________________
संबंध, अणुबयाणं गुणदोसा ] अट्ठारसमो पियंगु सुंदरी लंभो ।
२९५
हत्थसीसे नयरे दमदत्तो नाम वाणिययो आसि । अण्णया य सो अनंत जिणसया से पइओ, तवप्पभावा सबोसहिसंपण्णो जाओ, इहंच आगतो पिउवणसमीवे पडिमं ठिओ । मम य पुत्तो अइमुत्तो उवसग्गियओ तस्स पायसमीवं गतो । सो अरोगो जाओ । ततो ते ममं कहियं । अहमवि सपरिजणो उवसग्गओ तस्स समीवं गतो । मुक्कोवसग्गो च सावयधम्मं अणुवयाइं गिण्हामि । तेण हं सामि ! जीवे ण मारेमि । जइ वि सामी सीसं छिंदेह तो वि न मारेमि । ततो रण्णा पूजिओ विसज्जिओ (प्रन्थाप्रम् - ८४००) य, पूजिओ तव नलदामो वि । मम्मणो अण्णेण मारिओ । एए गुण-दोसा अमारेंत मारेंताणं ॥ अलियवयणगुण-दोसे धारण-रेवइडयाहरणं
I
इयाणिं अलियवयणदोसा- पोयणपुरे नयरे धारणो रेवई य दो वणियवयंसा परिवसंति । अण्णया धारणेणं रेवइस्स हत्थाओ लक्खस्स भंड भरियं । एकामेक्की य 10 लक्खा दायचं ति । सो तेण भंडेण ववहरंतो ईसरो जाओ । रेवई य तं धणं मग्गइ । धारणो अवलवइ । रेवइणा रण्णो लेहवियं-नत्थि सक्खी मे । कारणिएहिं रणो समीवे तुला परिसाविया - जइ धारणो धरेइ ततो तुला पडेउ । पडिया । पुणो- जइ रेवई न धरेइ तो तुला मा पडउ । न पडइ । रण्णा रेवइस्स लक्खं दवाविउ 'अलियवादि' त्ति काउं जीहा छिण्णा । एए अलियणदोसा गुणा य ॥ अदिण्णादाण दोसे मेरुस्स गुणे य जि सस्स आहरणं
मगहाजणवर वड्डुए गामे अरतपुत्तो मेरू नाम गामउडो परिवस । तत्थ अण्णो उग्गसेणो नाम कोडंबी वसइ । सो य रतिं पाणिए पडते केयाराणं पालि बंधिऊण केयारे पाणियस्स भरेत्ता गाहपरिच्छं जाव करेइ ताव मेरू गामउडो केयारपालि भिंदिऊण अप्पणए केयारे भरेत्ता गाइ । उग्गसेणेण दद्रूण लेहवियं राइणो । तेण सस - 20 क्खी पिया उद्दिट्ठो | तेण पुच्छिएण जहावत्तं सिद्धं । रण्णा अरहदत्तो सञ्चवादी पूइओ, गामडो सूलाए भिण्णो, उग्गसेणस्स गामउडसंतियं छेत्तं दिनं ॥
1
15
अहवा इमं अदिण्णादाणे पसत्थं बीयं उदाहरणं - वसंतपुरं नयरं । जियसत्तू राया । जिणदासो सावगो । सो य जियसत्तू अण्णया अणुयत्तं निग्गओ अस्सं वाइ । कुंडलं च से पडियं । सो पुरिसे संदिसइ — मग्गह कुंडलं 'जेण केणइ 25 गहियं ति । जिणदासो य तेणऽवगासेण गच्छंतो कुंडलं दद्दूण पडिनियत्तो । पुरिसेहिं चिंतियं - किमेसो नियत्तो ? । ते य पुरिसा तं पएसं गया तं पिच्छंति कुंडलं । घेत्तूण हिं रण्णो उवणीयं । राया पुच्छइ-कत्तो लद्धं ? ति । ते भणंति - जिणदासाउ ति । गया ते । गया कुद्धो भणइ - कवडसावओ जिणदायो-त्ति सहावेत्ता असिणा सीसं छिंदावेइ । सो य असी कुसुममाला परियत्तो । तओ राया पुणो भणइ - रज्जुणा उब्बंधह 30 णं । सा रज्जू रयणमाला जाया । तओ रन्ना चिंतियं-न एस कारि-त्ति ते पुरिसे सहावेइ ।
१ जइ केणइ दिहं ति शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org