SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मेहरहभव संबंधो ] raatasमो के मतीलंभो । उणा व ते विमुक्कवेरा सरिऊण पुबजाईओ । भत्तपरिण्णं काउं, जाया देवा भवणवासी ॥ मेहर हो वि राया तं पोसहं पारेत्ता जहिच्छिए भोए भुंजइ । अण्णा कयाई परिवमाणसंवेओ अट्टमभत्तं परिगिव्हिऊणं दाऊणं उरं परीसहाणं डिमंठितो । ईसाणिंदो य तं दद्दण करयलकथंजलिउडो पणामं करेइ, नमो भयवओ' 5 त्ति । देवीओ वि तं भणंति-कस्स ते एस पणामो कओ ? ति । एसो तिलोयसुंदरि !, मेहरहो नाम राया भविस्संजिणो । पडिमं ठितो महप्पा, तस्स कओ मे पणिवाओ ॥ नए सत्ता सदा देवा खोहेडं सीलवएसु । सुरूवा देवी अइरूवा य अमरिसियाओ मेहरहं खोहणमतीओ दिखाई उत्तरवेउवियाई रुवाई विउविऊणाऽऽगयाओ । मेहरहस्स 10 मयण सरदीवणकरे रयणी सवं अणुलोमे उवसग्गे काउं खोभेउमचाएमाणीओ पभायकाले थोऊण नमिऊणं च गयाओ । मेहरहो वि सूरे उग्गए पडिमा पोसहं पारडं जहिच्छिए भोए भुंजइ । मेहरहस् य तं हूण सद्धा-संवेगं पियमित्ता य देवी संवेगसमुज्जया जाया । अण्णया घणरह तित्थयरागमणं सोऊणं तत्थ दो वि जणा णिग्गया वंदगा । भयवओ वयणं सोऊणं जायसंवेगो 15 मेहरहो दढरहस्स रज्जं देइ । तेण य णिच्छियं । ततो अहिसिंचिऊण रज्जम्मि सुयं मेहसेणं सविहवेणं रहसेणं च कुमारं दढरहपुत्तं जुयरायं I Jain Education International सीलबयसंजुत्तो, अहियं विवडूमाणवेरग्गो । मोक्खसुह महिलसंतो, दढ (ग्रन्थाग्रम् - ९६००) रहसहिओ ततो धीरो ॥ चहिं सहस्सेहिं समं, राईणं सत्तर्हि सुयसएहिं । 20 निक्खतो खायजसो, छेत्तणं मोहजालं ति ॥ ततो सो निरावयक्खो, नियगदेहे वि धिति- बलसमग्गो । ३३९ समिती - समाहिबहुलो, चरइ तवं उग्गयं धीरो ॥ उत्तमतव संजुत्तो, विहरंतो तत्थ तित्थयरनामं । वीसाए ठाणाणं, अण्णय एहिं बंघित्ता ॥ एगं च सयसहस्सं, पुवाणं सो करेइ सामण्णं । एक्कारसंगधारी, सीहनिकीलियं तवं काउं ॥ तो दढरहेण सहिओ, अंबरतिलयं गिरिं समारुहियं । भत्तं पञ्चकखाती, धितिनिञ्चलबद्धकच्छाओ ॥ थोवावसेसकम्मो, कालं काउं समाहिसंजुत्तो । दढरहसहिओ जातो, देवो सबट्टसिद्धमि ॥ १ इजिणो उ २ मे० विना ॥ २ सक्का स° शां० ॥ For Private & Personal Use Only 25 30 www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy