________________
रामायणं ]
चोदसमो मयण वेगालंभो ।
२४३
पुत्तवह जायरोसा गया रामणसमीवं । ऋहियं च णाए णासापहरणं सुयमरणं च । तं च कहेऊण भणति - देव ! अत्थि तेसिं धरणिगोयराणं इत्थिया. चिंतेमि - सब जुवतिरुवसंदोहेण निम्मिया लोगलोयणवीसामणभूया, सा तव अंतेउरभूसणजोग्गा ।
ततो सो सीयारुवसवणुम्माहिओ मारीचं अमचं संदिसति – गच्छ तुमं आसमपयं, तत्थ रयणचित्तं मिगरूवं विउविऊण विलुम्भेह ते तावसरूवी भडे, तओ ममं कजं कयं 5 होहिति । ततो से मणहरं रयणोवितं मियरूवं काऊण समीवे संचरति । ततो सीयाए रामो भणिओ - अज्जपुत्त ! अउबरूवो मिगपोयतो घेप्पडे, मम कीलणओ होहिति त्ति । ततो सो ‘एवं होउ' त्ति धणुहत्थो अणुवयति णं । सो वि मंद मंदं पयत्तो सिग्घयरं पत्थओ | रामो विणं 'कत्थ गच्छसि' त्ति सिग्धगती अणुधावति । जाहे दूरमवतो ताहे जाणति—न एस होइ मिओ जो मं जवेण जिगति को वि एस मायावि-त्ति सरो 10 वित्तो । ततो तेण मरंतेणं चिंतितं - सामिकज्जं करेमि त्ति । ततो तेण 'परित्ताएहि मं लक्खण !' विरसं रसियं । तं च सोऊण सीयाए लक्खणो संदिट्ठो - वच सिग्घं, सामिणा भीएण रसियं, अवस्स सत्तुबलं होज्ज त्ति । ततो सो भणति -- नत्थि अज्ज भयं, तुमं भणसिति वच्चामो । सो वि धणुहत्थो तुरियं पधाविओ राममग्गेण ।
I
एयं च अंतरं दद्दूण रामणो तावसरूवं वीससणीयं काऊण सीयासमीवमुवगतो 115 दहूण य णं वाइसयमोहिओ अगणियपञ्चवाओ अवहरइ विलवमाणिं । इयरे वि नियत्ता अपस्समाणा विसण्णा मग्गिउं पयत्ता । रामणो जडाणा विज्जाहरेण पडिहओ, तं पराजिणिऊणं किक्किंधिगिरिणो उप्परेण गतो लंकं । रामो सीया निमित्तं विलवमाणो लक्खणेण भणिओ - अज्ज ! णाऽरिहसि सोइउं इत्थिनिमित्तं जइ वा मरिमिच्छसि तो किं सत्तुपराज पयत्तं न करेसि ? । जडाउणा कहियं-रामणेण हिया सीयति । ततो 20 'जुज्झतस्स जतो पाणविओगो वा, निरुच्छाहस्स विसायपक्खाणुसारिणो मरणमेव' ।
ततो ते राम-लक्खणा कमेण किकिंधिगिरिमणुपत्ता । तत्थ वालि-सुग्गीवा दो भायरो परिवति विज्जाहरा सपरिवारा । तेसिं च इत्थिनिमित्ते विरोहो । वालिणा सुग्गीवो पराइओ हणुय-जंबवेहिं सहिओ अमचेहिं जिणाययणमस्सिओ वसति । ततो सुग्गीवो राम-लक्खणे धणुहत्थे देवकुमारे इव अभिरूवे परिसऊण भीओ पलायणपरो 2: हनुमंतेण भणिओ - मा अविण्णायकारणो अवक्कम, उवलभामो ताव 'के एते ?'. ततो जुत्तं करिस्साम । ततो सोमरूवं करेऊण हणुमाऽऽगतो तेसिं समीवं । पुच्छिया य णेण उबायपुत्रं - केतुभे ? केण कारणेण वणमुवगया अणुचियदुक्ख ? त्ति । ततो लक्खणेण भणिओ - अम्हे इक्खागैवं सुब्भवदसरहसुया राम-लक्खणा पितिनिओएण वणमुवगया.
१ली ३ संसं० विनाऽन्यत्र उ, ततो की उ० ने० कसं० । 'उ, रमाम की मो० गो ३ शां० ॥ २णुपय क ३ गो ३ शां० ॥ ३ जावणुजेण को वि कसं० मोसं० उ० मे० विना ॥ ४°वबिसय उ० मे० विना ॥ ५ क ३ गो० विनाऽन्यत्र गा दस ली ३ । 'गदस खं० वा० उ० मे० शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org