SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ वसुदेवस्स जरासंधपुरे जूयरमणं] पन्नरसमो वेगवतीलभो । संजाववेडं, वेविरकोवणा होहि, पुणो णं पसाएमि' त्ति चिंतेतो अच्छहे पसायकरणं ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए मयण. __वेगालंभो चउद्दसमो सम्मत्तो ॥ मयणवेगालंभग्रन्थानम्-५१५-२६. सर्वग्रन्थानम्-६९६४-२१. पनरसमो वेगवतीलंभो मुहत्तंतरस्स य पुणो आगया पसन्नमुही । पसाइयाए य कलकलो जातो । रभसेण उहिया 'पासाओ पलित्तो ति । दिवो य मया खरमारुएरिओ विवड्डमाणसिहापगरो जलणो । सा मं घेत्तूण उप्पइया वेगेण गमणतलं णिक्खिविउमणाए । पस्सामि ब माणसवेगं उत्ताणयपसारियकरं घरेउकाममिव । ततो ममं मोत्तूण तं पहाडेति । सो वि पलायति । 10 अहमवि घुघुयंतो पडिओ तणकूडोवरिं । न मे काइ पीडा सरीरस्स । मन्नामि य-विजाहरसेढीए वट्टहे त्ति।चिंतेमि य-अरिंजय कयरम्मि दिसाभाए होज ?, अण्णं वा विजाहरनयरं ति । मुहुत्तंतरेण जरासंधगुणुकित्तणं कुणति पुरिसो गायमाणो णाइदूरे । अवइण्णो य मि पलालकूडाओ, पुच्छामि णं-किनामधेयो जणवयो ? नयरं वा कयरं? इहं वा को सामी? । सो भणति-भरहवासतिलयभतो विसेसगुणसंपओ मगहाजणवयो, जइ ते कहासु सुओ. देवगिहोवममिमं च रायगिहं नयरं. वियद्दहसुतो य सामंतपत्थिवपणयमउडमणिकराऽऽरंजियपायवीढो जरासंधो राया. तुम वा कओ एसि जओ नयाणिसि जणवय-पुर-पत्थिवे ? ति । मया भणिओ-किं च तुह माँ जो एमि ? त्ति । ततो चिंतेमि-न एस विज्जाहरसेढी, पविसामि नयरं, ततो जहारुइयं थाणं गमिस्सं । ततो पुक्खरिणीए हत्थ-पाए पक्खालेत्ताणं अइगओ मि नयरं । पस्संतो य नयरविभूई पत्तो 20 य जूयसालं । तत्थ य महाधणा अमच्च-सेट्ठि-सत्थवाह-पुरोहिय-तलवर-दंडनायगा मणिरयण-सुवण्णरासिं रएऊण जूयं रमति । उवगतो य मि तेसिं समीवं । ते विम्हियमुहा निरिक्खंति, भणंति य-सागयं ?, उवविसह, जइ अत्थि अहिप्पाओ खेल्लह त्ति । ततो मि उवविट्ठो। ते भणति-साहीणेणे धणेण इहं कीलंति इब्भपुत्ता. तुब्भे केण खेल्लहि ?-चि । मया से अंगुलेयगं दंसियं-पस्सह त्ति । तेहिं पञ्चवेक्खियं । मणति कुसला-एयस्स बह-23 रमोलं साहियं सयसहस्सं ति। ततो तेसिं अणुमए खेल्लिउं पयत्तो। तेहि य सुवण्णं(ण)मणीए य ठविया कयग्घा । तेसिं पुण माणीणं जघण्णा सयसहस्समोल्ला, मज्झिमा बत्तीसचत्तालीस-पण्णाससयसहस्समोल्ला, उकिट्ठा असीति-नउतिलक्खमोल्ला, अतिनिकिट्ठा पंचसया। ततो ते जिप्पमाणा बिउण-तिउणाणि पत्ताणि धरति । ततो मया भणिया-होउ, १मयणवेगालंभो घटदसमो भासासओ सम्मत्तो इत्येवंरूपा पुष्पिका शां० ॥ २ पसाहेति शां०॥ ३ ध्रुग्धएंतो शां० ॥ ४ उ २ मे. क. विनाऽन्यत्र-°या उजुवएसि त्ति ली ३ । 'या जुवएमिति मो. सं० गो ३ ॥५॥मो० सं० गो. विना ॥ ६ चक्खवियं शां० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy