SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३६० वसुदेवहिंडीप [ पगइपुरिस तेय मज्झ रूवं सुणमाणा बहुप्पयारा वरेंति, न य मं पयच्छइ तेसिं, ततो 'मा गम्मो होहूं' ति । कयाइं च अम्हं मणुस्सेहिं कोल्लयरं नयरं गएहिं दिट्ठपुवो अडवीए पश्चभिण्णाओ । णिघेदियं च णेहिं (प्रन्थानम् - १०२००) तातस्स - सामि ! परमरहस्स रण्णो जामाया अहिं दिट्ठो पउमावइविउत्तो विलवमाणो । तं च सोऊण तुट्ठेण 'अहो ! कथं कज्जं ति 5 ममं मायाए सिरीए समवाएऊण तुरियं आणियंति । तं च वट्टमाणी उवलण भणिया मि सहीहिं सपरिहासं - पउमसिरी ! सफलं ते जोबणं, पसण्णा य ते देवा, जं ते परमावती परमरहरायदुहियाए दइयो भत्ता होहिति त्ति । एवं कारणं । एवं मे तत्थ वञ्च्चइ कालो । कहिओ य से मया पुच्छमाणीए वंसो । सुट्टुयरं च सोऊण [* तस्स * ] वंसं वसंतचूयलया इव सोहिया जाया । आवण्णसत्ता कालेन य पसूया कुमारं । 10 कयं से नामं जरेहि ते सत्तू ततो जरो त्ति ॥ ॥ एवं च पउमसिरीलंभो पंचवीसइमो ॥ पउमसिरीलंभग्रन्थाग्रम् - ३८-११. सर्वप्रन्थानम् - १०२०७ - १९. छव्वीसइमो ललियसिरिलंभो 15 कयाई च परमसिरी पुत्तं च पुण्णुच्छंगमुहं उज्झिऊण निग्गतोऽडवीओ एगागी । कमेण पत्तो कंचणपुरं नयरं । दिट्ठो य मया एगम्मि उववणे परिवायओ बद्धासणो णासग्गसन्निवेसियदिट्ठी निश्चलसबंगो ईसिंअसंवरियवयणो । ततो चिरस्स ममम्मि अणेण दिट्ठी दिण्णा । मया य वंदियो ' दिक्खिओ वुड्डो य' त्ति । तेण महुरमाभट्ठो मि- सागयं ?, वीसमहति । 20 पगइ - पुरिसविचारो आसीणेण य पुच्छिओ मया - भयवं ! का भे चिंता आसि ? । सो भणइ भद्दमुह ! पगइ पुरिसचितां । भणिओ - केरिसा भे पगइ पुरिसचिंता ? । भणइ - पुरिसो चेयणो णिचो अकिरिओ भोत्ता निग्गुणो तस्स वि सरीरपचएण बंधो, नाणेण मोक्खो त्ति. पई गुणवती अचेतणा सकिरिया पुरिसोवगारिणी य । भणिओ - भदंत ! को णं एवंविहे 25 चिंतेइ ? | भणइ - पगइवियारो मणो । मया भणिओ - एत्थ जुत्तं विचारेऊण जइ भे न . उवरोहो. सुणह - अचेयणस्सै मणस्स पुरिसं पगईं वा पडुच चिंता न संभवइ . न य चेयणा पुरिसवत्तिणी असंभरणसीला मणं भावेषं असमत्था जइ य तब्भावणी भवे ततो मणो पुरिसो भवेज्जा, न य भवइ पुरिसस्स वि अणाई कालं (ल) निवित्तस्स अपरिणामिणो जइ चिंता समुत्पज्जइ नणु भावंतरमावण्णो अणिचयं लहिज्ज, पुवभावपरिच्चाए उत्तरभावपडि १ यि तत्थं ति शां० ॥ २°ता भणइ - पुरिसो चेयणो मे० वासं० कसं० मोसं० विना ॥ ३ स पु शां० कसं ० विना ॥ ४° संघर° शां० ॥ ५ मो० गो० विनाऽन्यत्र - इकालं कालं निव्वित्तस्स अप कसं० संसं० खं० वा० । 'इकालं कालं निचं तस्स अप' शां० । इकालं निव्वितस्स कालभप ली ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy