________________
5
३३८
वसुदेवहिंडीए
हा ! ह ! त्ति नरवरिंदा !, कीस इमं साहसं ववसियं ? ति । उपाइयंखु एयं, न तुलइ पारेवओ बहुयं ॥
ते
एम्म देस -याले देवो दिवरूवधारी दरिसेइ अप्पाणं, भणइ - राय ! लाभा हु सुद्धा जं सि एवं दयावंतो । पूयं काउं खमावेत्ता गतो ||
विम्हिया य रायाणो पारावय- भिडियए गयं दद्दूण पुच्छंति य-पुवभवे के एए आसि ? त्ति । अह जंपइ मेहरहो राया
पारावय-भिडियाणं पुव्वभवो
[ संतिजिणपुवभव कहाए
इव जंबुद्दीवे दीवे एरवए वासे पउमिणिखेडे नयरे सायरदत्तो त्ति वाणियओ परिवसइ । तस्स विजयसेणा भज्जा, तीसे य धणो नंदणो य दो पुत्ता । ते अण्णया वव10 हरंता नागपुरं गया । संखनदीए तीरम्मि रयणनिमित्तेण तेसिं भंडणमुप्पण्णं । जुज्झता य पडिया दद्दे अगाहे । तत्थ मरिडं जाया इमे सउणा पारेवओ भिडिओ य । संवड्डिया संता दद्दू य परोपरं जाया वहुज्जयमती पुबवेरेण । एस सउणाणं पुत्रभवो भणिओ ॥ सुरूवजक्खसंबंध तप्पुव्वभवो य
सुणेह देवस्स पुवभवं जं च इहागमणं च - जंबुद्दीवे पुत्रविदेहे सीयाए दाहिणे कूले 15 रमणिज्जे विजयवरे सुभाए नयरीए तत्थ त्थिमियसागरो नाम राया आसि । तस्स दुवे भज्जाओ अणुंधरी वसुंधरी य ।
20
Jain Education International
तस्साऽऽसि अहं पुत्तो, भवे चउत्थे इओ अईयम्मि | अपराजिओ ति नामं, बलदेवो अणुंधरीगभे ॥ बीओ य ममं भाया, वसुंधरी कुच्छिसंभवो आसि । नामेऽणतविरिओ, वासुदेवो महिड्डीओ ॥ तत्थाssसी पडिसत्तू, अम्हं विज्जाहरो उ दमियारी । सो अहिं उ वहिओ, कणयसिरीकारणा तइया ॥
1
सोय संसारं बहुं भमिऊण इहेव भरहे अट्ठावयपद्ययस्स मूले निथडी नदीतीरम्मि सोमप्पहतावसस्स सुओ जातो, बालतवं काउं कालसंजुत्तो एसो सुरूवजक्खो जातो । 25 अहह्यं च निक्खित्तसत्तवेरो पोसहसालाए अच्छामि इहं एगग्गमणो । ईसाणिंदो य स - भामज्झगतो ममं गुणकित्तणं करेइ-को सक्का मेहरहं धम्माओ खोहेडं सईदएहिं पि देवेहिं ? । एस य सुरुवजक्खो अमरिसिओ ईसाणिंदवयणं सोउं ममं खोहेउमणो एइ । पेच्छइ य इमे सउणे पुल्लियवेरसंजणियरोसे नभत्थे सगपुरिसयारजुत्ते धावंते । एए य जक्खो दोणि वि सडणे अणुपविसिउं मणुयभासी ममं खोहेउमणो कासि इमं च एयारिसं । संपयं अचएंतो 30 खोहेउं भग्गपइण्णो उवसंतो ममं खामेडं गतो ।
१ सुभगाए शां० ॥
For Private & Personal Use Only
www.jainelibrary.org