SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ३५८ वसुदेवहिंडीए [वसुदेवेण पउमावतीए सोरियस्स रणो अंधगवण्ही य भोगवण्ही य दुवे पुत्ता । अंधगवहिस्स समुद्दविजयादयो दस पुत्ता समुदविजयो अक्खोहो, थिमिओ सागरो हिमवंतो। अयलो धरणो पूरणो, अभिचंदो वसुदेवो त्ति ॥ 5 दुवे य धूयाओ-कुंती मद्दी य । भोयस्स पुण उग्गसेणो पुत्तो । एए पहाणसंगहेण रायाणो कित्तिय त्ति ॥ एवं सोत्तूण अमच्चो परमहरिसिओ । सो वंदिऊण भणइ-सामि! न भे उस्सुगेहि भोयवं ति, चिरं अम्हे तुझे सेविउकामा । एवं मे तत्थ अइच्छिया केइ दिवसा । सोहणे दिवसे पउमरहेण रण्णा सद्दावेऊण पउमावती कण्णा पउमलया इव बितिया दत्ता । 10 वत्तं पाणिग्गहणं विधीये। रूव-गुणसालिणीए य तीये सहस्सनयणो इव सचीए पमुदितो रमामि ससुरेण य परितोसविसप्पियहियएण चिंतिजमाणपरिभोगो, मणोणुकूलवादिणा परियणेण सेविजमाणो । कयाइं च पुच्छिया मया देवी पउमावती-देवि! कहं ममं अविण्णायकुल-सीलस्स राइणा तुमं दिण्णा । ततो हसिऊण भणइ अजउत्त! कुसुमिओ चंदणपायवो मणुण्णगंधरिद्धीय संपण्णो वणविवरगओ महुयराण 15 किं साहियो ? । कारणं पि सुणह-सिद्धाएसो पच्चइयागमो कयाइ ताएण पूएऊण पुच्छि ओ-भयवंत ! पउमावती दारिया अणुसरिसं वरं लहिज्ज ? त्ति, कहेह मे एयं कारणं जहाभूयं । सो भणइ आभोइयनिमित्तो-पत्थिव! एयम्मि कारणे निच्चिंतो होहि, पउमावती तव दुहिया पणयपत्थिवसहस्सञ्चितपातपंकयं पुहवीपई भत्तारं लहिस्सइ । ताएण भणिओ-सो कहिं किह वा जाणियबो ? । सो भणइ-नचिरेण इह एहिइ, सिरिदामं च 20 से पेसेहि, हरिवंसस्स जहत्थं पभवं कहेहि-त्ति वोत्तुं गओ । ततो वि(मि) तातेण भणि ओ(आ) आदेसं पमाणं काऊण-जो ते पुत्ता ! सिरिदामं पेसिज्जा पुरिसो तं अमञ्चस्स संदिसेन्जासि त्ति । एवं च विण्णाया । ततो हं तीए पियवादिणीए हसिय-भणिय-गीय-गय-ट्ठिय-विप्पेक्खिएसु रजमाणो कयाई च मजणयं अवइण्णो वित्थिण्णोदगं सरं सह तीए । तत्थ य वारिचरसउणपडिरूवगाणि 25 कयाणि वियवजोग्गाणि । ततो अहं एगं कट्ठकलहसं कीलंतो विलग्गो । सो उप्पइओ दूरं । मया चिंतियं-को वि मं हरइ एएण रूवेणं ति । कुद्धेण आहओ हेप्फओ जाओ । अहमवि पडिओ तत्थेव सरजले । तत्थ य मे पउमावतीए सह विसयसुहसायरगयस्स रममाणस्स बच्चइ सुहेण कालो त्ति ॥ ॥पउमावतीए लंभो चउवीसहमो॥ पउमावतीलभग्रन्थानम्-९०-३. सर्वग्रन्थानम्-१०१६९-८. - --- -- १°कामो मो० गो. शां०॥ २°हस्संचित ली ३ शां० ॥ ३ क ३ गो ३ ली ३ बिनाऽन्यत्र-°वं थ वि० मे० । वय वि० उ० । °वं तत्थ वि शां० ॥ ४ पिधेय शां०॥ ५ °तीलं° उ २ मे०॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy