SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ३२० जबहिंडीए [ संतिजितपुत्रमवहार अनियत्र विशेष- विरिविजय- असणिघोस- सुताराणं पुषभवो या, इहे भर मगहा जणवए अयलग्गामे विप्पो धरणिजढो ति । तस्स जसभद्दा भारितीसे पुप्ता नंदिभूती सिरिभूती य । तस्स पेस्सा कवलिगा, तीसे पुत्तो कविलो नाम । धरणिजढो य माहणपुत्ते वेदं पाठेइ । कवलिगो पुण तं हियएणं ओगेन्हइ । 5 अण्णा य परिभवं असहंतो रयणडरं नयरं गतो । तत्थ राया सिरिसेणो । तस्स दुबे भारियाओ अभिनंदिया सीहनंदिया य, तासिं दुबे पुता इंदुसेणो बिंदुसेणो य । तत्थ य उवज्झायो सच्चई नाम माहणो, तस्स य समलीणो 'अहं बंभणो' त्ति । तस्स खंडियाणं अक्खेवपसाधणं करेइ । तं सोऊण सञ्चइणा तेसिं सीसाणं उवज्झायो ठाविओ । तस्स माहणी जंबुका, तीसे धूया सच्चभामा, तं तुझे य सच्चाई कवलिस्स देइ । 10 कमेण य सो' लोगपूइओ उबचिओ विभवेण । I अण्णा यसो पिच्छणयगतो, वासं च निवडिङमारद्धं । ततो सो कविगो वत्थाणि कर्वैखे पिंडीकाऊण आगओ नियघरं । माहणी वत्थाणि य गहाय निग्गया । सो भणइ - अत्थि मे पभावो जेण मे वत्थाणि न भिन्नाणि । तीए चिंतियं वत्तं एस अवसणो आगतो 'न दीसामित्ति, 'गायं उल्लं' ति न वत्थाई, किं मण्णे अकुलीणो होज्ज?-त्ति मंद15 सिणेहा कविले जाया । hes काले धरणिजढो परिखीणविहवो कविलस्स संपत्ति सोऊण आगतो । तेज वेदिओ 'ताओ आगओ' त्ति । भोयणवेलाए य 'कत्थ भोयणं भवड ?' त्ति ततो कविलो सच्चभामं भणइ - मम असाहगं, नाहं ताएण सह भुंजिस्सं, पिपिहं भोयणत्थाणाणि रएहि त्ति । तं च पिया-पुत्तविरुद्धं उवयारं परसमाणी माहणी विरता सुडुयरं कविले, 20 धरणिजढं विणएप आकंपेऊण बंभणसवेण सावेऊण पुच्छह-कविलो तुब्भं पुत्तो भणो वा होइ न होइ ? न्ति । तेण से सब्भूयत्थं कहियं । विसजिओ धरणिजढो कविलेणं । सञ्च्चभामा सिरिसेणं रायमुवट्टिया - मोहे मं कबिलाओ, एस अकुलीणो, जइ न परित्तायह तुब्भं पुरओ पाणे (प्रन्थाग्रम् - ९१००) परिचयामि त्ति निच्छिया । रण्णा कविलो सहाविओ भणिओ य- एयं विसज्जेहि माहणिं, धम्मं करेउ ति । 25 भणइ - न मे (मि) जीविउ समत्थो एतीए विण त्ति । रण्णा भणियं -अच्छउ इहं तुह जाया जाव कोवं मुयइ, मा अप्पाणं मारेहि त्ति । तेण 'तह' त्ति पडिवण्णं । सञ्च्चभामा देविसमीवे उववासरया अच्छइ । या पुण पगतिमयो 'जिणवयणं तचं' ति पडिवण्णो दयावरो दाणरओ य अण्णया अमिय- आइच- मुणीचंदे अणगारे मासखमणपारणए तवोकिलंते पडिलाइ । १ सिहिनं° ली ३ शां० ॥ २ सो कविळगो पूह मो० । सो कविलगो लोगपूर कसं० संसं० ॥ ३ सो पेच्छं गतो शां० ॥ ४ ली ३ विनाऽन्यत्र - काक्ख पिंडीका क ३ गो ३ उ० मे० । कक्खे विटिं का शां० ॥ ५°ह क° क ३ गो० विना ।। ६ हद्द न्तिक ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy