SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २७० वसुदेवहिंडीए [मिगद्धयकुमार-भद्दगय दिण्णा घोसणया जहाऽऽणत्ता महिवयणा । कयप्पणामो निग्गतो महिसो रायभवणंगणाओ। जणे य पकासो जातो 'सच्चं भदओ' त्ति । बालरूवेहिं य कीलापुवं सिंगलग्गेहिं पक्खलमाणेहिं बाहिज्जमाणो पोत्थमओ विव तेसिं पीलं ण करेइ । सेट्ठिघरे वि पियमिव पुत्तो, गुरुगिहमिव जहा सीसो अच्छति । वसहिकाले य जहासुहं विहरिऊणाऽऽगच्छति। 5 कयाइं च मिगद्धयो कुमारो सपरिवारो उज्जाणसिरिमणुहविऊण नगरमतीति । दिहो अणेण भद्दगमहिसो वीसत्थो संचरमाणो । तओ दंसणमेत्तसंजायरोसेणं असिं विक्कोसं काऊणं आहतो पाओ एगपहारेण । पुणो वि सामरिसो पहंतुकामो निवारिओ नियगपुरिसेहिं पायपडिएहिं-देव! एस सामिपाएहिं विदिण्णाभओ, नारिहह णं वहे. होउ त्ति । ततो कहिं चि नियत्तो अइगतो नयरिं सभवणे हितो । महिसो वि तिहिं पाएहिं किलेसेण 10 पत्तो अणाहखंभं । दिट्ठो य जणेण साणुकंपेण । तत्तो हाहाकारो कओ-अहो! अकजं, जं भद्दओ तवस्सी निरावराही इमं अवत्थं पाविउ ति। निवेइयं च विण्णायकारणेहिं अहिकरणिएहिं रण्णो जियसत्तुस्स सववएसं-सामि ! कुमारमणूसेहिं भद्दगमहिसस्स दत्ताभयस्स असिप्पहारेण एक्केण पाओ पाडिओ, तिहिं पाएहिं संचरमाणो अणाहखंभमल्लीणो. एत्थं सामी पमाणं । ततो राया विओ भणति-कुमारो वज्झो एयम्मि अवराहे. जो मे 15 सासणं कोवेइ न मम मणुस्सएण तस्स संतएण पयोयणं. मत्थकसूईए हयाए हओ तालो। अमञ्चेण य विण्णविओ-सामि! देवी विण्णवेइ 'अपच्छिमं पुत्तं अलंकारेज ति, तं कीरउ णं पसादो. पस्सउ णं माया. जहाऽऽणत्तं तुम्भेहिं तहा नत्थि कुमारस्स जीवियं. कुणउ बज्झसकारं ति । ततो रण्णा भणियं-एवं होउ, सिग्धं पुण णं णीणेहिं । मंतिणा उवदिटुं नरयसरूवं 20 ततो तेण कुसलेण रण्णो चक्खुविसयं परिहरंतेण एक्कम्मि कोहए विवित्ते कहा पत्थुया विरागमग्गासिया । भणिओ अणेण मिगद्धओ-कुमार! दिडं ते हिंसाफलं पञ्चक्खं. रण्णो तुम्भे पाणेहिं पिययरा आसि, खणेण तस्स पावस्स विवागे वज्झत्था आणत्ता पिउणा तहालालेऊण । एवं जाणाहि-जे जीवा गगण-जल-थलयरेसु निद्दया पहरंती णिसंसा मंस-रुहिर-पित्त-हियय-दंत-पुच्छाऽऽतिकारणेसुं, विणा य कोण कलुसचित्ता पह25 रंति, निरावराहकुद्धा, परस्स वसणाऽऽणंदिणो, बाल-बुड्ड-सरणागय-वीसत्थलोगवहका, निर णुसया, सुयणगरहणिज्जा कालं काऊण जंति निरयं विवसा नियेयकम्मगरुयाते । ते पुण णिरया सोउं पि पडिकूला, सजलजलयसंछण्णबहुलपक्खचरिमरत्ती विव निरालोया, पतिभयकंदियपलावबहुला, पकुहियकुणिममिव दुरहिगंधा, विच्छुयडंकोवमाणदूसह-कक्कस फासा, दुरहिगम्मा, अणिट्ठयरवेयणीयं नारगनामा-ऽऽउ-गोयउदयकाले पलहिय तं सम80 यमऽसुहदेहं अवियत्तमणुस्सदेहसरिसं हुंडं दुहभायणं दुरंतं, पजत्तीओ य पंच तब्भवजोग्गाओ पाविऊण, पावोवलेवमइला निरुवमसी-उण्ह-तण्हवियणा-छुहाकिलंता दुक्खं वेयंति १०पिच्छहि क ३ ॥२ नियगकयकम्मगया। ते पुण शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy