SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ३३० वसुदेवहिंडीए [ संतिजिणपुत्रभव कहाए णिवाद उज्जाणं वसंत सिरिमणुहविडं वश्चिमो । निग्गतो य कुमारो सत्तर्हि देवीस हिं समगं पियदंसणाएं वावीए समग्गो कीलइ । नाऊण य तं कुमारं जलकीडारइपसत्तं विजदाढो हुज्जयमती देवो वेरिओ वज्जाउहस्स उवरिं नगवरं छुभइ, हेट्ठा बलिएहिं नागपासेहिं बंधइ । वज्जाउहो वि कुमारो अभीओ दट्ठूण तं उवसग्गं । भेण तं नगवरं, छेत्तूण य ते अइबले पासे । निद्धाइओ कुमारी, सक्केणं पूइओ तत्थ ॥ 5 तो तं उज्जाणसिरिं कुमारो अणुहविऊण पुरमइगओ भुंजइ जहिच्छिए भोए । अह खेमंकरो राया लोगंतियदेव पडिबोहिओ वज्जाउहं कुमारं सबिड्डीए समुदएण रज्जेअहिसिंचिऊण निक्खंतो, घातिकम्मक्खएण उप्पण्णकेवलनाणो तित्थं पवत्तेइ । वज्जा" 10 उहस्स य आउघरे चक्करयणं जक्खसहस्सपरिग्गहियं समुप्पण्णं । ततो णेण तस्स मग्गाजातिणा मंगलावइविजए सयलोयेविओ, चकवट्टिभोए य सुरोवमे निरुविग्गो भुंजइ । ठविओ जुवराया वज्जाउहचक्कवट्टिणा सहस्साउहो निययपुत्तो य । एवं कालो वच्चइ सिं विसयहमणुहवंताणं । या वजाउ उठाए रयणमंडियाए सहाए बत्तीसरायसहस्सपरिवुडो सीसर - 15 क्खिय पुरोहिय-मंति- महामंतिसमग्गो सीहासणोवविट्ठो अच्छइ । एगो य विज्जाहरो थै रहरंतो भीयभयगग्गरसरों' 'सरणं सरणं' ति वज्जाउमुवगतो रायं । अणुमग्गगओ य तस्स असि - खेडयहत्थगया ललिय-पणयंगजट्ठी तुरियं पत्ता काइ विज्जाहरकुमारी । भइ य नहंगणत्था - सामिय ! विज्जाहरं इमं मुयह । अविणीओ मे एस पावो, जा से बंधामहे सिक्खं (१) ॥ तीय अणुमग्गओ पत्तो एगो विज्जाहरो गयहत्थगओ, भणइ य वज्जाउहपमुद्दे ते परीसरे - भो ! सुणह एयस्स पावस्स अविणयं संतिमतीए अजियसेणस्स य संबंधी तप्पुव्वभवो य 20 इव जंबुद्दीवे पुचविदेहे सुकच्छेविजए वेयडुपवर सुंकपुरे नयरे सुंकदत्तो नाम या परिवस, तस्स भज्जा जसोहरा, पवणवेगो तस्स अहं पुत्तो । तत्थेव वेयडे 25 उत्तरसेढीए किन्नरगीयं नयरं, राया तत्थ दित्तचूलो, भज्जा से चंदकित्ती, तीसे सुकंता धूया, सा ममं भज्जा । तीसे य एसा संतिमती धूया मणिसायरे पवयम्मि पण्णत्ती साहिंती इमेण अक्खित्ता पावेण । तं समयं सिद्धा से भयवई पण्णत्ती । तीसे य पलायमाणो इहं सरणमुवगतो तुम्भं । अहं च घेत्तूण (?) पण्णत्तीए भयवईए पूयं गतो तं पसं । तत्थ य अपेच्छमाणो संतिमती आवाहेमि आभोगणिं विजं । आभोएऊण प30 ण्णत्तीए इहागतो । एयस्स एए दोसा, तं मुयह एयं दोसाण संकरं । 1 १°ए धावी उ २ मे० विना ॥ २ °लो ओयवि० उ० मे० ॥ ३ रितो सी० शां० ॥ ४ थरथरंतो शां० ॥ ५°रो सरणं ति ली ३ विना ॥ ६°च्छजणवए शां० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy