SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २२८ वसुदेवहिंडीए [ वेगवतीए अप्पकहा उत्तं पडिबोहेऊण ममं हरतो तो जीवंतो इहं न पावितो. जं पुण भणसि 'विजाहरो में भाया रूवस्सी' तं सुणाहि-जहा चंदाओ नत्थि अण्णभूयं कंतिभायणं, तेआहिकयं वा दिवाकराओ, तहा तक्केमि मम अज्ज उत्ताओ स्वाहिगो ण होज मणुओ देवो [वा]. होज विक्कमेण एक्को पहू जोहेउं समत्थो. मत्तगयं वसे ठवेति. आगमेसु से बहस्सती समो होज 5 न वा. नयभरपहाणे रायकुले जातो. वेगवति! सा हं उत्तमपुरिसभारिया वि होऊणं 'अण्णं मणसा वि पुरिसं [* न *] इच्छेज' ति मा ते ठाउ हियते. जे तस्स गुणा का सत्ती मम वण्णे एकजीहाए ? त्ति, चिंतेमि-जहा समुद्दो रयगागरो, ततो काणिचि जणवए, अच्छेरयभूयाणि उवलब्भंति; तहा सयला पुरिसगुणा अजपुत्ते, केति अण्णपुरिसेसु. तं मा मं बालं पिव रित्तमुट्ठीए विलोभेहि, अणारियजणजोग्ग कहं करेहि । मया भणिया10 अजे! जाणामि लोयधम्म, अम्ह वि एस अकुलोचिओ मग्गो. जे परकलत्तहारी माणस. वेगो तं अजुत्तं कयं, जं सि मया अणभिजायं वयणं भाउनेहाणुरागण भणिया तं खमसु.. न पुणो भणिस्सं ति । तीय समं अच्छमाणी तुब्भे य अणुसोगं सोयमाणीय तीए य अज्जाए ममं दुक्खं जायं । ततो मे भणिया-मा विसायं वच्च, अहं सक्का सयलं जंबहीवं भमिउं, किमंग पुण तव पिउनयरं ?. वच्चामि तव पियत्थयाए, आणेमि ते अजउत्तं. 15 ममं पुण ने विरुद्धं माणसवेगस त्ति । तीए भणिया परममहुराए गिराए-जइ आणेसि वेगवति! मे समीवं अजउत्तं ततो कीया य अहं. वञ्चसु, सिवो ते मग्गो होउ गगणपहे त्ति । ततो हं अज्ज उत्त! तीए अणुकंपाए विजापहावेण दुयमागया। दिट्ठा तत्थ मया कमेण अवत्थंतरं नीया । ततो मे विचिंतियं-'इमस्स जइ कहेज ततो न सद्दहेजा, तीसे रत्तचित्तो मरेज, न वि अप्पणो, न तीसे, न वि य मम होज एरिसो पुरिसाइ0 सओ. ततो किं वा पत्तं होज?' ति चिंतेऊण 'तीसे रूबंदसणं ओसहं एयस्स एतदवस्थस्स, नथि अण्णो उवाओं' ति मया तुम्हें परिरक्खणनिमित्तं सोमसिरीरूवं कयं नियमवसेण य विवाहकोउयं कारियं, मजं च पाइओ तत्थ 'देवयाए सेस' त्ति, कण्णाभावसूयर्ग च वत्थं एयं निक्खित्तं नागदंतके य । जं अदिण्णं सेजमारुहिया मि, वा मोहिया य त्थ तीय रूवेणं, तं मे खमह अवराह-ति पणया । ततो मया भणिया२ सुयणु! णत्थि ते अवराहो, तुमे मे जीवियं दिण्णं, जइ सि ण इंती, तीसे वा रूवं न इंसेती, तो मि विवण्णो होतो ॥ एवं च णे कहावक्खित्ताण अइच्छिय रयणिसेसं । पभायायं च खणदाए चेडीओ पट्टवियाओं जहोचिए वावारे काउं । ताओ वेगवती दटूण विम्हियाओ, आयरेण निज्झा इऊण कयसमवायाओ गयाओ देविसमीवं । निवेइयं च णाहिं तीए-काइ परमरूवा 30 वासगिहे चिट्ठति जुवती, सोमसिरी सामिणि! नत्थि त्ति । एयम्मि य अंतरे देवी राया ये १°यं कित्तिभा° शां० विना ॥ २ रुहामि शां० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy