________________
बिवायनिराकरणं] तेवीसइमो भहमित्ता-सञ्चरक्खियालंभो।
३५३ तस्थ निसासेसंगमेऊण पहाये सूरपगासितेसु दिसामुहेसु णाइदूरे आसमपयं ततो (गतो) अग्गैिहुतधूमकैयदाणं, उड़यपडिदुवारवीसत्थपसुत्तहरिणपोयं, गयभयचरमाणविहंगरमणिजदंसणं, अक्खोल-पियाल-कोल-तेंदुग-इंगुंद-कंसार-णीवारकयसंगहं च। उवागया महारिसयो । तेहिं सागएण अग्घेण पूइओ । मया वि वंदिया णिरामयं च पुच्छिया, भणिया य-को इमो पएसो ? । विहसिऊण भणंति-धुवं गगणचरो भवं, जओ न जाणसि इमं 5 पएस. एस सोम! गोदावरी नई, सेया जणवओ. अणुग्गिहीय म्ह जं ते अभिगमणं कयं, तो दंसेमो सेवाल-प्पवाल-परिसडियपुप्फफलाहारे रिसओ संपर्य।
मया य दिहो मणुस्सो मज्झिमे वए वट्टमाणो सुहुम-धवलवसणो किं पि हिययगयमत्थं अंगुलीहिं विचारेमाणो । सो मं दवण ससंभममभुढिओ कयप्पणामो भैणुगच्छइ निज्झायमाणो । ततो हं कुसुमियचूयपायवस्स छायाए सन्निसण्णो । सो मणुस्सो केयं-10 जली विण्णवेइ-सामि ! तुम्भं महाणुभागत्तणं सूएमि आगमप्पमाणं काऊण, संलवामिसिरं छत्तागारं किरीडभायणं तुझं, मुहं सकलससिमंडलच्छविहरं, सेयपुंडरीकोपमाणि लोयणाणि, बाहू भुयगभोगसच्छमा, वच्छत्थलं लच्छिसन्निधाणं पुरवरकवाडसरिच्छं, वजसण्णिहो मज्झो, कमलकोससरिसा णाही, कडी मिगपत्थिवावहासिणी, अरू गयकलहमुहिससणसण्णिभप्पभासा. जंघा कुरुविंदवत्तसंट्रियाओ, लक्खणालयं च चलणजुयलं. सय-15 लमहिमंडलपालणारिहउत्तमाण बुद्धीओ वि उत्तमा चेव भवंति. भणामि-उद्धरह ममं उवएसणहत्थेण मज्जमाणं भवसमुद्दे । __ रिसीहिं वि भणिओ-सोम! एस पोयणाहिवस्स अमञ्चो सुचित्तो नाम धम्मिओ पयाहिओ सामिभत्तो, कीरउ से पसाओ । मया भणियं-कारणं सोउं भणिस्सामि त्ति, किं बुद्धिकम्मं होमि न होमि? त्ति । ततो अमच्चो पणओ परिकहेइ-सुणह, __ अहं सेयाहिवस्स विजयस्स रण्णो सहवडिओ सचिवो । अण्णया य एगो सत्थवाहो महाधणो पोयणपुरमागतो, तस्स पुण दुवे भजाओ एगो पुत्तो य । सो केणइ कालेण कालगतो । तासिं च भारियाणं अत्थनिमित्तं कलहो जातो-अहं पुत्तमाया पभवामि, तुम कीस ? त्ति । ताओ [वि]वदंतीओ य रायकुलमुवट्ठियाओ । अहं च रण्णा संदिट्ठो-जाण एयं कज्ज 'कहं ?' ति । ततो मया णेगमसमक्खं पुच्छिया-अत्थि तुम्हं कोइ दारयजम्म जाणइ ? ति । ताओ भणंति-न कोइ । दारओ वि भणइ-मज्झं सरिसनेहाओ दो वि, न जाणं 'कयरी जणणि?? त्ति । एत्थंतरेण मूढेण विसज्जियाओ 'चिंतेमि ताव' त्ति । कस्सइ
90
१ रेसु आ° उ २ मे० विना ॥ २ गिगसुहु ली ३ विना ।। ३ क ३ गो ३ उ. मे० विनाऽन्यत्र°कयविदा शां० । कलायदा ली ३ ॥ ४ °याणि सागयं च उ २ मे० विना ॥ ५ सया ली ३ शां०॥ ६ °या अम्हे जं ली ३ ॥ ७ °सेह मे सेवा ली ३ विना ॥ ८ मत्थंगु° शां० विना ॥ ९ कियं० ली ३ ॥ १० °लसमणुगच्छविधरं शां०॥ ११ समपुं० उ० मे० कसं० विना ॥ १२ परिच्छवच्छो वज° शां० विना॥ १३ जमज्मस शां०॥ १४ कोम° ली ३ विना ॥ १५ पिणप्पभ(पिणभप्प)कासा शां० विना ।। * मकारोऽत्राऽऽगमिकः न तु लाक्षणिकः॥
व०हिं० ४५
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International