________________
२४०
वसुदेवहिंडीए।
[वसुदेवण बंधुमतीए देवो विनाहरो वा । अण्णे भणंति-नागकुमारो नूणं एसो कुमारयंदमणोहरसरीरो, सभमरपोंडरीयपलासलोयणो, मणिसिलायलोवमाणवच्छत्थलो, पुरफलिहायाम-वट्टबाहुजुयलो, करसंगिझरमणिज्जमझो, किसलयकोमलपसत्थपाणी, थिर-संहयतुरयसन्निहकडी, एणगसरिसरमणिजजंघो-त्ति पसंसापरजणसंलावे सुणमाणो पत्तो मि सेट्ठिभवणं नागभवणपडिपक्खभूयं । तत्थ य वायायणजालंतरगया विलयाओ संलवंति-अहो! धण्णा बंधुमती, जीसे इमो जणनयणवीसामभूओ बहुकालवण्णणिजरूवाइसओ-पसंसिजंतो पत्तो मिभवणं। उइण्णो पबणाओ। कयग्यपूओ अइगतो भवणं कामदेवस्स सुरभवणमिव मणहरं ।
ततो मे सुहासणगयस्स कयं पडिकम्मं वरजोग्गं । तओ कयमंगलपरिक्खेवाओ अविहवाओ । आकिण्णं गिहं । सह परियणेण य उजलनेवत्थेण निग्गया बंधुमती दुबंकुरमी10 समाला, वरकुसुमकयकुंडला, चूडामणिमऊहरंजियपसत्थकेसहत्था, कलहोयकणयकुंडलपहा'णुलित्तनयर्णभासुरंजियमुहारविंदा, मणहरकेयूरकणयमंडियसरत्तपाणितलबाहुलतिका, सेतरलहारपरिणद्धपीवरथणहरकिलम्ममाणमज्झा, रसणावलिबद्धजहणमंडलगुरुयत्तणसीयमा
चलणकमला, कमलरहियसिरिसोहमुबहती, पहाण-पसाहणकविविहभायणवावडचेडिज'णकयपरिवारा, कासिकसियखोमपरिहणुत्तरीया। तम्मि य समए उवगतो माहणो धोयधवलबहुलंबरधरो कणियारकेसरनियरगोर-समुवचियसरीरो । सो ममं जयावेऊण भणइ महुरमणिओ-देव! सुणह, कामदेवो सेट्ठी वइस्सो. अहं पुण उवज्झाओ सुहमो नाम तुम्हें अणुमए अग्गिकजं करेजं ति । मया भणिओ-कुणसु जहागमं ति । ततो भणति'आरुहह सिलं सवत्थसिद्धीय-न्ति । थिओ मि ततो णं ।सा य बलवया पुरिसेणं उक्खि
ऊण बंधुमती मे थाविया दाहिणे पासे । ततो सेट्ठिणा पहढवयणेण गाहिओ मि पाणिं 20 तीए । उवज्झाएण मंतपुबदब्भपाणिणा कणयभिंगारेण सिद्धत्थोदएण अहिसित्ता मु पढमं । "ततो परियणेण सेय-पीयग-मिम्मयकलसेहिं ण्हविया मो। तुरियनिनाय-मंगलसदाभिनंदियाणि रायलंकियाणि उवगयाणि सण्णेझं वेयं । दुयं(हुयं) विहिणा उवज्झाएण । मया वि सपत्तीएण कओ जलणदेवो पयक्खिणं, छुढाओ लायंजलीओ। वद्धाविओ मि उवज्झा
एण 'अजरं संगयं भवउ' त्ति भणंतेण । 25 ततो पविट्ठो मि भोयणगिहे । सुहासणगओ य भुत्तो मि भोयणं महुर(प्रन्थानम्
८०००)रसं । मंगलेहिं य उवगिजमाणो गमेमि दिवससेसं । पविढे य दिणयरे, विरत्तायं संझाय, दीसमाणे तारागणे ततो उवज्झाएण बंधुमई भणिया-पस्ससि एयं धुवं उत्तरायं 'दिसायं । तीए भणियं-पस्सामि त्ति । ततो अम्हे दीवमणिपकासियं अइगयाणि गब्भ.
गिह । महरिहे य सयणीए उवविट्ठो मि सह बंधुमतीए । विसओवभोगमुदितमाणसस्स 30 य मे सुहेण अतिच्छिया रयणी ।
सोहणे दिणे पसाहिओ मि पसाहियाहिं । कामदेवाणुवत्तीए य रायकुलगमणं पडुच्च १ क ३ गो ३ विनाऽन्यत्र-णभमुहरं ली ३°णभमुरं० उ० मे। णभमरं शां०॥ २ सरल शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org