________________
३६१
वसुदेवहिंडीए
[ ललियसिरिपुवभवो मेसु य सुजुत्तिखलजमचरियाऽणुदीसह (?) जोग्गा पुह विपतिभारिया सोमजसा (ललिवसिरी) विति सत्थमारा । सा पुरिसदेसिणी मज्झं च समीवं चित्तकम्मआलिहिय व पीतीय आगच्छइ अभिक्खं । मया पुच्छिया-पुत्त ! तुम जोवणवती कलासु य सकण्णा, केण उण कारणेण पुरिसविदेसो ते । ललियसिरिपुषभवो
सा भजइ-साय ! अस्थि कारणं, तं तुभं कहेमि, न मया कहियपुवं कस्सइ जइणो गरुणो य । अहं इयो अणंतरभवे मिगी आसि एगम्मि वणुहेसे । कणयपट्टस्स मिगस्स वल्लहि त्ति चित्तमणुवत्तइ मे बहुप्पयारं । कयाइं च गिम्हयाले वाहेहिं जूहं अभिहुयंत
पलायं समंततो। सो मिगो ममं उज्झिऊण तुरियं अवकतो। अहं पि गुरुभारा अपरकमा 10 गहिया वाहेहिं निग्घिणेहिं', चावेण मारिया इहाऽऽयाया । बालभावे य रायंगणे कीलमाणा मिगपोययं दद्दूण सरिया मे पुबजाई। ततो मे मणसि ट्ठियं-अहो ! पुरिसा बलसोहियों कहाविया अकयण्णू. सो नाम मम्मं मिगो तहाँ मोहेऊण एगपदेसे उज्झिऊण गतो। न मे पुरिसेण अजप्पमिति दिटेण वि कजं ति। एयनिमित्तं मे ताय! विहिहा पुरिसा ॥
मया भणिया-जुजइ एस ववसाओ तुब्भं ति । तं सा तव सुस्सूसारिहा, जहा सुही 15 होइ तहा चिंतिजउ उवाओ त्ति । मया संपहारेऊण भणिओ-एवं होउ, किंचि चीवरं
सजिजउ, अहिप्पेयपगरणं तीसे चित्तग्गहणनिमित्तं आलिहिस्सामि 'तुब्भं पियं' ति काऊण । सो भणइ-अस्थि पुखसजियवट्टियाओ विविहवण्णाओ। ततो मया सुयं मिगचरियं लिहियं । समाहये यजूहे मिगो कणयपट्ठो सबओ दिहिं विचा(धा)रेऊण तं मिगि अपस्स
माणो विमणो असूणि मुषमाणो वणवग्गिजालेसु अप्पाणं मुयमाणो दाइओ । तं च 20 अवायविमद्दचक्खुरमणं हरिणचरियं अहं पस्समाणो अच्छामि । गणियासंतिया य [* सा *]
चेडी सुमित्तसमीवमागया तं दहण चित्तयम्मं अवकंता । मुहुत्तंतरस्स य[सा] ममं उवस. पिऊण भणइ-अज ! अणुवरोहेण देव(देध) एयं चित्तपढें मुहुत्तं. अम्ह सामिणी बहुमिच्छइ । मया भणिया–बालिए ! एयं सचरियं मया लिहियं विणोयणत्थं, कहं वा
तुमे जाइओ एवं सोवयारेण [] दाहं ? आणेजासि त्ति पुणो। 'एवं' वोत्तूण गहाय गया, 25 बीयदिवसे आगंतूम पणया भणति
अज ! अम्ह सामिणी ललियसिरी सुमित्तसिरिदुहिया [भणिया]-एयं पट्टयं पस्स, मया उवणीओ चित्तपट्टो भणिओ य. सामिणि ! तस्स अजस्स एयं सचरियं अविणहूँ पञ्चप्पिणियवं । पसारियं च पट्टयं ज्माण निचलच्छि चिरं दट्टण नयणजलधोयकवोल-वरबयोहरा विमणा संवुत्ता। विष्णविया मया-किं निमित्तं इमं रुबइ ? किं वा विमणा ? किं ..सुन सुजुष्पित्तिखल° ली ॥२०हिं बाधेण शां० ॥ ३ शां० विनाऽन्यत्र-या कषयवि° उ. मे वाकयनिक ३ गो ३ ली ३॥४ हा सोहे. शां. विना ॥५सा भव ली ३ ॥६च आवय शां.. इरशां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org