________________
सिरिविजय-असणिघोसाईगंपुत्वभवो] एगवीसइमो केउमतीलभो ।
३२३ ते महया इड्डीए, चउहिं सहस्सेहिं परिवुडा धीरा । धम्मरुइस्स सयासे, निक्खंता खायकित्तीया ।। तो कम्मतरुकडिल्लं, दृढ-कढिणं तवसुतिक्खपरसूहिं ।
सोहेउमपरितंता, पत्ता सिद्धिं महाभागा ॥ [* दो इंदु-बिंदुसेणा *] इयराणि य ताणि सिरिसेणप्पमुहाणि चत्तारि वि जणाणि 5 देवकुराए खेत्ताणुहावेण य तं कप्पदुमप्पभवं परमविसयसुहमणुहवमाणाणि तिण्णि पलिओवमाणि जीविऊण मिउभावयाए निबद्धदेवाउयाणि सुहेण कालं काऊण सोहम्मे चत्तारि वि देवा जाया। तत्थ वि य रयणप्पहापडिसिद्धतिमिरपसरेसं इच्छियपसत्थावसयसहसंपगाढेसुं विमाणवरबों दिएसु तिण्णि पलिओवमाणि वसिऊण चुया इहेव भरहे उववण्णा । तत्थ जो सिरिसेणो राया सो तुमं अमियतया !, जा सच्चभामा माहणी सा तव 10 भगिणी सुतारा, जा य अभिणंदिया देवी सो सिरिविजयो जातो, सीहनंदिया जोइप्पहा सिरिविजयभगिणी । जो सो कविलो सो सहावमायाबहुलो अट्टज्झाणोवगतो तीए सच्चभामाए वियोगदुक्खिओ मओ सोयमाणो तिरियगइ-नाम-गोत्ताई कम्माइं उवजिणित्ता बहूणि तिरियभवग्गणाणि संसरिऊण परितणुइयकम्मंसो भूयरयणाडवीए एरावइनदीतीरे जडिलकोसियस तावसस्स पवणवेयाए गब्भे धम्मिलो नाम दारओ 15 जाओ, परिवडिओ दीहकालं बालतवं काऊणं विजाहरं विमाणगयं दतॄण गगणपहेणं वच्चमाणं नियाणं करेइ-जइ मे अत्थि इमस्स तवस्स फलं तो आगमिस्से भवग्गहणे अहमवि एवं वचनं ति । कालगतो इहेव भरहे उत्तरायं सेढीयं चमरचंचाए इंदासणिस्स आसुरदेवीए पुत्तो असणिग्घोसो जातो । ततो गेण सुतारा सच्चभामाँ तू कविलभावसिणेहेण पडिबद्धाणुसारिणा अक्खित्त-त्ति केवलिणा कहिए अमियतेय-सिरिविजया-ऽसणि- 20 घोसा सुतारा य पुवभवे सोऊण परिविम्हिया ॥ __अमियतेओ य केवलिं वंदिऊण पुणरवि पुच्छइ-भयवं! अहं किं भविओ? अभवि
ओ? भयवया भणियं-तुमं भवसिद्धिओ,इओ य नवमे भवे इहेव भारहे वासे पंचमो चक्कवट्टी सोलसमो तित्थयरो य भविस्ससि. सिरिविजयोपुण ते पढमगणहरो भविस्सइ । एवं सोचा विसुद्धदसणा गिह्वासजोग्गाणि पडिवण्णा सीलबयाणि दो वि जगा । असणिघोसप्पमुहा बहवे रायाणो परिचत्तरजधुरावावारा पबइया । सयंपभापमुहाओ देवीओ तत्थेव निक्खं. ताओ । ततो सबे केवली णमिऊण सयाणि णगराणि गया जिणपूया-दाण-पोसहरया दयावरा सञ्चसंधा सदारनिरया संविभागी नियएसु रजेसु विसयसुहमणुहवमाणा विहरंति ।
अण्णया य अमियतेयो जिणवरभवणसमीवे पोसहसालाए पोसहोवगतो विजाधराणं धम्मं कहेइ । इत्थंतरम्मि य संजम-तव-नियम-विणयजुत्तं चारणमुणीणं जुयलं जिणवरभ-30
१ तेयो क ३ गो० ॥२ चेंचा शां० । रचिंचा उ० मे.॥३ उ २ मे० विनाऽन्यत्र-°मा तं क° ली ३ गो ३ । °मा ते क क ३ ॥ ४ सुथारा शां० ॥ ५ °णाणि सी उ २ मे० विना ॥ ६ तत्थं ली ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org