SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तिमिहुवासुदेवसंबंध ] एगवीसइमो के मतीलंभो । B रज्जकाको एकेण रहेण एकरस मे जुद्धं देहि, अहवा सरणमुबेहि । ततो 'वाट'ति पंडिछ आसग्गीवेण । ततो जायगाणि पिच्छगाणि दोन्हं पि सेण्णाणि । इसिवाइयभूयवातिएहि य विक्कोसमाणेहिं नहयलमप्फुण्णं । पवत्ता जुज्झिडं तिविट्ठा -ऽऽसग्गीवा । मुंचति कुसुमवासं वियंतरा केसवरहोवरि । ततो परमरोसरत्तनयणो विज्जाहराहिवो जाणि जाणि पयावइयस्स वधाय मुयइ अत्थाणि ताणि ताणि अभीयहियओ तिविट्ठो दिवा - 5 करो विव तिमिरं पsिहणइ विविहेहिं अत्थेहिं चेव । ततो आसग्गीवेण चक्कं सहस्सारं तिविवहाय विसज्जियं । तं तस्स पयक्खिणं काऊण चलणभासे द्वियं, गद्दियमित्तं च प्रज्जलियं । ततो तेण तरुणदिवायरमिव आसग्गीव विणासाय मुकं, तस्स य सिरं गहाय पडिनियत्तं । उक्कुद्धं च नहयलग एहिं 'वंतरेहिं - उप्पण्णो एस भरहे वासे वासुदेवो त्ति । 1 ततो विज्जाहरा आसग्गीवपक्खिया भीया विपलाया । ते य जलणजडिणा महुरवयणेण 10 समासासिया, भणिया य-पणिवइयवच्छला उत्तमपुरिसा, सरणमुवेह वासुदेवं न वो भयं भविस्सइ । ततो समागया पणया केसवस्स भणंति-देव ! तुम्हें आणाविधेया वयं, मरिसेहावराहं ति । ततो तिविद्वेण हट्ठमाणसेण पसण्णवयणससिणा दत्तं से अभयं, जहारिहं च पूइया 'मम बाहुच्छाया परिग्गहिया सएसुं रज्जेसु निरुम्बिग्गा वसह त्ति । ततो भारहरायाणो सविज्जाहरा परमपीईसंपउत्ता अहिसेयं कुणंति तिविट्टुस्स । महया बलस- 15 मुदएण य सोलमहिं रायसहस्सेहिं अणुगम्ममाणमग्गो बलभद्दाभिमुो पयाओ । कोडिसिलं जोयणाऽऽयाम-विच्छडुं अयत्तेण बाहुजुयलेण छत्तमिव लीलायमाणो धरेइ । परं विम्हयं गया रायाणो तं च वण्णमाहप्पं पस्समाणा । तुट्ठेहि य णेहिं कण्णाओ सपरिवाओ दत्ताओ । जाया य अग्गमहिसी सयंप्रभा सोलसण्हं देवी सहस्साणं । जलणजडी विज्जाहराहिवो ठितो । तिविद्वेण विज्जुप्पहस्स भइणी जोतिमाला रयणमाला विव 20 जोइँमाला आणीया अक्ककित्तिस्स । एवं तिविट्टुस्स प्रणयपत्थिव सहरसमउडमणिमऊहूजलाभिसिन्च्चमाणपायपीढस्स वच्चइ कालो विसयसुहमणुहवमाणस्स । संतिजिणपुभव कहाए अमियतेयभवो सिरिविजयाईणं संबंधो य जाया य सयंपभाए पयावइकुलंबरदिवायरा दुवे पुत्ता सिरिविजओ विजयभद्दो य, कण्णा य कमलनिलया विव सुरूवा घणपडलनिग्गयचंदपडिमा इव कित्तिमती लक्खण- 25 सत्थपसत्यरूवाइसया जोइप्पहा नामं । अक्ककित्तिस्स जोइमालाएं पुत्तो सुरकुमारो विव मणोहरसरीरो घणपडलविणिग्गतो विव दिवायरो तेयस्सी अमियतेओ नाम दुहिया य सच्छंद वियप्पियरूवधारिणीण सुरसुंदरीण विन्हियकरी चिरकालवण्णणी यसरीर-लक्खणगुणा सुतारा नाम । ततो जलणजडी राया अभिनंदण-जगनंदणचारणसमणकहि संसॉरसरूवं सोऊण अक्ककित्तिस्स संकामियरज्जसिरी समणो जातो । तिविट्ठू य वासु - 30 १ वियंतरे शां० ॥ २शां० विनाऽन्यत्र - वित्थड ली ३ उ० मे० । विच्छुडंक ३ गो ३ ॥ ३ जोयमा क ३ गो ३ शां० ॥ ४ की ३ संसं० विनाऽन्यत्र सारं सो उ २ मे० सं० । 'सारे सोमो गो ३ ॥ ० हिं० ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy