________________
कुलरस उप्पत्ती ]
चवीसइमो परमावतीलंभो ।
३५७
पच्छण्णं अवहिया । तीए वि विरहिओ वीरओ विलवमाणो वीसरियचित्तो बालतवरसी जातो । वणमाला वि तस्स रण्णो वणमाला इव बहुमया आसि ।
अण्णा य सम्मुहो राया तीए सहिओ ओलोयणगओ वीरयं अवत्थंतरगयं पासिऊण [चिंतेइ ] - अहो ! मया अकज्जं कथं, एस मम दोसेण तवस्सी आवई पत्तो । वणमालाए वि तव पडिवण्णं । ततो तेसिं' संजायसंवेगाण य महाभद्दत्तणनिबद्धमणुस्सा आणं 5 उवरिं विज्जू निवडिया । हरिवासे य मिहुणं जायं । वीरओ वि कालगतो सोहम्मे कप्पे तिपलिओ मट्टिती किविसिओ देवो जातो दिवभोगपसत्तो । पुवकोडिसेसाउए तेसिं वेरं सुमरिऊण वाससय सहस्सं विधारेऊण चंपाए रायहाणीए इक्खागम्मि चंदकित्तिपत्थि वे अपुते वोच्छिणे नागरयाणं रायकंखियाणं हरिवरिसाओ तं मिहुणं साहरइ 'नरयगामी भवतु'त्ति । चित्तरसे दुमे साहरेऊण भणइ - एएसिं फलाणि मंसरसभावियाणि एयरस 10 मिहुणस्स अवणेज्जाह त्ति । कुणति य से विप्पभावेण धणुसयं उच्चत्तं ।
सो हरी नाम राया, तस्स हरिणी देवी, तेसिं पुत्तो पुहविपई नाम । तस्स महागिरी, हिमगिरी, ततो वसुगिरी, ततो नरगिरी, इंदगिरी य । एएण कमेण रायाणो सेसेण कमेण असंखेज्जा अतीता माहवइंदगिरिणो तम्मि वंसे । इंदगिरिपुत्तो दक्खो नाम राया 'पयावइति बुच्चइ । तस्स इलादेवी, तस्स इला (ल) ए पुत्तो। सा सुयनिमित्तं 15 पस्थिवस्स रुट्ठा पुत्तं इलं गहाय सपरिवारा निग्गया । तीसे य इलावद्धणं नयरं तामलिती निवेसियं । इलेण पुण माहेसरी । इलस्स पुत्तो पुलिणो नाम । मिगी कुँटीं सहूलस्स अभिमुठियं दहूण 'खेत्तस्स एस पभावोति तत्थ कुंडिणी नयरी निवेसिया । तत्थ से रिमो राया इंदपुराहिवो, संजती वैणवासी य निवेसाविया । तस्स वंसे को - लयरे नयरे कुणिमो राया । तस्स वंसे महिंद दत्तो । तस्स रिट्ठनेमी मच्छो य, तेसिं 20 गयपुरं भद्दिलपुरं च पुत्तसयं च । तस्स वंसे अयधणू, सोज्झं तेण निवेसियं । तस्स वंसे मूलो, वंज्झपुरोहियो । तस्स वंसे विसालो, तेण महिला निवेसाविया । तस्स कुले हरिसेणो, तस्स विय कुले नहसेणो, तस्स कुले संखो, ततो भद्दो, तस्स वंसे अभिचंदो । ततो वरिचरो वसू राया, सोत्तीमतीए पबय- नारदविवाते 'अजेहिं अवीजेहिं छगलेहिं वा जइयवंति पसुंवधघायअलियवयणसक्खिकज्जे देवयाणिपाइओ अधरिं 25 गतिं गओ । तस्स छ सुया अहिसित्ता देवयाए अहिनिविट्ठाए विणासिया । सेसा सुवसु पिहद्धयो य णट्ठा । तत्थ सुवसू महुराए हिओ । पिहद्धयस्स रण्णो वंसे सुबाहू, तस्स दीहबाहू, तओ बइरबाहू, ततो अद्धबाहू, ततो भाणू, तस्स वंसे सुभाणू, ततो जदू । जस्स वंसे सोरी वीरो य, सोरिणा सोरियपुरं निवेसावियं, वीरेण सोवीरं ।
१ सुमुही शां० ॥ २°सिं संविग्गाण ली ३ ॥ ३ पवणो उ २ मे० ॥ ४ कुंडीं स° लीं ३ ॥ ५ उ० मे० विनाऽन्यत्र दपुरोहि° क ३ गो ३ । 'दरहो इंदपुरा की ३ ॥ ६ वाण उ० मे० ॥ ७ सोगातीय पन्द्रया णारया रपणा चोदिते भजे शां० ॥ ८ भवीतेहिं शां० विना ॥ ९ 'सुधायमवंत्र भलि० शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org