SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सगरसुयाणं डहणं] अट्ठारसमो पियंगुसुंदरीलंभो । मारा पुरिसे आणवेति-गवेसह अढावयतुलं पवयं ति । ततो तेहिं गविट्ठो। 'नत्थि तुल्लो पचओ'त्ति निवेइयं च तेहिं पुरिसेहिं । ततो ते अमचं लवंति-केवइयं पुण कालं आययणं अवसज्जिस्सइ ? । ततो' अमञ्चेण भणियं-'जाव इमा ओसप्पिणि त्ति' इति मे केवलिजिणाणं अंतिए सुयं । ततो ते कुमारा पुणो वि अन्नमन्नं चेव लवंति-इमस्स चेव सेलस्स परित्ताणं करेमो. होहिंति कालदोसेण लोभघत्था मणुया जे आययणं विणासेंति । ततो दंडरयणेण समंततो सेलं छिण्णकडयं करेंति जाव पढमकंडतलो त्ति, खाइयं च खणिउमाढत्ता । ततो वितत्थो जलणप्पहो नागो उढिओ, आगंतूणं कुमारे लवइ-भो ! भो ! मम भवणदारं मा भंजह त्ति । ततो कुमारेहिं लविओ-कस्सिमा भूमि ? त्ति । नागेणं भणियं-तुब्भं, ततो वि मा भंजिहे 'सि पुबपरिग्गहं' ति । 'जइ अम्हं भूमीओ किं तुमे निवारेसि?' त्ति [ कुमारेहिं 1 निब्भत्थिओ गतो सभवणं । ततो ते कुमारा पुवेण गया 10 जाव आवह त्ति । ततो दंडरयणेणं खणंतेहिं गंगा उवत्तेऊण आणीया जाव सेलक्खाइयं ति । सा य अईव सोभाए य निखायए य पडमाणी। ततो तेहिं कुमारेहिं परितुहेहिं उक्कुहिसीहनाओ कलयलो कओ तुरियमीसो। ततो सो जलणप्पहो नागो तेण सद्देण जलेण आपूरिजमाणं भवणं पासित्ता रोसग्गिपजलिओ धमधमेंतो निग्गंतूणं तम्मि खंधावारे रायाणो अमञ्चं पाययजणं मोत्तूण जण्हुपमुहाणं कुमाराणं सढि पि सहस्साइं विट्ठीविस-15 ग्गिणा निद्दहइ । ततो ते अवसेसा रायाणो अमच्चो खंधावारो य सागेयनगरमागतो। बंभणपुत्तमरणदरिसणेणं सगरस्स पुत्तमरणनिवेयणं बंभणपुत्तमरणका-रणेण सगरस्स ते अमञ्चेणं । धम्माणुरागरत्त-स्स पुत्तमरणं तेहिं कहियं ॥ एईसे गाहाए इमो अत्थो-ततो सो अमच्चो सागेयं नयरमागतो समाणो सेसाऽम-20 चेहिं राईहिं वेजेहि य संपहारेउं रणो पुत्तमरणसुणावणनिमित्तं इमं कैयगं करेइ. सप्पदह्र बंभणऍत्तं पासेणं बंधुपरि(प्रन्थानम्-८६००)वारियं पत्थुपरिभूयं उक्खिविऊणं रायभवणं पवेसेइ । ते य तस्स बंधवा पुणो पुणो कलुणयाणि कंदमाणा रणो निवेइंति-अम्ह एसो एको चेव पुत्तो सप्पट्ठो मरइ, ताराय! तं करेह जहाणं एस जीवइ ति। ततो सो राया वेजे सद्दावेऊण लवइ-तहा करेह जहा जीवइ बंभणो त्ति। ततो25 लवियं विजेहिं–रायं ! जत्थ घरे ण मयपुवं माणुसं ततो भूइमाणिज्जउ, जा जीवावेमो बंभणं ति । ततो राया पुरिसे आणवेइ-सिग्धं भूईमाणेज जत्थ घरेण मयपुवं माणुसं ति । सतो ते पुरिसा नयरमाहिंडिऊण रण्णो समीवमागया रायाणं भणंति-नत्थि अम्हं कस्सइन मयपुवं माणुसं ति । ततो राया वेजे लवइ-मम चेव गिहाओ भूइं मगह, न ममं कोइ मयपुरो, न वा कोइ मरिस्सइ त्ति । ततो रायाणं अमच्चो लवइ-तुब्भ वि वंसे रायाणो 30 १तो तेण अम° शां. विना॥ २ह मे पुश्व ली ३॥ ३ °सविसग्गि खं० उ २ मे० विना।। ४ °हिं मंतिराएहिं विजे° शां ॥ ५ कोइगं शां० ॥ ६ पुत्तेणासणं बंधु ली ३ विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy