________________
३५२ वसुदेवहिंडीए
[वसुदेवेण माउदुगपहावइ! अत्थ उ तुमे चेव जीवियं दिण्णं देवी उपहावेतीए । तओ धाईए भणियं-पडिहयाणि पावाणि, कल्लाणाणि य वो दीसंति. देव ! गेण्हह इमं पुप्फ-गंधं । ततो परिग्गहियं मे पभावतीय बहुमाणेणं ।
उवढिया य पोरागमसो वि सिद्धभोयण त्ति । ततो धाईऐ कण्णा भणिया-पुत्त ! 5 तुमंपि ताव हायसु, भुत्तभोयणा कुमारं दच्छिहिसि । तं च अणुयत्तमाणी अवकंता । अहं पि कणग-रयण-मणिभायणोपणीयं भोयणं भोत्तुमारद्धो छेयलिहियचित्तकम्ममिव मणहरं, गंधवसमयाणुगयगीयमिव वण्णमंतं, बहुस्सुयकविविरइयपगरणमिव विविहरसं, दइयजणाभिमुहदितुमिव सिणिद्धं, सबोसहि ब जोइयगंधजत्तिमिव सुरहिं, जिणिंदवयणमिव पत्थं ।
भुत्तस्स य मे पसंतस्स कयतंबोलस्स दरिसियं नाडयं । तओ गंधवण पओसे परमपीइसं10पउत्तो सुत्तो मि मंगलेहिं पडिबुद्धो।
ततो मे सोहणे मुहुत्ते दिण्णा मे रण्णा पण्णत्ती विव सयं पभावती। हुतो हुयवहो उवउझाएण, दिण्णा लायंजलीओ, पदसिओ धूवो, गयाणि सत्त पयाणि । 'पभावती मे पभवइ सबस्स कोसस्स' त्ति भणंतेण य पत्थिवेण 'मंगलं' ति णिसिहाओ बत्तीसं कोडीओ चिरचिंतियमणोरहसंपत्ती विव विम्हियपहरिसनयणो (नयणेण) दोण्हवि । 15 बहुसु य दिवसेसु विज्जाहरजणेण सच्छंदवियप्पियनेवत्थलच्छिपडिच्छेण संपयंतेण
अलयापुरिमिव पुरीसोलीय पूया सुमिणं परिजणाभिनंदणाय (?) पणयजण-भिच्चसंपाडियसंदेसाणं विसयसुहसायरगयाणं दोगुंदुगाणं विव वच्चइ सुहेण कालो त्ति ॥
॥पभावईलंभो बावीसइमो समत्तो॥ पभावतीलभग्रन्थानम्-७४-३. सर्वग्रन्थाग्रम्-९९९४-२.
20
तेवीसइमो भद्दमित्त-सच्चरक्खियालंभो कयाइं च गंधवेण पओसं गमेऊण सुहपसुत्तो हीरंतो पडिबुद्धोचिंतेमि–कम्मि पएसम्मि वत्तामहे ? जओ में सीयलो मारुओ फुसइ। ततो मे उम्मिल्लियाणि नयणाणि। चंदप्पभापगासिया य दिट्ठा इत्थिया खरमुही खराए दिट्ठीए ममं निरिक्खमाणी । उप्पण्णा भे बुद्धी
को वि मे हरइ इमं(इम)विस्ससणीएण इत्थिरूवेण दाहिणं दिसतं. सह णेण विवजिस्सं, 25 मा सकामो भवउ-त्ति मुट्टिणा संखपदेसे आहतो से हेफओ जातो । अहमवि पडिओ महंते उदगे। ततो 'किन्नु हु (ग्रन्थानम्-१००००) सामुदं इयर'न्ति विचारयंतेण मुंहसुरहित्तणवेगेहिं साहियं 'नादेयं ति | उत्तिण्णो मि उत्तरं तीरं।
१य पारागमा सा शा० ॥२ °ईहिं क° ली ३॥ ३ °म्म बिव शां० विना ॥ ४ °णुराय ली ३ शा. विना ॥ ५ ली ३ विनाऽन्यत्र-दिद्विच्छोभमिव उ २ मे० । दिद्विच्छोमिव क ३ गो ३ ॥ ६ °णामयमिव शा० ॥ ७ 'रसंधिय° उ २ मे० विना ॥ ८ शां० विनाऽन्यत्र-जणे स क ३ ली ३ गो३। जणो स° उ० मे० ॥ ९ °पहत्थेण शां० ॥ १. शां. विनाऽन्यत्र-रीसोलय कसं० । रीसेलय. संसं० । रीसीलय मो० ली ३ गो३॥ ११°खाणपदेशां०॥१२ सुहसातयासुहसुरत्तण शां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org