SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २८२ वसुदेवहिंडीए [ विमलाभा-सुष्वभाणं अण्णा भणति - अहं रयसेणिय त्ति । अण्णा भणइ - अहं कोमुय त्ति । अवरा भणति - अहं परमणि त्ति । [ एवं ] अट्ठाऽवि य ममं सगाई नामाई सावेंति । सावेत्ता ततो अहं हासविय संतमुहकमलाहिं पच्छा बंधुमती वंदिया । सधाओ य ताओ जहाणुषुate तीयमवगासिया । ततो ताओ सुभणियाओ सपरिहासं मम पियाए भणियाओ3 चिरगस्स हला ! दिण्णं भे दरिसणं ति. अहो ! ताव भे निम्नेहया सुट्टु उवदरिसिया । ताहि य मम पिया संपरिहास संलविय 'सचं' ति भणिया- उर्कठियासु धणियं अम्हं सामिणीसु त्ति जस्स य पिओ उपज्जइ किं सो अण्णं पियं परिचयइ ? । ततो मुहुतंतरस्स बंधुमती ममं लवइ - सामि ! गच्छामि हं पियंगु सुंदरियासं, चिरदिट्ठा सा मए पियसहि त्ति । ततो मया विसज्जिया सपरिवारा गया । LO ततो अहमवि ताहिं नाडयाहिं परिवुडो असोगवणियमुवगओ । तत्थ य अहं पुनसारवियाई आउज्जभंडाई पासामि मुख-मुकुंद-वंस-कंसालियानिनायओ । ता नाडइज्जा मम विणोयणत्थं सुणावणनिमित्तं च ' मा बंधुमइ विरहिओ अद्धिती काही गहियाऽऽउज्जाओ गाइ पयताओ इमेण अत्थेण - जहा कोई सुबहुवणियसत्थो गणिम-घरिम - मेय- पारेच्छं चउविहं भंड गहाय सनगरा 18 अण्णं नयरं संपत्थिओ | अंतरा य अडवीए एगम्मि पएसे सीहभयं । ततो ते वणिया तम्मि er परसे आवासिया गहियाऽऽउह-पहरणा 'सहाइय'त्ति सचकिया चिट्ठेति । सीहो आगतो । तो ते संभंता भएणं । पच्छा य तहिं कोडुगी आगया । तीय समं सो सीहो संवासमुबगतो । ततो ते तं वहेडं पवत्ता । अण्णेहिं भणियं - किमेएण वहिएण ?, जो कोहुगीए सह संवासमुवगओ तत्थ किं सीहत्तणं ? - ति काउं वीसत्था ठिया । 20 एयम अत्थे तग्गीय हसिया वीसत्थं गायंती । मया वि य परिणामियं हियएणंजहेतं गीयगं ममम्हि त्ति. अहं सीहो, बंधुमती कोहुगी । ततो मया सनिङ्कुरं खिसिया भणियाओ य-पिच्छह जह इमा धुत्तीओ असरिसं गायंती । तओ य पच्छा खिँसिया लज्जाविया सुणिउणं गाइडं पवत्ताओ । तत्थ य णाहिं अहं गीय-वाइएण णच्चिय-अभिनतेण य सुट्टु परिओसिओ । ततो मया लविया - सुंदरि ! वरदो हूं, वरह वरं अत्थि रुइयं, 25 आ भे दलयामि त्ति । ततो ताहिं लवियं - सामि ! जइ त्थ अम्हं वरदा तओ 'जतो त्थभागया' एएण णे वरदाणेण कुणह पसायं ति । ततो मया लविया - वेगवती विपत्तो इहमागतो हं । अण्णा भणति - ततो परेण कत्तो ? ति । मयां भणियं - मयणवेगाविप्पउत्तों । अण्णा भणति -- ततो परेण कत्तो ? त्ति । मया लविया - सोमसिरि-रत्तवइ- पुंडअस्ससेण-पउमा कविला-मित्तसिरि-धणसिरि-सोमसिरि-नीलजसा गंधवदत्ता-सा30 मलि- विजय सेणा - [सामा] विप्पउत्तो त्ति । अवरा लवइ-ततो परेण कत्तो ? ति । मया १ अण्णा वियक ३ गो० विना ॥ २ मद्दलमुकुं° शां० ॥ ३°रेच्छेनं चड' शां० ॥ ४ हाय त्ति एहिं किया शfo विना ॥ ५ खिज्जिया शां० ॥। ६ दुती शां० ॥ ७ खिज्जिया शां० ॥ ८ अवरा भ० शां० ॥ ९ या कविया -म° शां० ॥। १० 'ला-वणमाल- मित्तसिरि-सोम० शां० विना । 'लावणमाल-मित्त शांसं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy