SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ २७२ वसुदेवहिंडीए [ मिगद्धयकुमारस्स ठिई, जा अणुभवणा, जं च नरय- तिरिएसु भूइटुं दुक्खं, जं च कप्पणामेत्तं देव मणुपसु सोक्खं, जाय रिद्धीओ, तं सवं वित्थरओ वण्णियं भयवया सवभावदंसिणा । जहा संसारे मोक्खनिवाणपहपवण्णस्स णाणिणो संजमे य तवे य उज्जमंतस्स भवियरस परिखवियकममलरस सुद्धस्स सिद्धिवसहिगमणं ति । S एस य मम आगमो गुरुपरंपरागतो, किंचिमेत्तं च मया नरयगतीए उवदंसियं ति । ततो मिगद्धयो अमचं भणति - अज्ज ! जो एस तुब्भेहिं नरयसंब्भावो कहिओ सो मया अणुभूयो. जंतुभे आगमेण कहेह तं सच्चं सवण्णुमयं, न एत्थ वियारो. तं साहह मे जहा नरयं पुणो न पावेज, जहा य जाइ-जरा-मरणरहट्टं वइक्कमेज्जं ति । ततो अमो परितुट्ठो भणति — कुमार ! 'सच्चमरहंतवयणं' ति भावतो रोयैवेऊणं जो पढमं पाणातिवा10 बविरयो तिविहजोगेण, मिया-ऽणवज्ज- सच्चवादी, दत्तं कप्पणिज्जं सरीरपरिपालणणिमित्तं गिण्हमाणो, बंभयारी नियगदेहे वि णिम्ममत्तो, इंदियाणि सविसयपयारसत्ताणि निरंभेऊ, कोह- माण- माया-लोभे खंति-मद्दव ऽज्जव-संतोसेहिं पराजेऊण, तवे अणिगूहियबलो उज्जमति; तस्स निरुद्धासवयाए नवो कम्मसंगहो नत्थि, पोराणस्स य तवेण निज्जरा हवइ, तत समुपणकेवल विणिद्भूयरयो परमपयमणुपत्तो सिद्धो अबाबाहसुहभागी भवइति । 19 ततो भणति - अज्ज ! इमेण उवएसदाणेण अईव मे तुम्भेर्हि उवगयं तं जइ वि मे ताओ अवराहं मरिसेति तो वि मे अलं भोगेहिं पञ्चक्खाऽणुभूयदुक्खपंजरस्स. जइ मरामि तो वि सog परिगईं लहिस्सा मि. पवयामि सयमेव, पवत्तेमि लोयं काउं । अमचेण य तस्स निच्छयं जाणिऊण मणुस्सो संदिट्ठो वच्च मम गिहं, ततो रयहरणं पत्तं पत्तनियोगं च दुयमाणे चि । तेण य सिग्धं उवणीयं । ततो अमचेण अवणीयकेसा ऽऽभरणस्स दिण्णं 20 रोहरणं पत्तं भणिओ य - कुमार ! तुभे सीमंधरस्स अणगारस्स सीसा, अहयं वओचारणं करेमि त्ति । कयसामाइयं च रण्णो पासमुवणेइ । दिट्ठो य राइणा पत्तपरिच्छाय I सुचीवरो छष्णपुबदेहद्धो धवलजलयावलिरुद्धदेहद्धो विव सिसिरकालबालदिणयरो । चिंतियं च णेण - अहो ! तेयंसी समणो मण्णे केण कारणेण मम समीवमुर्वेयाइ ? ति । एव य चिंतेइ राया, ण य णं पञ्चभियाणइ, ताव अमचो पडिओ पाएसु रण्णो - सामि ! 25 समणो वज्झो ? अबज्झो ? ति । मिगद्धयों य पासगयो समणरूवी पिउणा बाहभरिय - लोयणेण पलुतितो । ततो णेण तुद्वेण हरिसवससंजायरोमंचेण उट्ठेऊण अमचो अवयासितो - अहो ! ! ! महामती सि तुमं, जं च मे ण सासणं कोवियं, पुत्तवज्झाओ य मोइओ । मिगद्धयो कुमारो अद्धासणे निवेसाविओ, अंसूणि विणिमुयंतेण भणिओ य त! कया नाम ते पवज्जा, संपइ रायाभिसेयं पडिच्छ, अहं तव महत्तरो भविस्सं ति । 90 कुमारेण भणिओ - तात ! न मे रज्जे विसएसु वा लोभो, भीतो मि नरयलोगवेयणाण १ सभावो शां० विना ॥ २ तं सव्वं सचं कसं० वा० खं० उ० मे० ॥ ३ पस्सेज्जा शां० ॥ ४ यावे' ली ३ ॥ ५ यत्ति शां० ॥ ६ °यो एगपास शां० ॥ ७ पुलइओ शां० विना ॥ ८ संप्रति राया० शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy