________________
वसुदेवेण ललियसिरिपरिणयर्ण] छबीसइमो ललियसिरिलंभो। वा न पहवसि परियणस्स जओ अप्पाणं पीलेसि ? । तओ णाए पमजियाणि असणि । भणइ ये-सहि ! इथिजणो थोपहियओ अगणियकजा-ऽकजो अदीहदरिसी. इवजणमंतरेण मया किंचि दयु(दु९) चिंतियं आसि, तेण मे अप्पणों अपंडियत्तणं नितीए मधु जाय, तं कहेहि मे-जेण इमं सजीवं मिगजूहं आलिहियं सो अजो कम्मि वए वत्तद।। मया भणिया-उदओ जोबणस्स, रूवं पुण से कामदेवो अणुहरेज अण्णो तितकेमि ।। ततो 'जुज्जईत्ति वोत्तूण पहट्ठाये णाए अम्मा विण्णविया-अम्मो ! तायस्स मुमित्तस्स आवसहे अतिही ठिओ, सो कलं पभाए पूइज्जउ । तीए य पहट्टाए पडिवणं-पुत्ति ! जं सुह रुइयं तं होउ । तओ मि णाए अहं अज संदिट्ठा-तं अज अतिहिं विष्णवेहिं अम्दं गिहे आसणपरिग्गहो कीरउ' त्ति ।। ___ मया भणिया-इत्थ कारणे भैयतो पमाणं । तओ णाए सुमित्तो कयपणिवायाए भ.10 णिओ-ताय ! ललियसिरी धूाँ विण्णवेइ-जो तुझं अतिही सो ताव अम्ह वि गिहप्पवेसेण विदितो कीरउ त्ति । ततो तेण 'कयं कज' ति भणतेण नीओ मि गणियाघर कयबलिकम्मो। दिट्ठा य मया ललियसिरी जहावणिया सुमित्तेण । पूइओ मि अग्धेण । कोहलपडिबद्धाओ य गणियाओ समागयाओ । ललियसिरीए चित्तं नाऊण कयं मे पडिकम्मं ताहिं परिहसंतीहिं । 'फलभागपडिच्छन्तस्स विसिहतरा रससंपत्ती होहित्ति 15 सुमित्तण य सह संपहारेऊग पहविओ मि ताहि य सहिओ ललियसिरीए । मंगलेहि य पवेसिओ वासगिंहं पलंबियमोत्तिओचूलं सुरहिकुसुमछण्णभूमिभाग(ग) घाणाणुकूलं(ल)धूमाहिवासियं । ततो मं आणंदिऊण गओ सुमित्तभदंतो सिद्धाहिप्पाओ। अहमवि अयंतिओ सुहपंचलक्खणविसयाऽणुवमाणो मुदितो विहरामि । सोवकमावेऊण मे कहतरे तीसे विदितो कओ अप्पा । सुहृयरं च विणीया होऊण अणुयत्तइ मं चंदमिव जोण्हा । एवं 20 कवडमिगभावणाए लद्धाए तीए सह वचइ सुहेण कालो ति ॥
॥ ललियसिरिलंभो छवीसइमो सम्मत्तो। ललियसिरिलंभमन्थानम्-९०-१ सर्वग्रन्थानम्-१०२९७-२०
-
ococcocco
१यमह इस्थि° उ २ मे०विना॥२ °णो ५० शां० ॥ ३ भवं(द)तो शा०विना ॥ ४°या ते विशा०॥ ५ भदंते ली ३ विना ॥ ६ जो विदिशा० विना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org