________________
अमदग्नि पाइसंबंधो] चोहसमो मयणवेगालंभो। रस्स अहिणवसुयधम्मो । सो य अणगारो चंपाए नयरीए विहरति । तस्स वि धम्मजागरियं जागरमाणस्स एवं मणसि ठियं-वंदासि धम्मायरियं वसुपुजमुणिवरं ति । पत्थिया य तस्स परिक्खणनिमित्तं । वेसानरेण रोगा उदीरिया रण्णो पहाणपुरिसाण य । ततो निवारिओ मंतीहिं'-सामि! जत्ताभंगो कीरउ, तुब्भे असुहिया, जण य बहूवद्दवो । राया भणति-नाहं किंचि नेमि बलकारेण, निवत्तउ जणो, अहं गुरुणो वंदिएणं अण्णं 5 कज्ज करेमि । एवं दढववसाओ। जलावत्ताए अडवीए पाणियं अवहियं तहावि न नियतइ 'एगागिणा वि जायचं ति । पुरओ य सीहेहिं वित्तासिओ। पुणो वि विण्णविओ मंतीहिं निच्छइ निवत्तिउं धम्मरागरत्तो । ततो वइसानरेण 'न तीरए धम्मववसायाओ चालेऊ' ति सो सरूवं दंसेऊण वंदिओ खमाविओ य ॥
वेसानरेण य पडिवण्णो(णं) य सम्मत्तं 'अच्छेरं' ति बोत्तूण। धन्नंतरी वि पणमिय 10 पउमरहं जहाऽऽगओ पडिगओ। वेसानरो वि वेयहूं ति ।।
अमदग्गी वि सउणवयणचालियहिती कठिणसंकाइयं घेत्तूण इंदपुरमागतो । तत्थ राया जियसत्तू जमदग्गिमाउलो । तेण अग्घेण पूइओ जमदग्गी, विण्ण विओ यसंदिसह जेण कजं ति । सो भणति-कण्णाभिक्खस्स आगतो, देहि मे कण्णं ति । ततो दिण्णो आवासो 'वीसमह' त्ति । मंतीहिं सह समवाओ-एस लंबकुच्चोवहतो अतिकंत-15
तो य. उवाएण य णिवारेमो. अम्हे कण्णा दिण्णसयंवराउ, जा इच्छति तं नेह त्ति । एवं भणिओ अतिगतो कण्णंतेपुरं, एकमेकं भणति-भद्दे ! अहं रुच्चामि ? । ताहिं भणियंउम्मत्तो सि, थेरवेएहि अप्यतो अम्हे वरेसि, अवसर त्ति । सो रुट्ठो, तेण 'खुज्जाओ होह' त्ति भणियातो। ताओ विरुवाओ जायाओ । तप्पभितिं जायं कण्णकुजं । एगा य कुमारी रेणुए रमंती, सा तेण फलहत्थेण भणिया-भद्दे ! मम इच्छसु त्ति । तीए पाणी 20 पसारिओ । 'एतीए अहं वरिओ' त्ति कढिणे छोढूण पत्थिओ । मंतीहिं भणियं-कुमारीण पएहिं अचलिएहिं सुकं दायत्वं । सो भणति-अचलिओ कहं देमि?, जं मग्गहि तं च कस्सइ राइणो समीवाओ आणेमि त्ति । ते भणंति-एस मनाया 'इयाणि दायचं' । मिच्छए कए कयाओ अखुज्जाओ कुमारीओ । ततो कण्णं गहेऊणं आसमपयं गतो। ततो कण्णाधाती बत्तीसं च गावीओ विसज्जियाओ । सा वि ताव रेणुका ववति । 25
पउमरहो वि अपडिवतियवेरग्गो वसुपुज्जस्स समीवे पवइओ, विहूयकम्मो य परिणिठवुओ । जमदग्गी वि रेणुयं संवड्डावेति । जोवणत्था विवाहिया । ___ अण्णया जियसत्तुअग्गमहिसी पुत्तकामा सह राइणा उवगया आसमं । भणिया अणाए रेणुका-पुत्त! भणसु रिसिं, देहि मे चरुकं साहेऊण, जेण मे पुत्तो जायति । रेणुकाए जमदग्गी भणिओ-मम माऊए कुणसु पसायं पुत्तजम्मणेणं ति । तेण दुवे चरुका 30
१°हिं निच्छद निवत्तिउं सामि! शां. विना ।। २२ समा° शां० ॥ ३ रे ए° ली ३ । रिवेरए° शां०॥ ४ पंतो शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org