SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ २९४, वसुदेवहिंडीए [ काम पडागा संबंधे सामिदत्त - निराभरणरूवो । तं च राया दट्ठूण उलुग्गाभरणसिरओ चिंतेति - किं नु हु कुमारो लुग्गसरीरो' अतीव चिंतावरो य दीसइ ? त्ति । पुच्छइ य राया कुमारस्स परियणंकस्साssभरणाणि कुमारेणं दिण्णाणि ? त्ति । तेहिं भणियं - कामपडायाइ ति आभरणाणि छत्तं चामराओ य दत्ताणि । कामपडागा य सबपयत्तेण जिणवरिंदाणं महिमं 5 करेइ | चारुचंदो वि य कुमारो केवलमेत्तं भमुहा य फंदेह | न वि न्हाण-गंध-मलं, न य भोयणं च आसण-सयणं । इच्छइ भइ य मायं करेहि महिमं जिणवराणं ॥ ततो 'होउ 'त्ति देवीए भणियं । तं च राया सोऊण लवइ देविं - कासवकुलं वढेइ चारुचंदोति । देवीए लवियं - अणंग सेणाए ति । सा य अणंग सेणा रायसमीवे चेव । 10 ततो राया अणंग सेणं पुच्छइ- अणंग सेणे ! किं कामपडाया साविय ? त्ति । ततो अनंग सेणाए लवियं - सुणह सामि ! जो अत्थ परमत्थो— सामदत्त संबंधो 1 सामि ! इहं चंदणपुरवाणियओ पाउसकाले य विदेसो आगतो सामिदत्तोति नामेण अरहंतसासणरओ । कामपडायाए य सो अभिरुइओ हियए से अभिरमइ । ममं च णाए 15 कहियं । मए य सो घेत्तृण घरमाणीओ 'दारियं से कामपडायं दाहामि त्ति । तेण य [C] इच्छिया । ततो 'से पायसोयं आसण- भोयण- पूयं च काहामो' त्ति कडयं पि नेच्छइ 'पोसहिओ 'त्ति काऊण । ततो णं अम्हेहिं पुच्छामो धम्मं । ततो सो अहं अणगारधम्मं सावयधम्मं च साहेइ । भणइ य वाणं गुण-दोसा 20 वाणरसीए नए अरहदासो नाम सत्थवाहो सावओ, भज्जा से जिणदासी, तीसे पुत्तो अहं सामिदत्तो नामं । मम य भज्जा मुणिदत्ता य । सदारसंतोसं च मे वयं गहियं, तं मुइत्ता नाहं अण्णाए समं वसामि । अणुबयाणं गुण-दोसे अम्हे कहेइ इमेपाणाइवायगुण-दोसे मम्मण- जमपासोदाहरणं वाणरसीए चेव नयरीए दुमरिसणो नाम राया, सुमंजरी य से देवी | आरक्खिओ 25 जमदंडो चोरग्गाहो। तत्थ य जमपासो नाम मायंगो परिवसइ । नलदामो नाम वाणियओ, पुत्तो य से मम्मणो । तेहिं दोहिं वि अभयदिण्णो रण्णा रुरू दिट्ठो । मम्मणो पियरं भणइ — मारेहि । तेण निच्छियो मारेडं, सो वि य वारिओ मा मारेहिसि । तेण य तस्स पमत्तस्स मारिओ । दिट्ठो य पियरेण । ततो जमदंडेणं चोरग्गाहेणं गेहेत्ता रणो उवणीओ । रण्णा पुच्छिओ तुण्डिको अच्छइ । जमदंडेण पिया से सक्खी ओदिट्ठो । 30 तेण वाहरिउ [ पुच्छिओ कहेइ-सामी कयावराहो मे पुत्तो । ] रण्णा जमपासो मायंगो सहावेऊण भणितो - मम्मणं मारेहि । ततो भणइ मायंगो-सुणह सामि ! - १ 'रो निच्छायसरीरो अतीव शां० विना ॥ २ एत्थ ली ३ शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy