SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कामपागासंबंध ] अट्ठारसमो पियंगु सुंदीलंभो । एयं सोऊण अहं, दुगुणाणियजायधम्मसंवेगो । चिंतेमि-न मे सेयं, खणमवि एत्थं विलंघेउं ॥ सुए गमिस्सामिति । अह अड्ढरत्तवेले सुत्तविद्धो सरं निसामेमि । दुक्खपउरनीहारं, पडिबुद्धो पासहे देवि || वाहरइ य मं अग्गंगुलीए अहयं पि से गओ पासं । सा मं असोयवणियं, नेऊण इमं परिकहेइ ॥ पुत्त ! सुसुकामपडागासंबंधो २९३ चंदणपुरे णयरे अमोहरिऊ नरवती आसि, तस्स चारुमती नामं देवी, पुत्तो य 10 चारुचंदो कुमारो | वसुमित्तसुओ सुसेणो य से अमचो । य तस्स रण्णो सबकज्ज - वावा । तत्थ य अणंगसेणा णाम गणिया । तीसे सुया कामपडागा नाम दारिया । दासो य दुम्मुहो नाम । सो य दासीणं वावारे रण्णा निउत्तो । रूवेण आगमेण य, बुद्धीय य तत्थ चंदणपुरम्मि । कामपडागांसरिसी, अण्णा कण्णा उ णाssसी य ॥ 15 1 अहऽण्णया कामपडागं नरिंदभवणा णिगच्छमाणी दुम्मुहो दहूण लवइ - वसिहि सि ए समं ? ति । ततो तत्थ य निच्छियंती परुद्वेण करेण गहिया भणइ य-जई जिणसासणं अभिगयं मे, एएण सच्चवयणेण दुम्मुहमुहाओ मुच्चामि । एवं भणिए मया दासो देवयापभावेण अवफरो चेव विष्फुरिऊण एगंतम्मि निरुद्धो । कामपडागा वि गया सभवणं । दुम्मुहदासो य तीसे पदुट्ठो । 20 अह अण्णया कयाइं ताबसा वडव - संडिलि - उदयबिंदुपामोक्खा पुप्फ-फलाई हाय रण्णो उवर्णेति ते य ताव निवेएंति, जहा - अहं आसमे जण्णो त्ति, तस्स अरहह तुन्भे परिरक्खणं काउं । ततो राया वसुमित्त-सुसेणामच्चेहिं समं संपहारेऊण चारुचंदकुमारं लवइ - गच्छ तुमं तावसासमं, तत्थ जण्णस्स परिरक्खणं कुणह । ततो सो कुमारो विउलवाहण - बलसमग्गो बहुजणेण समं संपत्तो । तम्मिय जण्णे वट्टमाणे चित्तसेणा कलिंग - 25 सेना अणंगसेणा कामपडागा य संघंसएण पेच्छाओ दलयंति । दुम्मुहो य दासो कामपडागाए वारगं जाणित्ता सूईनट्टं आणवेइ । ताओ य सूईओ विसेण संजोइता कामपडागाय नञ्चणट्ठाणे ठवेइ । तं च कामपडाया जाणिऊण उवाइयं करेइ – जइ नित्थरामि पेच्छं तो जिणवराण अट्ठाहियं महामहिमं करिस्सामि । चउत्थभत्तेण य तं नित्थरइ पेच्छं । ताय सूईओ विससंजुत्ताओ देवयाए अवहियाओ । 30 अह तत्थ चारुचंदो कुमारो कामपडागाय नट्टम्मि परितुट्टो कड - तुडियमादीर्ण साणि आभरणाणि छत्त चामराओ य दलयइ । ततो निवत्ते जण्णम्मि कुमारो आगच्छइ १ सुण ली ३ ॥ २ °गासिरम्मि अष्णकथाउ णासी उ २ मे० विना ॥ ३°माणो दु० शां० ॥ Jain Education International 5. For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy