SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ३२४ वसुदेवहिंडीए [संतिजिणपुवभवकहाए त्तीए मुइयमणसं रययगिरिसिहरसरिसे णरवइभवणम्मि भत्तिवेगेण ओवइयं । अब्भुडिओ य राया ते दळूण, अभिवंदए परमतुट्ठो । ते विय चारणसाहू वंदिऊण जिणवरिंदे तिक्खुत्तो पयाहिणं च काऊणं अमियतेयं रायं इमं वयणमुदासी-देवाणुप्पिया! सुदुल्लहं माणुसत्तणं लद्भूण जम्म-जरा-मरणसायरुत्तारे जिणवयणम्मि मा खणमवि पमायं काहिसि-त्ति उवएसं दाऊणं, तवोगुणरिद्धिं च पदिसंता। 'जेणाऽऽगया पडिगया, चारणसमणा पहट्ठमणा ॥ एवं सिरिविजय-अमियतेया विसयसुहमणुहवंता तित्थमहिमाओ करेमाणा ते हरि. सेण कालं गमेंति । अण्णया य कयाई अमियतेयो निययवरभवणे निययपरिवारसहिओ सीहासणोवविट्ठो 10 अच्छइ । एयम्मि य देसयाले कोइ तवलद्धिसंपण्णो मासखमगो भिक्खट्ठमागतो । अब्भुट्ठिऊण अमियतेएण सपरिवारेणं वंदिऊण तिक्खुत्तो पयाहिणं च काऊण विउलेण किमिच्छिएण भत्त-पाणेण पडिलाहिओ विणय-भतिजुत्तेण । तत्थ य सुरहिगंधोदयवासं वुटुं, पंचवण्णं कुसुमं निवडियं, वसुहारा वुट्ठा, सुरेहिं दुंदुहीओ आहयाओ, चेलुक्खेवो कओ, आगासे 'अहो! दाणं' घुटं । गतो साहू। 15 संतिजिणपुवभवकहाए अपराजियभवो । अमियतेय-सिरिविजया वि बहूणि वाससहस्साणि रायसिरिमणुहवित्ता अण्णया दो वि जणा सहिया नंदणवणं गया, तत्थ परिहिंडमाणा विउलमती-महामती चारणसमणे पासंति, वंदिऊण य धम्मकहंतरे आउयपरिमाणं पुच्छंति । ततो चारणसमणेहिं भणिया 'छबी सं दिवसा सेसाऽऽउयस्स'त्ति वंदिय परमाए भत्तीए नियगपुराणि गया, अट्ठाहियाओ महि20 माओ करेंति (ग्रन्थानम्-९२००) सुभद्दस्स ते य दो वि जणा । ततो पुत्ते रजे ठावेऊण एवं निक्खंता अमियतेय-सिरिविजया अभिनंदण-जगनंदणाणं साहूणं सयासे पाओवगमणविहिणा कालं काऊण पाणए कप्पे नंदावत्त-सोथिएसु विमाणेसु दिवचूड-मणिचूला देवा जाया वीससागरोवमद्वितीया । तत्थ य चिरकालवण्णणिज' दुल्लभोवमविसयसुहसागरोवगया द्वितिक्खएण चुया समाणा इहेव जबुद्दीवे पुवबिदेंहे रमणिजे विजए 25 सीताए महानदीए दाहिणकूले सुभगाए नयरीए थिमियसागरो राया, तस्स दुवे भ जाओ वसुंधरी अणुंधरी य, तासिं गम्भे कुमारा जाया अपराजिओ अणंतविरिओ य महु-माहवा विव मासा णिरंतराणण(राणंद)बहलसिरिवच्छुच्छण्णवच्छत्थला । तत्थेगो कुमुददलधवलो, बितिओ कुवलयपलासरासिसामो । ते य कमेण विवड्डिया । थिमियसागरो य राया अपराजिय-अणंतविरियाणं रजं दाऊण सयंपभसाहुसयासे पवइओ, 30 उग्गतको य समाहिणा कालं काऊण चमरो असुरिंदो जातो । अपराजिय-अणंतविरिया रज्जं भुजति । विजाहरेण य से एक्केण मित्तयाए दिण्णाओ विजाओ, साहणविही उवइट्ठा । तेसिं १जहागाया मेसंसं०॥ २ उ २ मे. ली ३ विनाऽन्यत्र-त्तिजत्तेण गो ३ । तिजोएणक ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy