SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ३०० वसुदेवहिंडीए [ सगरसुयसंबंचे अट्ठावयतित्वत्पत्ती राया उद्देश तीसे मरगओ पहाइओ, 'एसा इमा, एसा इम त्ति जाव आसमं संपत्तो, तत्थ रिसिद पासिऊण परितुट्ठो निव्वुओ जाओ । ततो सा तावसी दिवं देवरूवं काकण प्रभासमुदएण उज्जोएंती रण्णो पिउणो य धम्मं परिकद्देइ । एयंतरे य बलो नाम देवो एइ । सो देवि वंदिऊण लवइ - अहं चंडकोसिओ आसि 6 इहं सप्पो, वं तुब्भं गुणेण भयवई ! मए देवत्तं संपत्तं ति पुणो बंदिऊण पडिगओ । इयरे वय अमोहररायाणो उवगया धम्मं । धम्ममणा देवीए अट्ठावयं पवयं नेउं संतवेग- पसंतवेगाणं अणगाराणं सिस्सा दिण्णा । ततो साहुणो जाया । जो सो वि बालओ उ, एणियपुत्तो चि एस सो राया । जलणप्पहस्स भज्जी, सायरभिण्णे अहं णागी ॥ 10 ततो मया भणिया - देवी ! किमत्थं तुज्झं भवणं सागरभिन्नं ? ति, कया वा केण व भि१. एयं मे परिह । [सा भणइ - ] सुणसु पुत्त ! ओहियमतीओ, सवं ते परिकद्देमिसगरसुयसंबंधो, अट्ठावए खाइखणणं, तेसिं डहणं च सागेए नयरे इक्खागवंसकुलप्पसूया दुवे भायरो रायाणो आसि - जियसत्तू सुमित्तो य । तेस दोपि दुवे भज्जाओ - विजया वेजयंती य । ताओ दुवे इमे च 15 महासुमिणे पासंति । तं जहा गय वसह सीह अहिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाण, भवण रयणुच्चय सिहिं च ॥ I तेहि य राईहिं सुविणयपाढयाणं ते सुविणया परिकहिया । तेहिं वागरिया - एगो तित्थयरो भविस्सइ, बितिओ चकवट्टि त्ति । कालेण य ताओ पसूयाओ । जियसत्तुणा 20 निवत्ते बारसाहस्स पुत्तस्स नामं अजिओ त्ति सुमित्तेणं सगरो त्ति । ते अणुपुत्रेणं संवडिया जोवणमणुपत्ता रायवरकण्णयाणं पाणिं गाहिया । अण्णा जयसत्तू (रणा अजिओ नियगपुत्तो रज्जे ठविओ, भाइपुत्तो सगरो जुवरायरायते । ततो जियसत्तू राया उसहसामिणो तिथे थेराणं अंतिए संजमं पडिवज्जित्ता , सिद्धिं गतो । ततो अजिओ राया सुचिरं रज्जं परिवालेऊण तं परिश्चज्ज तित्थयरो जातो । 25 सगरो वि चोहसरयणाहिवो नवनिहिवती चक्कवट्टी जाओ । तस्स य सगरस्स रण्णो जण्हुकुमारपमुहाई सट्ठि पुत्तसहस्साई । सबे य ते हार-मउडधरा पियरं आपुच्छिऊण सरयण - निहओ वसुहं पवियरंति । सवजणस्स संपयाणं हिरण्ण-सुवण्णमादी दलयमाणा जसो कित्तिं च अजिता अट्ठावयं नगवरं संपत्ता । सिद्धे वंदिऊण तत्थ य ते जिणाययणं धूभरयणमादीयं पडिमा दट्ठणं अमचं पुच्छंति - केण इमं आययणं कथं ? कइया व ? 30 न्ति । ततो अमचेण भणिया १ "वईएमए शां० बिना ॥ २ 'जा भवणे अहं णाइणी ली ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy