________________
आइचाइमुणिक कहा ]
अट्ठारसमो पियंगु सुंदरीलंभो ।
२८५
दारिया जाया । सामलोमा वि चइत्ता महुराए नयरीए सोरिवीरस्स रण्णो धारिणीए देवीए सूरदेवो नाम कुमारो जातो, सोरिवीरे अईए राया संवृत्तो ।
ततो जिणदासेण अण्णया कण्णा दिट्ठा पुष्पदंता, ताए वि जिणदासो । ततो दोह विपुव्वसंबंधैण अण्णमण्णं समणुरागो जातो । ततो जिणदासेणं अरहदासो लवि - ओ - तात ! जइ मम पुष्पदंता नत्थि ततो अहमवि नत्थि तं तुब्भे पुप्फकेयूं रायं मम करण जाय । ततो अरहदासो सत्थवाहो महरिहं महग्घं पाहुडं गहाय पुष्पकेउं रायमु - 5 वत्थितो - सामि ! मम पुत्तस्स जिणदासस्स पुष्पदंता कण्णा दिज्जउ, इमं च भेकं ति । ततो पुष्पकेउणा रण्णा अरहदासो सनिडुरं खिज्जिय-पडिसेहिओ निग्गओ । तओ जिणदासो पुष्पदंता य सयंवरणं अलहंता हंसविलंबिएण आसेण णस्संति । अडविं बिलवंतियं नाम बहुसावयाकुलं पविसंति । तओ ताओ अडवीओ धणु-पत्तगहियहत्था 10पुलिंदा उवट्टिया जुद्धेण । ततो ते हंसविलंबिय समारूढेण खग्गगहियग्गहत्थेण जिणदासेण पराजिया । ततो सो ते पुलिंदे भंजिऊण तहाभिभूओ कंचि पायवं समस्सिडं ठायति । तस्स ट्ठा पुष्कदंतं ठवेऊण अस्सेण समगं गतो उदयस्स । नाइविगिट्ठे य अंतरे पवयसमीवे उद्यपडिपुण्णं सरं पासइ । तस्स तीरे आसं ठवेऊण उदयं पाउमवइण्णो । पियमाणो उदयं गद्दीओ वग्घेण । वित्तत्थो य आसो गतो पायवसमीवं । तं च पुप्फदंता 15 दहूण कणाई कंदमाणी गया उदयमूलं । तत्थ य जिणदासस्स सरीरगं वग्घेण खइयं पासिऊण परुइया । आसो वि पुढविणीओ (पुवविभिण्णओ) पुलिंदेहिं तत्थ मुद्दत्तंतरे कालगतो । ततो सा पुष्पदंता एगागिणी दीण-कलुणैयाई विलवमाणी भुग्गपुड- विभुग्गपुडसंतिएहिं अवरण्हे चोरेहिं गहीया । घेत्तूण य तेहिं सीहगुहं पहिलं नीया । तत्थ विमिंढो नाम सेणावती । तस्स दुवै पुत्ता बलवंता भुग्गपुड - विभुग्गपुडा, तेसिं उवट्ठविया । ते य 20 पुष्पदंतं दहूण अवरोप्परं भंडिया । एगो लवइ - मदीएहिं चोरेहिं आणीया । बीओ तहेव । ततो ते पिउणा निवारिया, पुष्कदंता य गहिया । गेव्हिऊण महुराए सूरदेवस्स रणो दिणा । तेण विमिंढो पूएऊण विसज्जिओ । पुष्पदंता य णेण अग्गमहिसी कया ।
इरो य जिणदासो वग्घेण विणिवाइओ तत्थेव अडवीए वाणरो आयाओ । सुमरइ य तत्थ पुबजाईं । अण्णया पुबट्ठिए सत्थे सत्थमज्झे मुरवादी आउज्जे दहूण पवाइओ 25 पणच्चिओ य । ततो परितुट्ठेहिं वणिएहिं 'एस णे आजीवो भविस्सइ' त्ति गहीओ । गछेऊण महुरं नयरिं नइत्ता वाएइ, भंडं वज्जेंति । रण्णो हत्थे अट्ठसहस्सेण विक्कीयो ।
तओ अण्णा पुष्पदंतं दहूण पमुच्छिओ पडिओ । अचिरेण आसत्थो पुष्पदंताए पुरओ अक्खराइं लिहइ 'अहं जिणदासो' ति । ताणि पुष्पदंता वापता 'अहो ! अकजं' ति चिंतेंती दुहिया सोगसमुत्था संवृत्ता । वाणरेण पुत्रपणएण गहिया । ततो णाए 30
१ क ३ गो० विनाऽन्यत्र - केयूरा ली ३ वा० खं० उ० मे० । 'केउरा शां० ॥ २. उ २ मे० विनाऽन्यत्रणयं वि क ३ गो० । 'णया विली ३ वा० खं० ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org