________________
असुदेवस्स हरक एगवीसहमो केउमतीलंभो।
३०९ ओसण्णी विहरंतो फरुससालाएं वत्तवयं भासिऊण गतो पुरिसपुरं । तत्थ अलंबुसं कण्णं पासेति । मुंजिऊण लेणे स अच्छमाणो लक्खणेहिं सूइओ अमञ्चेण भणिओ-गेहसु रज कण्णं च । ततो सो सवालंकारविभूसिओ जणविम्हयनिमित्तं सो राया निग्गतो । सो य कित्तिममंजूसाए आणीओ। अलंबुसाएँ संखरहो पुत्तो जाओ, तेण देवपुत्तो त्ति ॥*] __ अण्णया अस्सं वाहतो हेफहेण हरिओ। दूरं गंतूण पुट्ठीए आहओ । तेण मुक्को 5 पडामि हरते महते । उत्तिण्णो मि हराओ, पत्तो समं भूमिभायं । चिंतियं च मया-को मण्णे अयं पदेसो ? त्ति । दिट्ठा य मया छिण्णसेलकडगाओ निरालंबणातो सियपक्खा विव खगा ओवतमाणा दुवे चारणसमणा । ते य पत्ता खणेण वसुहातले । विजाहरगईओ से पुण सिग्धतरिं गतिं तकेमि । ततो मया विण्णाया, जहा–चारणसमणा इमे भयवंतो त्ति । वंदिया य मया पयक्खिणीकाऊणं । तेहिं [* तम्मि *] समं पत्तो एगं आसमपयं 10 मिहाणमिव समाहीए, साउफलपायवसमाउलसंभवं, सोममिग-सउणसेवियं । तत्थ य अगस्थि-कोसियप्पमुहा रिसयो विविहतवकिससरीरा ते साहवो दटूण जम-नियमविग्गहवतो परमपीइसंपउत्ता बहुमाणपंणया 'सागयं तवोधणाणं ?' ति वुत्तूण संठिया । से वि मुणिणो फासुए भूमिभागे कयकायविउस्सग्गा आसीणा । पुच्छिया मया रिसीहि य-कओ एह भयवं! ? । तेहिं भणियं-सुणह
15 अम्हे वेयड्डपादसंबद्धं अट्ठजोXणूसियंधरमऽढावयं विविहधाउकयंगरागं उवागया तत्थ य परमगुरुणो उसहस्स अरहओ परिनिबाणभूमिए भरहस्स रण्णो पढमचकवट्टियो संदेसेण देवाहिट्टियवड्वगिरयणेण सबायरेण सुहेण निम्मियं सबरयणामयं मउडभूयमिव तस्स गिरिणो जिणायतणं देव-दाणव-विजाहरपयत्तकयमच्चणं । तं च पयाहिणं करेमाणा पविट्ठा मो पुरच्छिमदुवारेण । ततो अम्हेहिं दिट्ठा इमीए ओसप्पिणीए चउवीसाए वि20 अरहताणं पमाण-वण्णोववेयाओ पइकिगीओ देवाण वि विम्यजणणीओ. किमंग पुण मणुयाणं? ताओ य परमसंविग्गा वंदिऊण थोऊण य संठिया मो। बहुए दिवसे यणे तत्थ गयाणं न निवट्ठति दिवसा निसा वा पभासमुदएणाऽऽयतणस्स । ततो पडिनियत्तमाणा य सम्मेयपवयमागया। तत्थ य एगुणवीसाए वीसुतजसाणं तित्थयराणं परिनिवाणभमी वंदिऊण इमं चक्काउहस्स महेसिणो निसीहियं कोडिसिलं संति-कुंथु-अर-मल्लि-मुणि-25 सुवय-नमिजिणाणं च तित्थेसु बहूहिं निवाणाभिमुहेहिं अणगारेहिं सेवियं दयुमुवगया ।
ततो ते रिसयो अहं च एवं सोऊण परितोसुस्सवियरोमकूवा पुणो विण्णवेमो त्ति१°सण्णं वि० उ० मे०। °सण्णो वि० ली ३॥ २°ए सवत्त ली ३ ॥ ३ भाणिज° उ २ मे० ॥ ४ ली ३ विनाऽन्यत्र-पासेते भुं० गो ३ मो० शां० । पसाए भुं कसं० संसं० उ० मे० ॥ ५ कसं० संसं० उ० मे. वासं० ख० विनाऽन्यत्र-त्तिविवजासा उ आ ली ३ शा० ॥ ६ °ए णकारे पुण्णो जाओ ली ३ वा. शां०॥ ७श्तरग° शां० विना ॥ ८ °यमे वियरिसग्गह° शां० । °यमविवसविग्गह° उ० मे० ॥ ९ शां० विनाऽन्यत्र--प्रायाः साली ३ रु.३, गो,३। पराणं सा° उ० मे० ॥१०°यणाणू शां०॥ ११ यवेयगिरिवण्णणेण सस्वा० ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org