SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चरियं ] एगवीसइमो के उमतीलंभो । ३४५ आउरे य से 'वीयमिव सूरमंडलं पभासकरं चक्करयणं समुत्पण्णं । कया पूजा 'जी' ति रयणस्स । तमणुवत्तमाणो य लवणसागर - चुलहिमवंत परिगयं भारहं वासं सविज्जाहरं पि सज्ज्ञेऊणं सुरवइविम्हयजणणीए विभूईए गयपुर मणुपविट्ठो । संखाईयपुत्रपुरिसपरंपरागयं चोइसरयणालंकारधारिणीं रायसिरीं चारित्तमोहक्खयमुवेक्खमाणो परिपालेमाणो पणयपत्थिवसहस्समउडमणि किरणरंजियपायवीढो तेवीसं वाससहस्साणि अद्धट्ठ- 6 माणि य वासस्याणि चक्कवट्टिभोए भुंजमाणो विहरइ । कयाई च आयंसघरमणुपविट्ठो अणिच्चयं चिंतेमाणो रिद्धीणं पसत्यपरिणामवत्तणीय माणो लोगंतिएहिं सारस्सयमाईहिं बोहिओ - सामि ! तुब्भं विदिता संसारगती मोक्खमग्गो य, भविबोहणाय कीर निक्खमणतत्ती, तर तवोवदेससंसिओ संसार महण्णवं समणवर्णियसत्थो । एवमादीहिं वयणेहिं अभिनंदिऊण गया अदरिसणं सुरा । 10 भयवं च कुंथू दाणफलनिरभिलासो वि 'एस पहाणपुरिस से विओ मग्गो, उज्झणीयं वित्तं ति एएण मुद्देणं' ति किमिच्छयदाणसुमणं च वरिसं जणं काऊण कत्तियाजोगमुव गए मियंके विजयाए सिबिगाए तिहुयणविभूतीए इहसमागयपरितुट्टसहस्सनयणोपणीयाये कयमंगलो य देवेहिं नरवईहि य वुग्भमाणो, जणसेयच्छिविच्छिप्पमाणलच्छि समुदओ, जंभगगणमु'दितमुक्कपंचवण्णोववेयसुरहितरुकुसुमवरिसो, सुरकिंकर पहकर - तुरिय गीय- वाइयमीससद्दा- 15 णुबज्झमाणो, 'अहो ! असंगो एरिसीए सुराण विन्हयकरीए रायसिरीए' त्ति चारणेहिं कयंजली हिं थुवमाणो पत्तो सहसंबवणं । सिद्धाण य कयपणामो पवइओ । तस्स परिच्चायविम्हियाणं सहस्सं खत्तियाणं अणुपवइयं । ततो भगवं कुंथू चउनाणी सोलस मासे विहरिऊण पारणासु उववासाणं दायगजणस्स सुहारानिवाहिं हिय्याणि पसाएमाणो सारयससी व कुमुदाणि पुणो सहसंबवणे दुमसं 20 डतिलयस्स तिलयतरुस्स अहे संहिओ । उत्तमाहिं खंति - मद्दव ऽज्जव-विमुक्त्तीहि य से अपाणं भावेमाणस्स विगयमोहा - ऽऽवरण विग्घस्स केवलनाण- दंसणं समुप्पण्णं । तम्मि चेव समए देवा दाणवा य महेउ परमगुरुं तित्थयरं उवगया । विणयपणयसि - रेहिं पढममेव गंधसलिलावसित्ता कथा समोसरणभूमी बेंटपयट्ठाणपंचवण्णयजल-थलयसंभवसुगंध पुप्फाकारसिरी । कताणि य णेहिं कालायरुधूवदुद्दिणाणि दिसामुहाणि । तओ 25 माणातिदसपतिणो सपरिवारा कथंजली पयक्खिणीकाऊण जहारिहेसु द्वाणेसु संट्ठिया । रा वि तेणेव कमेण भयवओ वैयणामयं सुणमाणा । ततो जिणो पकहिओ सेवण-मणग्गाहिणा सरेण छज्जीवकाए सपज्जवे अजीवै । अरूवीजीवाणं पुण राग-दोस हेडगं कम्मपोग्गलग्रहणं अगणीपरिणामियाण वा अयगोलाण तोयग्ग्रहणं । कम्मेण य उदयपत्तेण जम्म-जरा-मरण-रोग-सोगबहुलो संसारो पइभओ । 30 १ वितीय शां० ॥ २ सत्थवि शां० ॥ ३ 'कारहरीसिकया णयणाहिं कालागरुधूमदु शां० ॥ ४ वायामयं शां० ॥ ५ समण शां० ॥ ६ वे रू० शां० ॥ ७ लाणं पोग्गलग्ग शां० ॥ व० हिं० ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy