउत्त! एवं होउ. अत्थि आसण्णो मलया नाम देसो ललियजणसेवितो आरामुजाण-काणणोक्सोहिओ, तत्थ वच्चामो, जइ तुम्भं एरिसो अभिप्पाओ । ततो मु अविदिया जणस्स निग्गया उप्पहेण संवरिउत्तिमंगा, दूरं गंतूण पहं पवन्ना । परि संतं च ममं जाणिऊण अंसुमंतो भणति-अजउत्त! किं वहामि भे ? याउ वहह वा 25 ममं ? ति । मया चिंतियं-किं मण्णे परिवहति ममं अंसुमंतो भट्ठपयं ?, अहवा सुकुमालो रायपुत्तो, वहामि णं 'परिपालेयबो ममं पवण्णो' त्ति । ततो मया भणिओआरुहह कुमार!, वहामि त्ति । सो हसिऊण भणति-अजउत्त! न एवं मग्गे वुज्झइ, जो परिसंतस्स मग्गे अणुकूलं कहं कहेति, तेण सो किर बूढो होइ त्ति । मया भणिओ जइ एवं, कहेहि ताव तुमं चेव कुसलो सि, जं ते अभिरुइयं ति । ततो भणति-अजउत्त! 30 दुविहा कहा-चरिया य कप्पिया य. तत्थ चरिया दुविहा-इत्थीए पुरिसस्स वा. धम्म १ लामललोय ली ३॥ २ °पयहि क ३ गो ३ ली ३ । पइट्टि उ० मे०॥ ३ आससेणालंभो नवमो सम्मत्तो शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy