________________
२३४
वसुदेवहिंडीए [सणंकुमारचक्रवट्टिसंषधो सुयलंकिओ । सुमरिया णेण माणा । ते उवट्ठिया तहागयं दट्टण विसायमुवगया-कटं भो! एरिसो नाम खणेण इमस्स अवचओ होइ. धिरत्थु अणिच्चयाए, जीसे अलंघियं नत्थि ठाणं ति । राइणा पुच्छिया ते माहणा-किं व एवं संलवह ? 'हा! अणिच्चं उदीरेह ? कस्स हाणी ? केण वा कारणेण विमणा संवुत्त ? त्ति । ते भणंति-सुणाहि राय!, 5 अम्हे सकस्स राइणो समाणा देवा. ततो मघवया तुम्हं रूवसंकित्तणं कयं-अहो अहो!!! सणंकुमारस्स राइणो रूवसिरी अन्भुया मणुस्सलोयदुल्लहा, देवाण वि केसिं पऽत्थणीय त्ति. ततो अम्हे तुभं कोउहलेण दयुमागया. जारिसी य ते रूवसिरी पए आसि साभाविया, सा इयाणिं दूरविभूसियस्स वि परिहीण त्ति विसण्णा मो ।रण्णा पुच्छिया
कहमेत्तिएण कालेण हीयए रूवसोह ? त्ति । ते भणंति-रायं! जारिसी सरीरनिबत्ती, 10 जा अंगोवंगनिष्फत्ती सा, सुभगा सूसरता आदेजया लावण्णं च जं लभति जंतु णाम
कम्मविसओ सो. तं च उरालिय-वेउबिएहिं सरीरेहिं संबंधं उदयपत्तं अणुसमयं परिहाणीए हीयमाणं ण पस्सति मंसचक्खू. अम्हे पुण दिवेण ओहिणाणेण पस्समाणा विसपणा. तहेव आउं परिहायति समय-खण-लव-मुहुत्त-दिणकमेण । एवं च सोऊण देववयण
भणति सणकुमारो-जदि एरिसी अणिञ्चयाँ रिद्धी अतो परलोगक्खमं करिस्सं ति. ततो 15 विरागं विसएसु करेमि तव-संजमुज्जोयं ति । इय भासमाणं देवा भणंति-सुपुरिस! तुज्झ
कुले पुबपुरिसा दुवे चक्कवट्टिणो चइऊण भरहवासं निरवेक्खा पवइया, विधूयकम्मा य परिनिव्वुया भरहो सगरो य. मघवं च तइओ, सो वि तहेव परिचत्तारंभ-परिग्गहो, निहीसु रयणेसु य नितण्हो, कयसामण्णो देवलोयं गतो. ता तुम्भे विराग(ग्रन्थाप्रम्-६६००)
मग्गमवइण्णा धीरपुरिसाणुचिण्णं कुणह तवं ति । एवं भणंता पणमिऊण गया देवा । 20 राया वि सणंकुमारो पुत्तं रज्जे ठवेऊण तणमिव पडग्गलग्गं चइऊण भरहवासं
समणो जातो । रयणेहि य इत्थिरयणवजेहिं छम्मासे सेविओ जाहे सरदगगणतलविमलहियओ न सज्जति तेसु ताहे पयाहिणं काऊण पणमिउं अवकताई । सो भयवं एगं वाससयसहस्सं अहिगयसुत्तत्थो होऊण विहरति । उवट्ठिया य से सरीरम्मि रोगायंका, तं जहा-कासे सासे जरे दाहे कुच्छिसूले भगंदरे कंडू परोज्झा । एवं सो भयवं अविकंप25 माणसो सम्म अहियासेइ ।
ततो सक्को देवराया पुरिसरूवं काऊण तिगिच्छगो मिति वंदिऊण भणति-भयवं! तुझं इमे वाहिणो असमाहिकरा बहवे समुट्ठिया, तं अहं संजमअविरोहेण तिगिच्छामि, अणुजाणह त्ति । ततो भणति-सावया! तुब्भे णासिया पुणो इभवे परभवे वा संभवंति न वा ? । सक्केण भणिओ-एते पुवकयकम्महेउया जाव धरंति कम्मा ताव कयाइं पुणो
१ अहा उ २ मे. कसं० विना ॥ २ णस्स ण उ २ मे० विना ॥ ३ या विष्ठा अतो शां० विना ॥ ४ उ २ मे० विनाऽन्यत्र-गसक्खं मं ली ३ । गसक्खमं क ३ गो ३॥ ५ तुह कु. शां० ॥ गो हमि शां०॥७°म्मकोइया शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org