________________
पुषभविओ वेरसंबंधो] सत्तरसमो बंधुमतीलभो ।
२७९ जाणामि ओहिविसएण य, सुमरामि य ताओ तहाभूयाओ तुम्भेहिं वणियाओ. जाणयाणं अतीये काले वत्तिणीओ ताओ वि धुवं जहा तुन्भेहिं कहियाओ. तं जं मया मिच्छतसमोच्छन्नेण वुग्गाहिओ लोगो उम्मग्गं दंसंतेण, तस्स म्मि फलं पत्तो. इयाणि जिणवयणरोइयबुद्धी न पुणो मोहं गमिस्सं-ति पडिओ पाएसु केवलिणो ।
एत्यंतरे जियसत्तुराया समुप्पन्नवेरग्गो सीहन्झयस्स पुत्तस्स रजं दाऊण बहुपरिवारो पव्वइओ सह अमञ्चेण समणो जातो।
लोहियक्खेण देवेण कामदेवस्स विउलो अत्यो दिण्णो।संदिट्ठो अणेण-कुणसु मिगयस्स भयवयो आययणं, तस्स य पडिम, मम वि तिपायं आगीयं थावेह-त्ति गतो देवो। परिसा वि जहागयं पडिगया। भयवं च मिगद्धयो परिक्खीणवेयणीया-ऽऽउ-णाम-गोओ मासखमणेण परिणिव्वुओ । कामदेवेण य सीहद्धयरायाणुमएण आययणं कारियं । 10 मिगद्धयस्स पडिमा, नियगपडिमा य पणिवयमाणी, लोहियक्खस्स तिपायमहिसाकिती। लोयसंबोहणणिमित्तं च तस्स रिसिणो उवनिबद्धं रायाणुमए । एयं च गायति पंडिया ॥ ___ एयं पुण अट्ठमे पुरिसजुगे वत्तं । तस्स य कामदेवस्स बंसे इयाणि कामदेवो नाम सेट्ठी रण्णो एणिपुत्तस्स सरीरभूओ । तस्स य दुहिया बंधुमती नाम पसत्थपाणि-पायजंघोरु-सोणिमंडल-मज्झ-थण-वयणयंदा-संथाण-गमण-भणिया, सव्वासु य कलासु वि15 णिउणा । रूवविम्हिएहिं य महाधणेहिं पुरिसेहिं जाइजमाणिं पि न देइ सेट्ठी । जं किर से पियामहो संदिसिति वरं तस्स णं दाहिति । जइ य पासायं सिद्धपडिमं वा टूणमणो सि तो मुहुत्तमेत्तं पडिवालेहि । सेट्टी धूयवरत्थी एहिति बत्तीसाणीयगतालियं सो गं तं उग्घाडेहिइ-त्ति वोत्तूण गतो। ___ अहं पि कोउहल्लेण तालुग्घाडणीय विहाडेऊण अइगतो । दुवारं तदवत्थं जायं । सुर-20 हिधूवगंधगम्भिणं च पस्सामि दीवमणिपगासियं विमाणभूयं पासायं । कतो मए सिद्धपडिमापणिवायो । मुहुत्तमेत्तस्स य सुगामि सेहिपरियणस्स सदं । ततो ठिओ मि कामदेवपडिमाए पच्छओ खंभंतरिओ । उग्घाडियं कवाडदुवारं । न विसेसो दीवमणिपगासस्स दिवसकरजुइपकासस्स य । दिहो य मया कामदेवो कामदेवो विव रूवेणं थोवमहग्याभरणो विणीयवेसो । तेण सुक्ककुसुमेहिं कयमञ्चगं । मणिकोट्टिमे पुवच्चियाओ पडि- 25 माओ, ततो धूवं दाऊण पडिओ पाएसु भणइ-पियामह ! बंधुसिरीए दुहियाए बंधुजणदइयाए बंधुमतीए देसु उवएसु वा वरं-ति उद्वितो । मया वि य सरसकमलकोमलो पसत्थलक्खणालंकिओ दाहिणो हत्थो पसारिओ। परिओसविसप्पमाणणयणेण य गिहीओ मि हत्थे । निग्गओ देवकुलाओ कयग्गलो 'दिन्नो देवेण वरो बंधुमईय' त्ति परियणं संलवंतो । भणिओ म्हि णेण विणयपणएण-देव! आरुहह पवहणे त्ति । ततो पत्थिओ 30 मि । अणुयाति सेट्ठी । परिचारकमुहाओ य सुयत्थो जणो थुगइ मं-अहो ! अयं सचं १°धमज्झिणं क ३ गो ३॥ २ उवणेसु ली ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org