________________
रामायणं ]
चोसमो मयणवेगालंभो ।
२४१
केई सुमित्ताय । कोसल्लाए राम्रो पुत्तो, सुमित्ताए लक्खणो, केकईए भरहसत्तग्घा देवरूविणो विव पिउघरे परिवति ।
मंदोदरी' रामणग्गमहिसी दारियं पसूया । ततो रयणभरियाए मंजूसाए पक्खित्ता । संदिट्ठो मंदोदरी अमच्चो - वच्चसु, उज्झसु णं ति । तेण मिहिलाए जणकरस रण्णो उज्जाणभूमीए सज्जिजंती तिरक्खरणीविजाए च्छाइया नंगलग्गे इविया । तओ 'नंगलेणं उक्खित्त' निवेइयं रणो । धारिणीए देवीए दत्ता धूया, चंदलेहा विव वड्डमाणी जणनयण-मणहरी जाया । ततो 'रूवस्सिणि' त्ति काऊण जणकेण पिउणा सयंवरो आइट्ठो । समागएसु य बहु सु रायसुरसुरामं वरेइ सीया । ततो सेसाण वि कुमाराणं दत्ताओ धूयाओ विउलधैणसंपयासमत्ताओ, गहाय दसरहो सपुरमागतो । पुत्रयरं च राया केकईए सयणोवयारवियक्खणाए सोसिओ भणति — वरेहि वरं ति । सा भणइ -अच्छउ ताव मे वरो, कज्जे गहिस्सं ति | 10 पुणो दसरहस्स पञ्चतियराइणा सह विरोहो । तओ जुद्धे संपलग्गे गहिओ । साधितं देवीए केकईए-राया गहिओ, अवक्कमसु त्ति । सा भणइ - परस्स जइ जत्तो अवक्कममाणे वि अम्हे लंघन. अहं सयं जुज्झामि त्ति को वा भग्गो मइ अपराइयाए ? -त्ति सण्णद्धा रहमारूढा ऊसियायवत्ता जुज्झिउमारद्धा । 'जो नियत्तति तं मारह'त्ति भणंती परबलमभिभारद्वा । ततो जोहा अणुरागेण सवीरियं दंसेंता जुज्झिउमारद्धा । देइ भडाणं पीति- 15 दाणं । देवीए पराभग्गे य पराणीए नियत्तिओ दसरहो [भगति - ] देवि ! पुरिसवरसरिसं
ते
( ग्रन्थाग्रम् - ६८०० ) चिट्ठियं वरेसु वरं ति । सा भणति - चिट्ठर ताव मम बितिओ व त्ति, कज्ज्ञेण य गिहिस्सं ति ।
बहुसु य वासेसु गएसु, पुत्तेसु जोव्वणत्थेसु जाएसु दसरहो राया परिणयवयो रामाहिसेयं आणवेइ–सज्जेह अभिसेगो । मंथराए खुजाए निवेश्यं केकईए - तीए परितुट्ठा 20 दिण्णो से पीइकाओ आभरणं । ततो तीए भणिया देवी -विसायट्ठाणेसु पमुइया सि, न यास 'अवमाणणासमुद्दमइगया मि' त्ति. कोसल्ला रामो य चिरं ते सेवियवा, तेण विदिण्णं भोच्छसि तं मा मुज्झ, अत्थि ते दो वरा पुत्रिं पदिण्णा राइणा, तेहिं भरहाहिसेयं रामस्य वसणं च मग्गसु त्ति । ततो सा तीए वयणेण कुवियाणणा होऊण कोवघरं पविट्ठा | सुयं च दसरहेण । ततो अणुणेति णं, न मुयइ कोवं । भणिया य - 25 भणसु, किं कीरउ ? त्ति । [ सा भणति – ] अत्थि मे वरा दिण्णा, तो जइ सञ्चवादित्थ देह मे । राइणा भणिया-भण, किं देमि ? । ततो परितोसवियसियाणणा भणति - एकमि वरे भरहो राया भवउ, वितिए रामो बारस वासाई वणे वसउ ति । ततो विसण्णों राया भणति - देवि ! अलमेएण असग्गाहेण, जेट्ठो गुणगणावासो, सो य रामो जोग्गो पुहविपालणे. अण्णं जं भणसि तं देमि । ततो भणति - अलं मे अण्णेण जइ सचं परिव- 30
१ 'हो सत्तुभ्धो दे° शां० ॥ २ री विराउ २ मे० विना ॥ ३ 'सु नरेसरेसु य रामं शां० विना ॥ ४° धवलसं० शां० बिना ॥ ५ °सदिसं उ० मे० ॥ ६ पवासं च ली ३ ॥
व० हिं० ३१
Jain Education International
For Private & Personal Use Only
5
www.jainelibrary.org