________________
वसुदेवहिंडीए सो कडगथंभियभुओ, जंपति पादपडिअउवहिलो तुहो। अवतासिओ य सक्का-रिओ य कण्णाकहियमित्ते ॥ रायाणुरुवसरिसं, कल्लाणं मे कयं नरवइणा । दोहिं पिइयाहिं सहितो, भुंजामि तहिं वरे भोए । 'रूवेण जोषणेण य, तीए णयरीए सरिसिया लोए ।
पियंगुसुंदरीए नत्थि त्ति, एवं हिययेण चिंतेमि ॥ ता अलं ममं तीआ-ऽणागयाहिं भजाहिं, इहेव मे अवत्थाणं कायवं' ति एवं चिंतेतो सुत्तो हमिति ॥ .
॥पियंगुसुंदरीलंभो अट्ठारसमो सम्मत्तो॥ 10 पियंगुसुंदरीलंभप्रस्थानम्-७०२-१ सर्वप्रन्थाप्रम् -४७२८-१५
*एगचीसइमो केउमतीलंभो [* ििपयंगुसुंदरीलंभं सवित्थरं एत्यंतरे वण्णेऊण ।
तओ पियंगुसुंदरीसमीवा णेति पभावती मे सुवण्णपुरि नयरिं सोमसिरीसयासं। 16 तत्थ य पच्छण्णं अच्छमाणो माणसवेगेण दिहो । तेण वि य बद्धो । वेगवतिय जणो य
सबो मे पक्खेण ठिओ-कीस बज्झत्ति। [माणसवेगो] भणइ-मम एतेण भगिणी सयमेव पडिवण्णा । इयरोभणइ-मम भजा तुमे अवहिया।माणसवेगो भणइ-सा मम पुवदिण्णा, यवहारो होउ त्ति । तेण य मे समं बलसीहस्स पुरीए वेजयंतीएं ववहारसंबंधेण । अंगाएक हेफैग-नीलकंठेण समं जुझं लग्गो हं । पभावति दिण्णाय पण्णत्तीए ते चत्तारिवि 20 जणे सपरिवारे जिणित्ता । माणसवेगो ताव सेणं मुक्को जाव सोमसिरीए गतो सरणं । माताए य से अहं पुत्तभिक्खं जाइओ । सोमसिरीपयण्णाहेठं च रुहिरप्पायं च काऊण मुको । एवं पराजिओ सेवइ मं किंकरो छ । भणइ य मं सोमसिरी-महापुरं वञ्चामो । सतो माणसवेगविउविएण विमाणेण गयाणि महापरं। विसजिओ माणसवेगो। संखरहसंतिओ दूतो आसे गहेऊण आगतो सोमदेवसमीवं । पुच्छिओ य सोमदेवेण25 किह संचरधो-देवपुत्तो ? ति । ततो सो पकहिओ
मिहिलाए सुमेरूराया, धारिणीए तस्स पुत्ता तिण्णि आसी नमि-विणमि-सुपामिनामा। दोहिं समं पवइओ राया। परिणेबुया दोण्णि । ममी अलैंगमहानिमित्तेणं
१'तीवव उ० मे. विना ।। २°फल(त)मी उ०. मे० विना ॥ ३ हिरप्पाडणं च उ० मे०॥ ४ खउरो दुषपु. उ० मे० विना ॥ ५ पाडिणी ३०,मे० विना॥
सर्वेण्यप्यादर्शषु एकोनविंशो बिंशतितमश्चेति लम्भकयुग्मं न दरीदश्यते ॥ उसफुलिककोशकान्तर्यतोऽयं अन्यसन्दर्भः केनचिद्विदुषा द्वितीयखण्डापरायेण मध्यमखापडेन-सह सम्बन्धयोजनार्थमुपन्यस्त इति सम्भावयामः । सर्वेष्यप्यादर्श पलभ्यतत्यमामिर्मूल मारतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org