SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अप्पकहा ] तेरसमो वेगवतीलंभो । २२७ निज्झायसि ? ति । ततो किं पि चिंतेऊण सहसा उढिया सयणाओ, उदयकुंभो य णाए उक्खिविऊण उवरि पल्हथिओ । ततो से सरीरदेसे बिंदू वि न हितो, न नजति 'कहिं गयं सलिलं ?' । ममं पंजलिउडा विण्णवेति-अजउत्त! सुणहवेगवतीए अप्पकहा अत्थि वेयड्ढे दाहिणाए सेढीए सुवण्णाभं नगरं । तत्थ य विजाहरपवरराया चित्त-5 वेगो । तस्स अंगारमती नाम महादेवी । एतेसिं पुत्तो माणसवेगो, दुहिया य से वेगवति त्ति, तं ताव मं जाणह । ततो सो राया विरायमग्गपडिओ बहुपुरिसपरंपरागयं रायसिरिं पुत्तस्स माणसवेगस्स दाऊण, रजसं मे बालाए, सवंसणिकायवड़े संदिसति-एसा दारिंगा वेगवती परिवड्डिया, जइ णं भाया विजाओ न गाहेइ ततो में मम समीवं उवणेज्जाह । निरवेक्खो तावसो पव्वइतो । अहमवि परिवड्डिया, न गेण्हावेति मं भाया 10 माणसवेगो विजाओ । नीया मि पिउसमीवं मयहरिकेहिं । गिहीयविजा आगया माउसमीवं, रजभागं उवजीवमाणी गमेमि सुहेण कालं । माणसवेगेण य काइ धरणिगोयरिया घेत्तूण पमयवणे णिक्खित्ता। अजउत्त! विजाहराणं पण्णगराइणा ठिती णिबद्धा-जो अणगारे जिणघरसंसिए वा अवरज्झइ, मिहुणे वा अकामं परजुवती निगेण्हति सो भट्ठविज्जो होहिति त्ति। ततो णेण रूवस्सिणी वि अंते-15 उरं न पवेसिया । अहं च संदिट्ठा-वेगवति! धरणिगोयरिं पण्णवेहि, जहा हितिं करेंती ममम्मि रागं निबंधइ त्ति । ततो मया रायसंदेसेणं गयाए एगंतदिट्ठीए निज्झायमाणी पोत्थकम्मकया विव सिरी दिट्ठा, आभट्ठा य-अजे!मा एवं दुम्मणा होहि, विजाहरलोयम्मि आणीया सुकयकारिणी विय देवलोयं. अहं रण्णो भगिणी वेगवती, राया (प्रन्थानम्६४००) माणसवेगो ममं भाया पगासो विज्जाहरलोए महाकुलीणो रूवसी जो-20 वणत्थो कलासु वि कुसलो सलाहणिज्जो. किं ते धरणिगोयरेण भत्तुणा ? पहाणपुरिसगय इथिका हीणकुल-जातिया वि बहुमया लोए होति. अलं ते सोईएण, अणुहवसु माणुसलोगदुल्लहे कामभोगे त्ति । सा एवं भणिया मया भणति-वेगवति! पंडिया सुया चेडियामुहाओ, अजुत्तं च बहुं भाससि. अहवा भाउसिणेहेणं चुका सि आयारं ति. सुणाहि ताव कण्णा अम्मा-पिऊहिं जस्स दिज्जति भत्तुणो सुरुवस्स दुरूवस्स वा, गुणवतो णिगुणस्स 25 वा, वियक्खणस्स मुक्खस्स वा सो तीय देवयमिव जावजीवं उवचरणीओ एगमणाए. ततो इहलोए जसभागिणी परलोए सुगतिगामिणी होइ. एस ताव कुलवहुधम्मो. जं तुमं माणसवेगं पसंससि तं अजुत्तं-जोरायधम्माणुयत्ती कुलजो न सो इत्थियं पसुत्तं अविण्णायसीलं हरए त्ति. एवं ताव चिंतेहि-सूरत्तणं वा कायरत्तणं वा, जति अज १ ली ३ विनाऽन्यत्र-रजं समवाला क ३ गो ३ । रजसमयवाला उ० मे०। रजं मम य बाला'. शां०॥ २ शां. विनाऽन्यत्र-णे मम ली ३ । णं से मम कसं० उ० ॥ ३ करेइ शां. विना ॥ *ण नरेण? पहा ली ३ ॥ ५ सोए शां०॥६°ण मुफसि शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy